________________
२१३
प्रभावकरिते विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः एतत्सामर्थ्यवशाद् भृगुपुरमेतन्न भङ्गमाप्नोति ।
अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥७२॥ सकलकुसुमावचयं विचिन्वती प्रतिदिनं जिनार्चायै ।।
__परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च । आर्यसुहस्तिविनेयाः संस्तभ्य निवारयामासुः ॥७४॥ सम्पतिराजा च पुनर्जीर्णोद्धारं चकार तीर्थेऽस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥७५॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचायः ।।
पञ्चाधिकविंशतियोजनान्तरा स्वप्रभावेन ॥७६॥ श्रीसिद्धसेनसूरेर्दिवाकराद् बोधमाप्य तीर्थेऽस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥७७॥ कालिकसूरिःप्रतिमा सुदर्शनाया व्यधापयद यां प्राक् ।
साऽऽकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते । वर्षाणां समजायत श्रीमानाचार्यखपुटगुरुः ॥७९॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् ।।
मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥८॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते ।
पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥८१॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् ।
आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्वयन्तरांश्चापि ||८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिर्वजप्रतिष्ठां व्यधात् तत्र ॥४॥ प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे ।।
विंशतितमतीर्थेश्वरनिरवधिबहुमानशृङ्गारा ॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org