SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आमुपनिबन्धनम् ] द्वादशारं नयचक्रम् ७६४ भावः समन्तात् प्रविशति एकतामन्यतामुभयतामनुभयतां च योऽर्थः स पर्यवः, पर्यवे आस्तिकः पर्यवास्तिकः । उपनिबन्धनमस्य- तदुभयस्स आदिट्ठे अवत्तव्वं आता ति यणो आता ति य [ भगवती० १२ । १० । ४६९ ] इति । इति नियमभङ्गो नवमोऽरः ॥ किमेताः स्वमनीषिका उच्यन्त उतास्त्यस्योपनिबन्धनमर्षिमपि ? इति 'अस्ति' इत्युच्यते-- ४९४-२ उपनिबन्धनमस्य 'तदुभयस्स आदिट्ठे' इत्यादि । ईमा णं भंते रयणप्पभा पुढवी आता नो आता ? इति पृष्टे भगवद्वचनम् - 1 गोतमा ! सिआ आता सिआ णो आता । से केणट्ठेणं भंते एवं वुच्चति सिआ आता सिआ णो आता ? इति हेतुपरिप्रश्नः । भगवांस्तदुत्तरमाह - ↑ गोअमा ! अप्पणी आदिट्ठे आँता, परस्स आदिट्ठे णो आता, तदुभयस्स आदिट्ठे अवत्तव्वं 10 आता ति य णो आता ति य इति । एवमवक्तव्यत्वमात्मानात्मपर्यायाभ्यामादेशेऽत्र ज्ञापकनिबन्धनत्व उच्यते । इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः ॥ १ माकर्ष प्र० ।। २ पृ० ५५१ टि० १ । ३१ ४ आया य० ।। ५ येति प्र० ॥ Jain Education International • 1 एतदन्तर्गतः पाठो य० प्रतौ नास्ति ॥ For Private & Personal Use Only 5 www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy