________________
विषयः
५०
७६७-७७९ ७८०-७८२
७८३-७८६
७८७-७८८
७८९-७९०
७९०-७९१
अवक्तव्यकान्तवादनिरासः समुदायनिरासः सत्कार्यवादनिरास: स्कन्धव्यतिरिक्तस्यात्मनो निराकरणम् नियमविधेः समभिरूढनयप्रभेदगुणसमभिरूढत्वम् मूढसमभिरूढमतम् नियमविधिनये शब्दार्थ-वाक्यायौँ आर्षे [=आगमे] नियमविधिनयोपनिबन्धनम् एकादशो नियमोभयारः नियमविधिनये दोषोद्भावनप्रारम्भः सर्वपदार्थक्षणिकत्ववादः विनाशस्य निर्हेतुकत्वम् सर्वसंस्काराणां क्षणिकत्वसाधनम् नियमोभयमतम्, उपयोगैवम्भूतैकदेशत्वम् नियमोभये शब्दार्थ-वाक्यार्थी आर्षे [=आगमे] नियमोभयनयनिबन्धनम् द्वादशो नियमनियमारः क्षणिकवादे दोषोद्भावनप्रारम्भः क्षणिकैकान्तनिरासः क्षणिकव्यपदेशनिरासः क्षणिकैकान्तवादनिरासः सर्वत्र स्याद्वादापादनम् सर्वस्य वस्तुनः निःस्वभावत्वं साधयित्वा शून्यवादस्थापनम्
७९१ ७९२-७९३ ७९४-८०५
७९४
७९५ ७९५-७९८ ७९८-८०२
८०३
८०४
८०५
८०६-८५४
८०६
८०७-८०८
८०९-८१६ ८१७-८२४ ८२४-८२६ ८२७-८४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org