SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विषयः । ८४४ ८४५-८५० ८५१ ८५२ ८५२ ८५३-८५४ ८५५-८७३ ८५५ ८५६ आकाशादीनां विज्ञानमात्रत्वाभिधानम् सर्वेषामपि बाह्यार्थाभिमतभावानां शून्यत्वम् सर्वत्र विज्ञानमेवार्थः विज्ञानस्यैव शब्दार्थत्वं वाक्यार्थत्वं च नियमनियमस्य एवंभूतैकदेशत्वम् आर्षे [ आगमे] नियमनियमनयनिबन्धनम् द्वादशारान्तरम् द्वादशेऽरे दोषाद्भावनप्रारम्भः सर्वनिःस्वभावत्वनिरासः विज्ञानमात्रतानिरासः सर्वस्य सर्वस्वभावत्वोपपादनम् स्वपराभयभावसाधनम् सर्वास्तित्वसाधनम् नयचक्रतुम्बम् द्रव्यार्थैकान्तवादेऽपि दोषोद्भावनम् सर्वनयानां भगवदर्हद्वचनमुपनिबन्धनम् स्याद्वादनाभिकरणम् विध्यादिभङ्गसंख्या अनेकान्तवाददिगुपदर्शनम् शास्त्ररचनाप्रयोजनं द्वादशारनयचक्रस्य च सिद्धत्वम् [भा. प्रतौ य. प्रतौ च लेखकप्रशस्तिः - टिप्पणे] ८५८-८५८ ८५९-८६१ ८६२-८६८ ८६९-८७३ ८७४-८८७ ८७४-८७५ ८८६ ८८०-८८२ ८८३ ८८४-८८५ ८८६-८८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy