SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 5 न्यायागमानुसारिणीवृत्त्यलङ्कृतम् उपनिबन्धनं यतोऽस्य निर्गमस्तद्यथा-इमा णं भंते! रयणप्पभा पुढवी कि सासता असासता ? गोयमा ! दव्वट्ट्याए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहि फासपज्जवेहि संठाणपज्जवेहि असासता [ जीवाजीवाभि. ३।१।७८ ] । इत्येकादशो नियमोभयभङ्गः । ८०५ मा संस्था :- स्वमनीषिकयैवोच्यत इति । जैनागमोऽप्येवमित्यत आह-- उपनिबन्धनं यतोऽस्य 'निर्गमस्तद्यथा--ईमा णं भंते इत्यादिग्रन्थो गतार्थः, अंशाश्वतत्वेन पर्यायाणां निर्देशात् । इति नयचऋटीकायामेकादशोऽरो नियमोभयभङ्गः समाप्तः ॥ १ निगमः प्र० ।। २ दृश्यतां पृ० ४५० - ४५१ ।। ३ अशाश्वतेन य० । ४ सम्पूर्णः य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy