SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ९०६ 'कहावली'मध्ये मल्लवादिचरित्रम् मिलुप्पिए (मिलिए ?) य रण्णो [स] भाजणे रन्ना नागओ बुद्धाणंदो त्ति विसज्जिया तग्गवेसगा पुरिसा । ते वि गंतूणागया भणंति-'देव ! उस्सूरसुत्तो नज्ज वि विबुज्झइ बुद्धाणंदो' त्ति साहियं तप्परिवारेण ।' रण्णा वि 'न कोसलिया से दोहनिद्दा, ता सम्म नाऊणाऽऽगच्छह' त्ति वोत्तुं पुणो पट्टविया पुरिसा। तेहिं वि गंतु फाडावियकवाडेहिं दिट्ठो उव्वरिगामज्झे मओ बुद्धाणंदो। तं च साहियं रन्नो । एत्यंतरम्मि य मुक्का गयणत्थाहिं मल्लवाइस्सोवरि सासणदेवयाहि कुसुमवुट्ठी। साहिओ य रायाईणं जहावढिओ बुद्धाणंदवुत्तंतो। तो ते उवनाउं पराजियं ति नीसारिउकामो वि बुद्धदरिसणं राया निवारिओ मल्लवाइणा। तओ रन्ना आणाविओ जिणाणंदपमुहो संघो भरुयच्छे, पवेसिओ महाविभूईए । वक्खाणिओ य मल्लवाइणा विहिपुवणे (विहिपुग्वेणं) नयचक्कगंथो। एवं च तित्थपभावगो विहरिउ मल्लवाई गओ देवलोयं ति । ॥ मल्लवाइ त्ति गयं ॥ इति भद्रेश्वरसूरिविरचितायां कथावल्यां मल्लवादिकथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy