SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ८७९] न्यायागमानुसारिणीवृत्त्यलङ्कृतं एषां चतुर्णां द्रव्यार्थत्वादकृतकनित्यत्वैकान्तः । भवितृ-भवनयोर्द्रव्य-क्रिययोरन्यतरप्रधानोपसर्जनत्वानुपपत्तिरभावापत्तेः, अतो विधिनियमौ प्रधानावेव द्रव्य भावपरिग्रहात्मकावित्युभय [ नय] दर्शनम् । ५६५-२ अस्यापि मतस्य परस्परनिरपेक्षस्वातन्त्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशस्वावस्थयोरभावत्वं खपुष्पवत् । अतः परतः स्वतश्च तद्व्यक्त्याकृत्याख्यं गुणप्रधानभावेन द्रव्यादि सत् परतः 5 सत्तादि स्वत इत्यसदपि भवतीति विधिनियमे ( मौ) विधीय ( ये ) ते इति विधिनियमविधिनैयदर्शनम् । अस्यापि असदुत्पत्तिवाञ्छिनो नयस्यासन्निहितखपुष्पादिवत् सतोऽसतः सदसतो वा सताऽसता सदसता वा सम्बन्धाभावात् सत्करत्वाभावाच्चासदुत्पत्त्ययुक्तेः प्रवृत्तिनिवृत्तिरूपमितरेतराभावलक्षर्णैमभवद् भवति वस्त्विति उभयोभयनयदर्शनम् । [ नयचक्रतुम्बे अस्यापि दर्शनस्य पराभावस्य स्वरूपविशेषासम्भवेऽनवस्थानाद् द्वयोरपि अभाव - संकररूपादि10 दोषादयुक्तेर्भवितृप्रधानं भवनोपसर्जनत्वमिति उभय[नियम]नयमे॑तम् । एतेषु च चतुर्षु [उ]भयविध्यादिषु कृतकाकृतकत्वादनित्यनित्यत्वा वलम्बि चतुरवयवः प्रतिज्ञाहेतु व्याख्याविकल्पः । अस्यापि यस्य भेदप्राधन्येऽन्वयाभाव उपसर्जनत्वाद् भेदस्यापि तदविनाभाविनोऽभावो ५६६-१ गगनोदुम्बरकुसुमवत् सामान्य-विशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां 15 त्यागादैग्नीन्धनवत् तत्त्वान्यत्वोभयासत्ता [s] वक्तव्यता श्रेयसीति नियमनयमतमेतत् । एतदपि मत[म् ‘अ]वक्तव्यम् इति वक्तव्यत्वानतिवृत्तेः 'स्ववाग्विरोधादेरनिरूपित वस्तुस्वतत्त्ववादिनश्चावादित्वप्रसङ्गाद् रूप-रसाद्यत्यन्त विविक्तदेशभिन्न विशेषसमुदेयमात्रं वस्त्विति नियमस्य विधिः । १३ इदमपि नयमतमशोभनम्, द्रव्यभवनव्यावृत्तौ " प्रतिज्ञातायां "कोऽवाभेदभावो नाम समुदायि-20 ( ? ) संवृतिसमुदायिनामुत्पाद- विनाशव्यतिरिक्तस्वरूपाभावादभावत्वापत्तेः क्षणे क्षणेऽत्यन्तभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थत्वाद् वस्तुन इति नियमो विधीयते नियम्यते चेति नियमोभयनयमतम् । अस्यापि नयमतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्यय-षष्ठ्यर्थाभ्यां सहभाविभावाभ्युपगमादनिर्वहनी यत्वादभावपरमार्थ वस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति । एतेषु चतुर्षु नियम-नियमविध्यादिषु कृतकत्वादनित्य इति हेतु प्रतिज्ञाव्याख्याविकल्पः, सर्वत्र 25 व्याख्यातार्थघटवदिति दृष्टान्तः । " एष सर्वार्थ पिण्ड []नैकः साधनप्रयोगः सहव्याख्यानदिक्प्रदर्शनेन कृतः । ३ प्रवृत्तिरूप य० ॥ ४ णभवद् १ 'नयमद प्र० ॥ २ ° त् सत्करत्वाभावात् सत्करत्वाभावाच्चा ं य० ॥ भवति विस्त्विति भा० । 'णमभवद् भवति स्त्विति य० ॥ ५ मतमतेषु च भा० । 'मतेषु च य० ॥ ६ ° न्याऽन्वया भा० ॥ ७ दग्वीत्वन' य० । दधीत्वन' य० ॥ ८ स्ववाग्निरों प्र० ॥ ९ 'विवित्तादेश प्र० । १० दाय १२ कोशभेदभावो प्र० ॥ १३ संवृत्ति प्र० । ( संवृतिसत्समु ? ) ॥ य० ॥ ११ प्राज्ञतायां प्र० ॥ १४ एकसर्वार्थ य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy