SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उद्धृतः पाठः वंजणमत्थम(त)दुभयमेवंभूतो विसेसे [ति] । [आव. नि. ७५८] ८०३ व्यत्ययो बहुलम् [पा. ३, १, ८५] १५४, ५७२ व्यापको यः स एवांशो ....[ ] ६८७ व्याप्तेरन्यनिषेधस्य तद्भदार्थ र भिन्नता [प्र. समु. ५, ३६] शक्तिमात्रासहायस्य विश्वस्याद्भुतकर्मण: [वाक्यप, ३, ७, २] शङ्खः कदल्यां कदली च भे-... . शब्दान्तरार्थापोहं हि.......[ ] ६११, ६२१, ६२३ शब्दार्थयो पुनर्वचनं पुनरुक्तम् ......... न्या. सू. ५, २, १४, १५] १५६ शर्करासमवीर्यस्तु.... [ ] १७५ शास्त्रकाराः स्वदृष्टार्थप्रतिपादनकुशला ........ उद्धृतः पाठः पृ. रूप रूपक्रियायाम् [पा. धा. १९३४] १७७ रूपादिष्वालम्बनार्थो वक्तव्यः" [प्र. समु. वृ. १, १५] रूपालोकमनस्कारचक्षुर्यः ...... .... [ ] ६०, ३६३ रूपं निबन्धः सम्बन्धः .....[ ] ११९ लब्ध्यपयोगौ भावेन्द्रियम् । [तत्त्वार्थ, २,१८] १८३ लिङ्गस्य लिङ्गित्वं लिङ्गिनो वा लिङ्गत्वं प्रसक्तम् ६८२ लोगम्मि जीवचिंता ...... [ २०५ लौकिकपरीक्षकाणां यस्मिन्नर्थे ........... [न्यायसू. १, १, २५] लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः [तत्त्वार्थभा. १, ३५] ११४ वत्थूणं संकमणं होती अवत्थू णये समभिरूढे _[आव. नि. ७५७] ७८९ वर्णो गन्धो रसः .." [ ] ६२ वर्तमानसामीप्ये वर्तमानवद्वा [पा. ३, ३, १३१] ५१३. वसन्ते ब्राह्मणो यजेत ....... [ ] १२१, २१० । वायव्यं श्वेतमालभेत ..... ... . [वै. सं. २, १, १] १२२ विकल्पयोनयः शब्दा......... [ . ] २४३, ५४७, ७७० विजानाति न विज्ञानम् ............" [चतुःश. २६८] ७३, ८२, ९४ विषयो हि नाम यस्य ज्ञानेन ....... [आलम्बनपरीक्षावृ. १] ९१ विषाणित्वेन गौाप्तः [प्र. समु. २, २४] ७०५ वृक्षो वृक्षसामान्यमुपसर्जनीकृत्यैक . ५६८ वृद्धिरादैच् [पा. १, १, १] ७१, ३९७, ५८६, ६९० । वैखर्या मध्यमायाश्च ........... [वाक्यप, १.१४२] ५५८ २७९ शास्त्रे तुभयरूपत्वं प्रविभक्तं विवक्षया [वाक्यप. २, १३१] शिः सर्वनामस्थानम् [पा. १, १, ४१] शूर्पण जुहोति तेन ह्यन्नं क्रियते । [ते. बा. १, ६, ५] श्रोत्रग्रहणो योऽर्थः स शब्दः । [वै. सू. २, २, २१] श्रोत्रादिवृत्तिः प्रत्यक्षम् [षष्टित.] श्विता वर्णे [पा. धा. ७४२] ष्ठा गतिनिवृत्तौ [पा. धा. ९२८] ष्ठिवसिव्योयुटपरयोर्दीर्घत्वं.... .. ३१ ४०८ मङ्घातपरार्थत्वात्...........[ सायका. १७] २७७ सङ्घाताः सङ्घातान् देशेन... ] ७४ सच्चासत् [वं. सू. ९, १, ४] ४८९, ४९९ सच्छब्दो हि यथा द्रव्ये ........." [प्र. समु. वृ.] ६६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy