SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ३४९ उद्धतः पाठः पृ. भू सत्तायाम् [पा. धा. १] ५३५, ५७०, ५९२ भेदसाताभ्यां चाक्षुषाः . _ [तत्त्वार्थ. ५, २८] ८५ भेदो भेदान्तरार्थं तु.. [प्र. समु. ५, २८] ६४९ भ्रान्तिसंवृतिसज्ज्ञानम् .... [प्र. समु. १, ८] ६४ मनसा वाचा कायेन ...... [ महाकालगत उष्मा...... मातुओयं पितुसुक्कं.......... [तन्दुलवै. १७] २५९ मारुतस्तूपरि चरन् मन्द्रं जनयति स्वनम् " [पा. शिक्षा.] ५६५ मिथ्यादर्शना-विरति-प्रमाद-कषाय-योगा बन्धहेतवः । [तत्त्वार्थ ८, १] १८६ मूर्तिः कथं न वायोस्विाद्येत ...... [ ] २८ मूलनिमेणं पज्जवणयस्स"." [सम्मति १, ५] ७३७ मृङ् प्राणत्यागे.... ...[पा. धा. १४, ४] ८१५ यच्छब्द आह तदस्माकं प्रमाणम् । [पा. म. भा. २, १,१] १८०, १३०, १३४ यज्ञेन यज्ञमयजन्त ........ [ऋग्वेद १०, ९०, १५] १४१ यत एवकारस्ततोऽन्यत्रावधारणम् । [ ] ७८६, १६४ यत एव प्रकरणचिन्ता .......... __ [न्या. सू. १, २, ७] १६८ यत्नेनानुमितोऽप्यर्थः वाक्यप. १, ३८] ७३६, ३६ यत्र ह्यर्थों वाचं व्यभिचरति नाभिधानं तत् [ ] ५८८ यत्राप्यन्यत् क्रियापदं........... [पा. म. भा. २, ३, १] ६१७ यथा नलकलापौ द्वौ... ... ... [ ] ८२६ उद्धतः पाठः यथा यथा पूर्वकृतस्य कर्मणः...... [ ] ३५६ यथार्थाभिधानं च शब्दः [तत्त्वार्थभाष्य १, ३५] ५७३, ५८७, ५९६ यथा सर्वभावाः स्वेन भावेन ............. [पा. वा. ५, १, ११९] २१९ यथाहारः काले. .[ ] ३३६ यथोक्तलक्षणयोर्द्वयोः...[ ] ३०५ यथोर्णनाभिः सृजते . [मुण्डकोप.] १९१ यदग्नये च प्रजापतये..... [मै. सं. १, ८, ७] १४२, १५९ यदा तु मनसि क्लान्ते ....... [चरकसं. १, २१, ३५] १८३ यदाभासं तेषु ज्ञानमुत्पद्यते .....। [प्र. समु. वृ. १, १५] ९९ यद्येकस्मिन् क्षणे जातः ...........[ ] ४१९ यस्तु प्रयुङ्क्ते कुशलो विशेषे. [पा. म. भा. १, १, १] १२८ यस्मात् परं नापरमस्ति ............. श्वेताश्व. ३, ९] २४८ यस्मात् प्रकरणचिन्ता... [न्या. सू. १, २, ७] ४३५ यस्मिन् भिन्ने न तब्दुद्धिः....." अभि. को. ६, ४] ७७, ६७ यस्य गुणस्य भावाद्........... [पा. वा. ५, १, ११९] येन येन विकल्पेन [त्रिंशिकाविज्ञ.] ७७१ येषामधिकृतमारम्भसामर्थ्यम् [ ] ४३७, ४५२ योग: सकृत स्वयोगाद् मूर्तः [ ] ३३५ रजसः प्रवृत्तिरात्मरूपम् ] २७४ राशिवत् [ ] ८२६ रूक्षयति रुष्यतो ननु वक्त्रं" ] ३५० रुप-रस-गन्ध-स्पर्शवती पृथिवी........ [वै. सू. २, १, १] १६, ३१, ४८ ४६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy