________________
८५४
विज्ञप्तिमात्रत्वं सर्वभावानाम्]
द्वादशारं नयचक्रम् नोआगमतो अ । से कि तं आगमतो भावक्खंधे आगमतो भावक्खंधे जाणए उवउत्ते । से तं आगमतो भावक्खंधे [अनुयोगद्वारसू० ५४-५५] इत्यादि ।
अयं नियमस्यापि क्षणिकवादस्य नियमः-'तदपि वस्तु विज्ञानमेव'। इति नियमनियमभङ्गो नाम द्वादशो भङ्गो द्वादशारनयचक्रस्य ।
तं आगमतो भावक्खंधे इति व्याकरणोपसंहारः, आगमभावस्कन्धस्योपयोगलक्षणस्य विज्ञानस्वरूप-5 मानत्वात्, आदिग्रहणाच्छु तमावश्यकं सामायिकमन्यद्वा नामादिनिक्षेपानुक्रमेणाधिगमनीयं यत् किञ्चित् तत् सर्वमागमत उपयोग एव ज्ञानमेवेत्यर्थः। ___अयं नियमस्यापि क्षणिकवादस्य 'क्षणिकमेव वस्तु' इत्यस्यापि दर्शनस्य नियमः-तदपि क्षणिकं वस्तु विज्ञानमेव, न रूपादि तद्व्यतिरिक्तं बाह्यमस्ति, किं तर्हि ? विज्ञानान्तविपरिणाम- ५४८-२ विजृम्भितमात्रमेवेति नियमनियमभङ्गो नामाऽदितो विधिभङ्गादारभ्य गम्यमाने द्वादशो भङ्गो 10 द्वादशारनयचक्रस्य श्रीमन्मल्लवादिकृतस्य टीकायां श्रीमत्सिहसूरिगणिरचितायां समाप्तः ।
१त्वादिग्न य० ॥ २ (गण्यमाने ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org