________________
३०
प्रज्ञापनासूर्य
प्राप्ता नारकादयः केवलभावप्राणैः प्राणिनो विनष्टसकलकर्मसङ्गाः सिद्धाः सन्ति, जीवानां - जीवास्तिकायानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा:taaranवरूपाः, ते च धर्मास्तिकायाधर्मास्तिकायाकाशस्तिकाय पुग्दला-स्तिकायाद्धासमयस्वरूपास्तेषां प्रज्ञापना - अजीवप्रज्ञापना, चकारद्वय मुभयोरपि प्रज्ञापनयोः प्राधान्यख्यापनार्थमवसेयम्, न खल्वत्र अन्यतरस्याः प्रज्ञापनायाः गौणत्वं वर्तते, अपितु उभयोरेव प्राधान्यमित्याशयः (सू. १) तदेवं रीत्या सामान्यतः प्रज्ञापनाद्वयमुपन्यस्य साम्प्रतं विशेष स्वरूपावगमार्थं जीवप्रज्ञापनायाः प्रथमोपात्तत्वेऽपि सूची कटाहन्यायेन अल्पवक्तव्यतया अजीव प्रज्ञापनाया एव प्रथमं प्रतिपिपादयिपया तद् विषयकं प्रश्नोत्तरसूत्राह+ मूलम् - से किं तं अजीवपन्नवणा ? अजीवपन्नवणा दुविहा पन्नता, तं जहा - रूवि अजीवपन्नवणाय अरुवि अजीव पन्नवणा य ॥ सू० २||
t
हैं और समस्त कर्मों को नष्ट कर देने वाले सिद्ध भावप्राणों के कारण प्राणी कहलाते हैं और धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, पुद्गलास्तिकाय, और अद्धा समय, इन जीव से विपरीत जीवों की प्ररूपणा को अजीव प्रज्ञापना कहते हैं। सत्र में दिया हुआ (च) - शब्द दानों प्रज्ञापनाओं की प्रधानता को सूचित करने के लिए है । दोनों में कोई भी गौण नहीं है, किन्तु दोनों ही प्रधान है, यह 'च' पद का आशय है ॥ १ ॥
इस प्रकार सामान्य रूप से दो प्रज्ञापनाओं का निर्देश करके अब - उनका विशेष स्वरूप बतलाने के लिए अगला सूत्र कहते हैं । यद्यपि जीव प्रज्ञापना का निर्देश पहले किया गया है, मगर सूची कटाह, न्याय से, अल्प वक्तव्यता होने के कारण पहले अजीव प्रज्ञापना का निरूपण करने की इच्छा से तद्विषयक पश्नोत्तर कहते हैं ।
ધર્માસ્તિકાય અધર્માસ્તિકાય, આકાશાસ્તિકાય, પુદ્ગલાસ્તિકાય અને અધાસમય આ જીવેાથી વિપરીત વાની પ્રરૂપણાને અજીવ પ્રજ્ઞાપના કહે છે. 'सूत्रभां आपवामा आवेद च શબ્દ અને પ્રજ્ઞાપનાઓની પ્રધાનતાનું સૂચન કરવા માટે છે. ખન્નેમાં કાઈ પણ ગૌણુ નથી. પરંતુ અંન્ને જ प्रधान छे. मे च • પદના આશય છે. ॥ ૧ ॥
7
<
આ પ્રમાણે સામાન્ય રૂપથી એ પ્રજ્ઞાપનને નિર્દેશ કરીને હવે તેના વિશેષ સ્વરૂપ ખતાવવા માટે આગળનુ' સૂત્ર કહે છે, જો કે જીવ પ્રજ્ઞાપનના નિર્દેશપ્રથમ કરાયા છે. પરન્તુ સૂચિકટાહ, ન્યાયથી અલ્પ વકતવ્યતા હેાવાને કારણે પહેલા અજીવ પ્રજ્ઞાપનાનું નિરૂપણ કરવાની ઇચ્છાથી તદ્વિષયક પ્રશ્નોત્તર કરે છે.