Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीस
वैभूसा० की तत्सम्बद्ध पंक्तियों से प्रभावित हैं, भले ही इनकी संख्या थोड़ी है। इस सम्बन्ध में निम्न स्थल दर्शनीय हैं(क) वभूसा० (पृ० ५७)
पलम० (पृ० १३३-३४) ___ भावनाया अवाच्यत्वे धातूनां सकर्म- यत्तु मीमांसकाः ‘फलं धात्वर्थो व्यापारः कत्वाकर्मकत्वविभाग उच्छिन्नः स्यात् ।। प्रत्ययार्थः' इति वदन्ति तन्न ।' किं च
सकर्मकत्वाकर्मकत्वव्यवहारोच्छेदापत्तिः । (ख) वभूसा० (पृ० ३६२-६३) पलम० (प० २२१) __ 'अत्वं भवसि,' 'अनहं भवामि' इत्यादी 'अहं नास्मि', 'त्वं नासि' इत्यादौ पुरुषवचनादिव्यवस्थोपपद्यते । अन्यथा । पुरुषवचनव्यवस्थोपपद्यते। अन्यथा युष्म'त्वदभावः', 'मदभावः' इतिवद् युष्मत्सा- दादेस्तिङसामानाधिकरण्याभावात् 'मदमानाधिकरण्यस्य तिवसत्त्वात् पुरुष- भावोऽस्ति' इत्यादाविव सा न स्यात् । व्यवस्था न स्यात् । (ग) वैभूसा० (पृ० ३७३)
पलम० (१०) "साक्षात्प्रत्यक्षतुल्ययोः' इति कोश- _ 'साक्षात्प्रत्यक्षतुल्ययोः' इति कोशान् । स्वरसात् । स्वस्वयुक्तनिपातान्यतरार्थ- 'सकर्मकत्वं च स्वस्वसमभिव्याहृतफलव्यधिकरणव्यापारवाचित्वं सकर्मक- निपातान्यतरार्थफलव्यधिकरणव्यापारत्वम् इति · चेन्न । नामधात्वर्थयोर्भेदेन वाचकत्वम् । तन्न। नामार्थधात्वर्थयोसाक्षादन्वयासम्भवान्निपातार्थधात्वर्थयो- भैदन साक्षादन्वयाभावात् निपातार्थरन्वयस्यैवासम्भवात् ।
धात्वर्थयोरन्वयस्यैवासम्भवात् । (घ) वैभूसा ० (पृ० ३७७)
पलम० (पृ० १८५) समानाधिकरणप्रातिपदिकार्थयोरभेदा- नामार्थयोरभेदान्वयव्युत्पत्तिस्तु निपान्वयव्युत्पत्तिनिपातातिरिक्तविषया। तातिरिक्तविषया। (ङ) वैभूसा० (पृ० ३३५)
पलम० निरूढलक्षणायाः शक्त्यनतिरेकात् ।। ___ 'निरूढलक्षणा' - इयं शक्त्यपरपर्या
यैवेति बोध्यम् । (च) अखण्डस्फोटवाद की प्रस्थापना पलम० (पृ० १००) में नागेश ने भी करते हुए वैभूसा० (पृ० ४६१) में वैभूसा० की बात को दुहराते हुए उपयुक्त वाक्यपदीय (१.७३) की निम्न कारिका कारिका को अखण्डस्फोटवाद का ही उद्ध त की गयी है
प्रतिपादक माना है। द्र--स च
यद्यप्येकोऽखण्डश्च । तथापि "वर्णरूपः पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । पदरूपो वाक्यरूपश्च । तदुक्तम्वाक्यात्पदानाम् अत्यन्तं प्रविवेको न "पदे न वर्णा विद्यन्ते न कश्चन" ।
कश्चन ॥
तथा इसकी व्याख्या निम्न रूप में की गयी है
For Private and Personal Use Only