Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्ति-निरूपण
५०
इन सभी हेतुओं में 'सामर्थ्य' एक प्रधान हेतु है तथा यदि 'सामर्थ्य' को उसके व्यापक अर्थ में लिया जाय तो उपरिनिर्दिष्ट सभी अन्य हेतुओं का एक उसमें ही अन्तर्भाव हो सकता है। इसीलिये कुछ विद्वान् केवल 'सामर्थ्य' को ही शब्दार्थ-निर्णय में एकमात्र कारण मानते हैं । द्र०—केचित् सामर्थ्यम् एवैकं शब्दार्थ-निर्णय-निमित्तम् इति मन्यन्ते (पुण्य राजटीका २.३१६) । नागेशभट्ट ने भी कुछ विद्वानों के इस मत का स्पष्टतः उल्लेख किया है-अत्र सामर्थ्यमेव एक मुख्यं निर्णायक, संयोगादयस्तद् व्यञ्जक-प्रपञ्चः । तैः सामर्थ्यस्यैव अभिव्यक्तेः इति परे (लघुमंजूषा, पृ० १११)
[स योग प्रादि के उदाहरण]
संयोगविप्रयोगयोरुदाहरणे 'सवत्सा धेनुः', 'अवत्सा धेनुः' इति । 'साहचर्यस्य' रामलक्ष्मणौ इति । 'साहचर्य' सादृश्यम्, सदृशयोरेव सह प्रयोगः इति नियमात् । 'रामार्जुनगतिस्तयोः' इत्यत्र 'विरोधेन' तत् । 'अञ्जलिना जुहोति', 'अञ्जलिना सूर्यम् उपतिष्ठते', इत्यत्र 'जुहोति' इत्यादि-पदार्थ-वशाद-अञ्जलि' पदस्य तत-तद् प्राकारांजलि-परत्वम् । 'सैन्धवम् प्रानय' इत्यादौ 'प्रकरणेन' तत् । अक्ताः शर्करा उपदधाति इत्यादौ तेजो वै घृतम् इति घृत-स्तुति-रूपाल् 'लिङ्गाद्' अक्ताः इत्यस्य घृतसाधनकांजनपरत्वम्। 'रामो जामदग्न्यः' इति 'जामदग्नि'-पद-'सन्निधानाद्' रामः परशुरामः। 'अभिरूपाय कन्या देया' इत्यादौ 'अभिरूपतराय' इति 'सामर्थ्यात् प्रतीयते । यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा | यश्चैनं गम्ध-माल्याद्यैः सर्वस्य कटुरेव' सः' । इत्यत्र 'औचित्यात्' 'परशुना' इत्यस्य छेदनार्थत्वम् । 'मधुसर्पिषा' इत्यस्य सेचनार्थत्वम् । 'गन्धमाल्याद्यैः' इत्यस्य पूजनार्थत्वम् । 'भात्यत्र परमेश्वरः' इत्यत्र
१. निस०, काप्रशु०, 'इत्यादी' । २. ह०-साधनांजनपरत्वम् । ३. ह-तिक्तएव । ४. कुवलयानन्द में 'तुल्ययोगिता' अलंकार के एक प्रकार के उदाहरण के रूप में तथा वाक्यपदीय
(२.३१६) की पुण्यराज की टीका में 'औचित्य' के उदाहरण के रूप में यह श्लोक उद्घत है।
For Private and Personal Use Only