Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 502
________________ Shri Mahavir Jain Aradhana Kendra सन्दर्भ इवार्थः सादृश्यम् । उक्तार्थानाम् श्रप्रयोगः । उच्चारित एव शब्दो अर्थप्रत्यायको नानुच्चारितः । उत्तरपदार्थप्राधान्यं न तत्पुरुषस्य । उत्पन्नस्य सत्त्वस्य स्वरूपावधारणरूपां सत्तामाचष्टे अस्त्यादिः । उपमानानि सामान्यवचनैः । उपकारः उपकार्योपकारकयोर्यत्र बोधशक्त्योरुपकारस्वभाव: सम्बन्धो यत्रास्ति तत्र धर्मः शक्तिरूपः कार्यं दृष्ट्वाऽनुमीयते । सौ सम्बन्धः शक्तीनामपि कार्यजनने उपकारकः, गुरगानामपि द्रव्याश्रितत्वनियामक: । उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामप्यसौ शक्तिर् गुणानामप्यसौ गुणः ।। वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धृत सन्दर्भ उपपदम् अतिङ् । www.kobatirth.org श्रमित्येकाक्षरं ब्रह्म | कटोsपि कर्म भीष्मादयोऽपि । कर्तरि कृत् । कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणम् द्र० पाटि० पा० २.२.१६ उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः । वैभूसा०, का० सं० ६८ ऋतौ भार्याम् उपेयात् अज्ञात एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युगपत् सर्वयागेष्वगं भवति । स्रोत इत्याहु: कारकारिण षट् ॥ अज्ञात न्याय द्र० पाटि० न्याय एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः । वाप० ३.७.५८ एकोऽयं शब्दो बहुवर्थः । द्र० पाटि० एवे चानियोगे महा० ६.१.६४ एप वन्ध्यासुतो याति खपुष्पकृतशेखरः । कूर्मक्षीरचये स्नातः शशशृं गधनुर्धरः ॥ द्र० पाटि० द्र० पाटि० पा० २.१.५५ द्र० पाटि० द्र० पाटि० ब्रह्मविद्या उप० ३, गीता ८.१३ महा० २.३.१ पृ० २५२-५३ पा० ३.४.६७ अज्ञात Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४४१ पृष्ठ २०८ ४११,४३३ २४३ २१२ १४८ २०६ २६-३० २६ १४६ १३ २३५ 22 १४० ३६ २३१ ३७ ३४ १८० ३१५

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518