Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
सन्दर्भ
इवार्थः सादृश्यम् । उक्तार्थानाम् श्रप्रयोगः ।
उच्चारित एव शब्दो अर्थप्रत्यायको नानुच्चारितः ।
उत्तरपदार्थप्राधान्यं न तत्पुरुषस्य । उत्पन्नस्य सत्त्वस्य स्वरूपावधारणरूपां सत्तामाचष्टे अस्त्यादिः ।
उपमानानि सामान्यवचनैः । उपकारः उपकार्योपकारकयोर्यत्र बोधशक्त्योरुपकारस्वभाव: सम्बन्धो यत्रास्ति तत्र धर्मः शक्तिरूपः कार्यं दृष्ट्वाऽनुमीयते । सौ सम्बन्धः शक्तीनामपि कार्यजनने उपकारकः, गुरगानामपि द्रव्याश्रितत्वनियामक: ।
उपकारः स यत्रास्ति
धर्मस्तत्रानुगम्यते । शक्तीनामप्यसौ शक्तिर्
गुणानामप्यसौ गुणः ।।
वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धृत सन्दर्भ
उपपदम् अतिङ् ।
www.kobatirth.org
श्रमित्येकाक्षरं ब्रह्म |
कटोsपि कर्म भीष्मादयोऽपि ।
कर्तरि कृत् ।
कर्ता कर्म च करणं
सम्प्रदानं तथैव च ।
अपादानाधिकरणम्
द्र० पाटि०
पा० २.२.१६
उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः । वैभूसा०, का० सं० ६८
ऋतौ भार्याम् उपेयात्
अज्ञात
एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युगपत् सर्वयागेष्वगं भवति ।
स्रोत
इत्याहु: कारकारिण षट् ॥
अज्ञात
न्याय
द्र० पाटि०
न्याय
एकदेशे समूहे वा व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः । वाप० ३.७.५८
एकोऽयं शब्दो बहुवर्थः ।
द्र० पाटि०
एवे चानियोगे
महा० ६.१.६४
एप वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
कूर्मक्षीरचये स्नातः शशशृं गधनुर्धरः ॥ द्र० पाटि०
द्र० पाटि०
पा० २.१.५५
द्र० पाटि०
द्र० पाटि०
ब्रह्मविद्या उप० ३, गीता ८.१३
महा० २.३.१ पृ० २५२-५३ पा० ३.४.६७
अज्ञात
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
४४१
पृष्ठ
२०८
४११,४३३
२४३
२१२
१४८
२०६
२६-३०
२६
१४६
१३
२३५
22
१४०
३६
२३१
३७
३४
१८०
३१५
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518