Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धृत सन्दर्भ
स्रोत
पृष्ठ
३३५
५७
११८
१८७ १८६-८७
४०४
२१८
१७० १७०,१८०
सन्दर्भ अकथितं च ।
पा० १.४.५१ अक्ता: शर्करा उपदधाति ।
अज्ञात अत्यन्तासत्यपि ह्यर्थे
मीमांसाश्लोकवार्तिक, शेषज्ञानं-शब्द: करोति च । कृष्ण रामनाथ शास्त्री सम्पा
दित, मद्रास विश्वविद्यालय,
१६४०, पृ० ३३ 'अथ' शब्दस्य प्रारम्भक्रिया-क्षेपकत्वम् ।
द्र० पाटि० अथ शब्दानुशासनम् ।
महा०, भा० १, पृ० ४ अथतस्मिन् व्यपेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः। महा० २.१.१ पृ० ६८ अधिशीस्थासाम् ।
पा० १.४.४६ अनचि च।
पा०८.४.४७ अनन्यलभ्यस्यैव शब्दार्थत्वात् । न्याय अनभिहिते।
पा० २.३.१ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवतेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वाप० १.१ अनेकव्यक्त्यभिव्यङग्या ___ जातिः स्फोट इति स्मृता ॥ वाप० १.६३ अन्यायश्चानेकार्थत्वम् ।
न्याय अन्योन्याभावबोधे प्रतियोग्यनुयोगिपदयोः समान विभक्तिकत्वं नियामकम् । न्याय अपदं न प्रसंजीत।
अज्ञात 'अपसरतः' इति सृधातुना गतिद्वयस्याप्युपादानाद् एकनिष्ठां गतिम्प्रति इतरस्यापादानत्वम् अविरुद्धम् । द्र० वैभूसा० पृ० ३६४ अपादानम् उत्तराणि कारकाणि बाधन्ते।
द्र० पाटि० अभक्ष्यो ग्राम्यकुक्कुटः।
द्र० पाटिल अभिधानं च तिङ्कृत्तद्धितसमासः।। महा० २.३.१ अभिहिते प्रथमा ।
महा० २.३.४६
११०
१६४
२२६ ४००,४२०
३६३
३४२,३६१
२६५
१८०
For Private and Personal Use Only
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518