Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 507
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४६ वैयाकरण-सिद्धान्त-परम-लघु-मंजूषा सन्दर्भ स्रोत पृष्ठ २४५ २१२ २०३ १३०,१७३ ३६७ ४२१ ३७५ ३१० २१६ फलव्यापारयोस्तत्र फले तङ यक् चिरणादयः । व्यापारे शश्नमाद्यास्तु वैभूसा०, धात्वाख्यातार्थनिर्णय, द्योतयन्त्याश्रयान्वयम् ॥ का०सं०३ बाधकालिकम् इच्छाजन्यं ज्ञानम् आहार्यम् । अज्ञात बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते।। वाप० २.१८८ भावप्रधानमाख्यातं सत्त्वप्रधानानि नि० १.१ नामानि । भुवो वुग् लुङ्लिटोः। पा० ६.४.८८ भू सत्तायाम् । पा० धातुपाठ १.१ भेद्यभेदकयोश्चैकसम्बन्धोऽन्योऽन्यमिष्यते। द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ।। अज्ञात य एवं विद्वान् अमावास्यायां यजते । अज्ञात यजतिषु ये यजामहं करोति नानुयाजेषु। आपस्तम्ब श्रौतसूत्र २४.१३ ५ यत्र कर्मणि कर्तरि वा क्रियाकृतो विशेष: कश्चिद् दृश्यते तत्र क्रिया व्यवस्थिता इत्युच्यते । नन्वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य दर्शनाद् इदमयुक्तंम् । किंच 'चिन्तयति,''पश्यति' इत्यादीनां कर्तृ स्थभावकत्वानुपपत्तिः । कर्तरि क्रियाकृतविशेषाभावात् । अत अाह 'अन्येषाम्' इति । 'मते' इति शेषः । यत्र कर्तृकर्मसाधारणरूपं फलं शब्देन प्रतिपाद्यते स कर्तृ स्थभावकः । यथा 'पश्यति घटम्', ग्रामं गच्छति', 'हसति' इत्यादौ । तत्र विषयतासमवायाभ्यां ज्ञानम् उभयनिष्ठम् । संयोगश्चोभयनिष्ठः । एवं हासोऽपि । नहि विषयता-यावरणभंगो एवम् । यत्र कत्रवृत्ति-कर्मस्थफलं स कर्मस्थभावकः । यथा 'भिनत्ति' इत्यादौ । नहि द्विधाभवनादि कथमपि कर्तृ निष्ठम्। द्र० पाटि० १५२-१५३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518