Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
४४८
सन्दर्भ
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां
वैखर्या हि कृतो नादः परश्रवणगोचरः ।
शब्देरेव प्रकल्पिता ॥ विषयत्वमात्य शब्दनर्थः प्रकाश्यते ।
मध्यमया कृतो नादः
स्फोटव्यंजक इष्यते ॥
वृत्तस्य विशेषणयोगो न ।
वृद्धिरादैच् ।
व्रीहीन् प्रवहन्ति ।
शक्तिः पंकजशब्दवत् ।
शब्दस्योर्ध्वमभिव्यक्त ेर्
वृत्तिभेदे तु वैकृताः ।
www.kobatirth.org
वैयाकरण- सिद्धान्त-परम-लघु-मंजूषा
स्रोत
ध्वनयः समुपहन्ते
स्फोटात्मा तैर्न भिद्यते ॥ शब्दार्थयोस्तादात्म्यस्वीकारे मधुशब्दोच्चारणे मुखे माधुर्य रसास्वादापत्तिः । शब्दोच्चारणे मुखे दाहापत्तिः ।
साहचर्यं विरोधिता ।
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥
अज्ञात
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । योगसूत्र १.६
श्रोत्रोपलब्धिर्बुद्विनिर्ग्राह्यः प्रयोगेरणा -
भिज्वलित प्रकाशदेशः शब्दः । संयोगो विप्रयोगश्च
अर्थः प्रकरणं लिंगं
शब्दस्यान्यस्य सन्निधिः ॥
संहितायाम् ।
संकेतस्तु पदपदार्थयोरितरेतराध्य सरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थो योऽर्थः
वाप० ३.७.६६
वाप० १.५६ ( द्र० पाटि० )
अज्ञात
महा० २.१.१, पृ० १४
पा० १.१.१
अज्ञात
वैभूसा० समासशक्तिनिर्णय,
का० सं० ४
वाप० १.७८
अज्ञात
महा०
भा० १. पृ० १५
Acharya Shri Kailassagarsuri Gyanmandir
वाप० २.३१५
पा० ६.१७२
For Private and Personal Use Only
पृष्ठ
१५२
३६४
६७
४२३
३४
२४०
४११
३८२
३६
१०६
३५
१०६
५५
३६८
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518