Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
४५०
सन्दर्भ
साक्षात् प्रत्यक्षतुल्ययोः । सामर्थ्य मौचिती देश:
च्चास्मदादीनामपि सुग्रहस्तत् संकेतः ।
सर्वं वाक्यं सावधारणम् । सविशेषरणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो न ।
कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे
विशेषस्मृतिहेतवः ॥
सुप आत्मनः ० ।
सुषां कर्मादयोऽप्यर्था :
संख्या चैव तथा तिङाम् ॥ सुबन्तं हि यथानेक
तिङन्तस्य विशेषरणम् ।
पचति ।
स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
स्वरति० ।
स्वर्गकाम यजेत ।
www.kobatirth.org
वैयाकरण- सिद्धान्त-परम- लघु-मंजूषा
स्रोत
द्र० पाटि०
न्याय
तथा तिङन्तमप्याहु
स्तिङन्तस्य विशेषरणम् । सौत्रामण्यां सुराग्रहान् गृह गाति । स्थान्यर्थाभिधान समर्थस्यैवादेशता ।
स्थान्यर्थाभिधान समर्थस्यैवादेशत्वम् । स्थालीस्थे यत्ने पचिता कथ्यमाने स्थाली
स्वर्ग कामोऽश्वमेधेन यजेत ।
तशेषं भक्षयेत् ।
हेतुमति च ।
महा० २.१.१, पृ० १४ अमरकोश ३.२५२
वाप० २.३१६.
पा० ३.१.८
महा० १.४.२१
वाप० २.६ द्र० पाटि०
अज्ञात
न्याय
न्याय
महा० १.४. २३
वाप० १.७६ की स्वोपज्ञ टीका में
उद्धृत
पा० ७.२.४४
अज्ञात
अज्ञात
अज्ञात
पा० ३.१.२६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पृष्ठ
३३
२३१, २३५
४१०,
४३१
१८६
५५
१५०
३२२
१७६
२३५
१०
१६७
१५८, १७० १०६
४००
२६६,
३०४,
३६७
२४०
२३५
१३७
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518