Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 510
________________ Shri Mahavir Jain Aradhana Kendra सन्दर्भ स शब्दः । सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धृत सन्दर्भ www.kobatirth.org नञर्थः प्रलयं गतः ॥ सति तात्पर्ये सर्वे सर्वार्थवाचकाः । सर्वे सर्वार्थवाचकाः । समयज्ञानार्थं चेदं पदलक्षरणाया वाचोऽन्वाख्यानं व्याकरणम् । वाक्य लक्षणाया वाचोऽथं लक्षणम् । समर्थ० । समानविभक्तिकनामार्थयोरभेद शास्त्रेण धर्मनियमः । समासे खलु भिन्नैव शक्ति: पंकजशब्दवत् ॥ संसर्गः । समानायामर्थावगतौ शब्दश्चापशब्दैश्च स्रोत योगसूत्र, व्यासभाष्य, ३.१७ समिधो यजति । सम्बन्धो हि सम्बन्धिद्वय भिन्नत्वे सति द्विष्ठत्वे च सति प्रश्रयतया विशिष्ट बुद्धि नियामक: । 'सम्यक्प्रदीयते यस्मै तत् सम्प्रदानम्' इत्यन्वर्थसंज्ञेयम् । तथा च गोनिष्ठस्वस्वत्व निवृत्ति समानाधिकरणपरस्वत्वोत्पत्त्यनुकूलव्यापाररूपक्रियोद्देश्यस्य ब्राह्मणादेरेव सम्प्रदानत्वम् । पुनर्ग्रहरणाय रजकस्य वस्त्रदाने 'रजकस्य वस्त्रं ददाति' इति सम्बन्धसमान्ये षष्ठ्येव । सरूप० । सर्गादिभुवां महर्षिदेवतानाम् ईश्वरेण साक्षादेव कृतः संकेत: । तद्व्यवहारा प्रमाणवार्तिक, अध्याय ४, श्लोक स० २६ द्र० पाटि० द्र० पाटि० एव न्याय द्र० पाटि० पा० २.१.१ अज्ञात द्र० पाटि० वैभूसा०, समासशक्ति निर्णय, का० सं० ४, पृ० २६३ में उद्धृत अज्ञात द्र० पाटि० पा० १.२.६४ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ૪૪૨ पृष्ठ ३२ २२६ ७५,७६,७७ १२२-२३ ३१ १७, ११३ ४३४ ४२ ४३१ ३१० २६-२७ ३४८ ३८७

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518