Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैयाकरण-सिद्धान्त-परम-लघु-मजूषा
सन्दर्भ
स्रोत
पृष्ठ
१७
३८२
३०८
व्युत्पत्ति
अनुविद्ध मिव ज्ञानं
वाप० १.१२३
३५७, ३६३ सर्व शब्देन भासते॥ नहि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यते ।
द्र० पाटि० नहि सुखं दुःखैविना लभ्यते। न्याय
३०६ न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः । महा० २.१.६४
३८७ नागृहीत।
न्याय नातिरात्रे षोडशिनं गृह णाति । अज्ञात नामार्थधात्वर्थयो|देन साक्षादन्वयाभावात् । न्याय
१८६ नामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्प्रति विभक्त्यर्थोपस्थिते: कारणत्वम् ।
न्याय नामार्थयोरभेदान्वय० ।
व्युत्पत्ति
१६५, ४३४ नामार्थयोरभेदान्वयो व्युत्पन्नः।
१६४ नियोगोऽवधारणम् । तदभावोऽसम्भवः। महा० प्रदीप टीका ६.१.६४ २३१ पच्यादयःक्रिया भवतिक्रियायाः को भवन्ति।
महा० १.३.१ पंच पंचनखा भक्ष्याः। महा०, भा० १, पृ० ३६
२४० पदसमूहो वाक्यम् अर्थसमाप्तौ। न्या० सूत्र, (वात्स्यायन भाष्य) १.५५ ५ पदार्थः पदार्थेन अन्वेति न तु पदार्थेकदेशेन ।
न्याय
२२६, ४१०, ४२३ पदे न वर्णां विद्यन्ते
वर्णेष्ववयवा न च । वाक्यात पदानाम् अत्यन्तं प्रविवेको न कश्चन ।।
वाप० १.७३ परस्परव्यपेक्षां सामर्थ्यम् एके । ''का पुनः शब्दयोर्कापेक्षा ? न बूमः शब्दयोरिति । किं तहिं ? अर्थयोः । महा० २.१.१ पृ० ३६
११३ परा वाङ मूलचक्रस्था
पश्यन्ती नाभिसंस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा॥
अज्ञात (परोक्षे) लिट् । पा० ३.२.११५
२४६ पर्युदासः सदृशग्राही।
अज्ञात
१००
२१२
For Private and Personal Use Only
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518