Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 505
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैयाकरण-सिद्धान्त-परम-लघु-मजूषा सन्दर्भ स्रोत पृष्ठ १७ ३८२ ३०८ व्युत्पत्ति अनुविद्ध मिव ज्ञानं वाप० १.१२३ ३५७, ३६३ सर्व शब्देन भासते॥ नहि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यते । द्र० पाटि० नहि सुखं दुःखैविना लभ्यते। न्याय ३०६ न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः । महा० २.१.६४ ३८७ नागृहीत। न्याय नातिरात्रे षोडशिनं गृह णाति । अज्ञात नामार्थधात्वर्थयो|देन साक्षादन्वयाभावात् । न्याय १८६ नामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्प्रति विभक्त्यर्थोपस्थिते: कारणत्वम् । न्याय नामार्थयोरभेदान्वय० । व्युत्पत्ति १६५, ४३४ नामार्थयोरभेदान्वयो व्युत्पन्नः। १६४ नियोगोऽवधारणम् । तदभावोऽसम्भवः। महा० प्रदीप टीका ६.१.६४ २३१ पच्यादयःक्रिया भवतिक्रियायाः को भवन्ति। महा० १.३.१ पंच पंचनखा भक्ष्याः। महा०, भा० १, पृ० ३६ २४० पदसमूहो वाक्यम् अर्थसमाप्तौ। न्या० सूत्र, (वात्स्यायन भाष्य) १.५५ ५ पदार्थः पदार्थेन अन्वेति न तु पदार्थेकदेशेन । न्याय २२६, ४१०, ४२३ पदे न वर्णां विद्यन्ते वर्णेष्ववयवा न च । वाक्यात पदानाम् अत्यन्तं प्रविवेको न कश्चन ।। वाप० १.७३ परस्परव्यपेक्षां सामर्थ्यम् एके । ''का पुनः शब्दयोर्कापेक्षा ? न बूमः शब्दयोरिति । किं तहिं ? अर्थयोः । महा० २.१.१ पृ० ३६ ११३ परा वाङ मूलचक्रस्था पश्यन्ती नाभिसंस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा॥ अज्ञात (परोक्षे) लिट् । पा० ३.२.११५ २४६ पर्युदासः सदृशग्राही। अज्ञात १०० २१२ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518