Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 503
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ वैयाकरण-सिद्धांत-परम-लघु-मजूषां सन्दर्भ स्रोत पृष्ठ ३४६, ३५२ ३२६ १७०, १८५ १३५, २४५ ३४५ ३४६ ३६२ कर्मणा यमभिप्रेति । पा० १.४.३२ कर्मवत्०। पा० ३.१.८७ कल्हारकैरवमुखेष्वपि पंकजेषु । अज्ञात कारकान्तराप्रयोज्यत्वे सति कारक चक्रप्रयोजकत्वं कर्तृत्वम् । द्र० पाटि कारके । पा०१.४.२३ कृत्तद्धितः । पा० १.२.४६ क्रियाप्रधानमाख्यातम् । द्र० पाटि० क्रियायाः परिनिष्पत्तिर् यद्व्यापारादनन्तरम् । वाप० ३.७.८० विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ।। खण्डिकोपाध्यायः शिष्याय चपेटां ददाति । द्र० पाटि० गत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयत्वम् (अपादानत्वम्)। अज्ञात गुणभूतैरवयवैः समूह : कमजन्मनाम् । बुड्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।। वाप० ३.८.४ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानाम् एते पृथगवस्थिते ॥ वाप० १.५५ चकारादिनिषेधोऽथ बहुव्युत्पत्ति-भंजनम् । कर्तव्यन्ते न्यायसिद्ध वंभूसा०, समास-शक्ति निर्णय त्वस्माकन्तदिति स्थितिः ।। का० सं० ५ चतुर्थी सम्प्रदाने। पा० २.३.१३ (छन्दसि) लिङर्थे लेट । पा० ३.४.७ जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी। अज्ञात गलुत्तमो वा। पा० ७.१,६१ तत्र च दीयते। पा० ५.१.६६ तत्त्वमसि । छान्दो० उप० ६.८.७ १४० ३६४ o mr mr or २५३ ४२६ २८५ ३६८ ७० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518