________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
वैयाकरण-सिद्धांत-परम-लघु-मजूषां
सन्दर्भ
स्रोत
पृष्ठ
३४६, ३५२
३२६
१७०, १८५
१३५, २४५
३४५
३४६
३६२
कर्मणा यमभिप्रेति ।
पा० १.४.३२ कर्मवत्०।
पा० ३.१.८७ कल्हारकैरवमुखेष्वपि पंकजेषु । अज्ञात कारकान्तराप्रयोज्यत्वे सति कारक चक्रप्रयोजकत्वं कर्तृत्वम् ।
द्र० पाटि कारके ।
पा०१.४.२३ कृत्तद्धितः ।
पा० १.२.४६ क्रियाप्रधानमाख्यातम् ।
द्र० पाटि० क्रियायाः परिनिष्पत्तिर् यद्व्यापारादनन्तरम् ।
वाप० ३.७.८० विवक्ष्यते यदा यत्र
करणं तत्तदा स्मृतम् ।। खण्डिकोपाध्यायः शिष्याय चपेटां ददाति ।
द्र० पाटि० गत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयत्वम् (अपादानत्वम्)।
अज्ञात गुणभूतैरवयवैः
समूह : कमजन्मनाम् । बुड्या प्रकल्पिताभेदः
क्रियेति व्यपदिश्यते ।। वाप० ३.८.४ ग्राह्यत्वं ग्राहकत्वं च
द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानाम्
एते पृथगवस्थिते ॥ वाप० १.५५ चकारादिनिषेधोऽथ
बहुव्युत्पत्ति-भंजनम् । कर्तव्यन्ते न्यायसिद्ध
वंभूसा०, समास-शक्ति निर्णय त्वस्माकन्तदिति स्थितिः ।। का० सं० ५ चतुर्थी सम्प्रदाने।
पा० २.३.१३ (छन्दसि) लिङर्थे लेट ।
पा० ३.४.७ जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी। अज्ञात गलुत्तमो वा।
पा० ७.१,६१ तत्र च दीयते।
पा० ५.१.६६ तत्त्वमसि ।
छान्दो० उप० ६.८.७
१४०
३६४
o mr
mr or
२५३
४२६
२८५ ३६८
७०
For Private and Personal Use Only