________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैयाकरणसिद्धान्तपरमलधुमजूषा में उद्ध त सन्दर्भ
४४३
सन्दर्भ
स्रोत
पृष्ठ
२१२ ३३४ ८५
३४६
३५३
४००
तत्सादृश्यमभावश्च
तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च
नअर्थाः षट् प्रकल्पिता: ॥ द्र० पाटि० तथाऽयुक्तम्।
पा० १.४.५० तस्मिन्।
पा० १.१.६६ तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् । - दुर्गासप्तशती ५.१२६ तात्स्थ्यात्तथैव ताद्धात्
तत्सामीप्यात्तथैव च । तत्साहचर्यात् तादर्थ्याज्
ज्ञया वै लक्षणा बुधैः ।। अज्ञात तादर्थचतुर्थ्यां दानकर्मणो गवादेः सम्प्रदानार्थत्वेऽपि दानक्रियायास्तदर्थत्वाभावेन चतुयन्तार्थस्य दानक्रियायामन्वयानापत्त्या कारकत्वानापत्तिः ।
द्र० टि० तिङ अतिङः।
पा० ८.१.२८ तिङ -समानाधिकरणे प्रथमा । महा० (वातिक) २.३.४६ तेजो वै घृतम् ।
अज्ञात देवांश्च याभिर्यजते ददाति च। अज्ञात धातुः पूर्वं साधनेन युज्यते पश्चादुप- महा० ६.१.१३५ सर्गेण । धातुनोक्तक्रिये नित्यं ____ कारके कर्तृतेष्यते ॥
द्र० पाटि० धातोः साधनयोग्यस्य
__ भाविनः प्रक्रमाद्यथा। धातुत्वं कर्मभावश्च
तथाऽन्यदपि दृश्यताम् ।। वाप० २.१८६ नक्षत्रं दृष्ट्वा वाचं विसृजेत् । अज्ञात नज ।
पा० २.२.६ नजिवयुक्तमन्यसदृशाधिकरणे तथा- परिभाषेन्दुशेखर, परि० सं० ७५ ह्यर्थगतिः। न पदान्त०।
पा० १.१.५७ न वै तिङन्तान्येकशेषारम्भम्प्रयोजयन्ति । द्र० पाटि० न सोऽस्ति प्रत्ययो लोके
: यशब्दानुगमाइते ।
३१६
३१०
११8
३१६
२०३
२१८
२०६
१२१
For Private and Personal Use Only