Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८०
वैयाकरण- सिद्धान्त-परम- लघु-मंजूषा
होगी कि 'पश्य मृगं धावति' यह प्रयोग भी स्थिर नहीं रह सकेगा क्योंकि 'मृगम्' के द्वितीया विभक्त्यन्त होने के कारण 'धावति' का प्रथमा से भिन्न (द्वितीया विभक्ति) के साथ सामानाधिकरणय हो जायगा । इसका दुष्परिणाम यह होगा कि प्रप्रथमा - समानाधिकरण की स्थिति में, "लटः शतृ-शानचावप्रथमा - समानाधिकरणे" से नित्य 'शत्रु' तथा 'शानच्' का विधान किये जाने के कारण, नित्य ही 'पश्य मृगं धावन्तम् ' प्रयोग होगा । इसलिये 'पश्य मृगो धावति' जैसे प्रयोग सर्वथा विलुप्त हो जायँगे ।
[ 'पश्य मृगो धावति' इस के वाक्य में उपरि प्रदर्शित दोष का, पूर्वपक्ष के रूप में, समाधान तथा उस का खण्डन ]
Acharya Shri Kailassagarsuri Gyanmandir
ननु विशिष्टार्थ - वाचकस्य'धावति मृगः' इति वाक्यस्य कर्मत्वेऽपि पृथक् ‘मृगः' इत्यस्य प्रातिपदिकस्य कर्मत्वाभावात् न द्वितीयेति चेत् — न । " अनभिहिते" (पा. २.३.१ ) इत्यधिकारसूत्रप्रघट्टके “ग्रभिधानं च तिङ् कृत्तद्धितसमासै: " इत्येतत्परिगणन प्रत्याख्यानपरभाष्यरीत्या द्वितीयापत्तेः । तथाहि 'कटं भीष्मं कुरु' इत्यादौ विशेष्य'कट' - शब्दाद् उत्पन्नया द्वितीयया कर्मत्वस्य उक्तत्वाद् विशेषरणीभूत - 'भीष्म' - शब्दाद् द्वितीया न स्यात् । अतः परिगणनं भाष्ये कृतम् । तत्प्रत्याख्यानं च सर्वकारकारणां साक्षात्, स्वाश्रयद्वारा वा ' अरुणाधिकरण' - न्यायेन भावनान्वयस्वीकारात्' । प्रतएवोक्तं भाष्ये "कटोऽपि कर्म भीष्मादयोऽपि" ( महा० २.३.१, पृ० २५२-५३ ) इति । तत्र कट-निष्ठ - कर्मत्वोक्तावपि भीष्मत्वादि-गुणविशिष्ट कर्मत्वानुक्तेस्तस्माद् द्वितीया - इति तात्पर्यम् । उभयोः पश्चात् परस्परम् ग्रन्वयस्तु विशेष्य-विशेषणभावेन । प्रयम् एवान्वयः पार्ष्णिक' इत्युच्यते ।
१. ६० - स्वीकाराच्च । २. ह० - पार्ष्टिकः ।
अयम् एवान्वयोः प्ररुणाधिकरणे ( मीमांसा सं० ३.१. ६.१२) “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" ( तैत्तिरीय सं० ६.१.६) मीमांसक : स्वीकृतः ।
क्रयणक्रियायां
For Private and Personal Use Only
इत्यत्र