Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
वैयाकरण-सिद्धान्त-परम-लघु-मंजूषा स्व' समभिव्यहृत घटादि-पदानाम् अारोपित-प्रवृत्ति-निमित्त-बोधकत्वे तात्पर्य-ग्राहकत्वम् । प्रवृत्ति-निमत्त घटत्व-ब्राह्मणत्वादि । तस्माद् 'अब्राह्मणः' इत्यादौ 'पारोपित-ब्राह्मणत्ववान् क्षत्रियादिः' इति बोधः । अतएव "उत्तरपदार्थ-प्राधान्यं नञ्तपुरुषस्य" इति प्रवादः सङ गच्छते । अत एव च 'अतस्मै ब्राह्मणाय', 'असः शिवः' इत्यादौ सर्वनामकार्यम् । अन्यथा गौणत्वान् न स्यात् । प्रवृत्तिनिमित्तारोपस्तु सदृश एव भवति इति “पर्युदासः सदृशग्राही" इति प्रवादः । पर्युदासे निषेधस्तु प्रार्थः ।
अन्यस्मिन् अन्यधर्मारोपस्तु आहार्यज्ञानरूपः । "बाधकालिकम् इच्छाजन्यं ज्ञानम् प्रा'हार्यम्” इति वृद्धाः । सादृश्यादयस्तु प्रयोगोपाधयः, पर्यु दासे त्वार्थिका अर्थाः । तदुक्तं हरिणा
तत्सादृश्यम् अभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः ।।
'तत्सादृश्यम्'-गदर्भे अनश्वोऽयम्' इत्यादौ । 'प्रभावः' तु प्रसज्यप्रतिषेधे वक्ष्यते । 'तदन्यत्वम्'-'अमनुष्यं प्राणिनम् प्रानय' इत्यादौ । 'तदल्पत्वम्'-'अनुदरा कन्या' इत्यत्र अर्थात् स्थूलत्वनिषेधेन उदरस्य अल्पत्वं गम्यते । 'अप्राशस्त्यम्'-ब्राह्मणे 'अब्राह्मणोऽयम्' इति प्रयोगे । 'विरोधे'-'असुरः', 'अधर्मः' इति प्रयोगे ।
___ 'नत्र' दो प्रकार का होता है 'पर्यु दास' तथा 'प्रसज्यप्रतिषेध । उनमें 'पर्यु दास नम्' का द्योत्य (अर्थ) है-- 'अरोप' (आरोपित ज्ञान) का विषय बनना और 'पारोपविषयता' की द्योतकता (का अभिप्राय) है-"अपने साथ (अव्यवहितरूप से) उच्चरित 'घट' आदि पद आरोपित प्रवृत्ति-निमित्त के बोधक हैं" इस तात्पर्य का 'न' के द्वारा ज्ञापन करना। 'घटत्व', 'ब्राह्मणत्व' आदि १. प्रकाशित संस्करणों में 'स्व' पाठ नहीं मिलता । २. ह. मे 'आर्यज्ञानेन'। ३. ह. में 'अहार्यम्' के स्थान पर 'आहार्यज्ञानम्' पाठ मिलता है। न्यायकोश में यह परिभाषा
निम्न रूप में मिलती है-"बाधकालीनम् इच्छाजन्यं ज्ञानम् आहार्यम्"। यह कारिका भर्तृहरि के वाक्यपदीय में नहीं मिल सकी । न्यायकोश में शब्दशक्तिप्रकाशिका के नाम से यह कारिका उद्धत की गयी है। यहां “सादृश्यं तद्भावश्च" पाठ है । उपर्युक्त कारिका से मेदिनीकोश (अव्ययेषु अद्विकम्, १० १८८) के निम्न श्लोक से पूरी तुलना की जा सकती है
नज अभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे । ईषदर्थे च सादश्ये तविरुद्ध-तदन्ययोः ॥
For Private and Personal Use Only