Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्वर्थ-निर्णय
१५३
विशेषाभावात् । अत अाह-'अन्येषाम्' इति । 'मते' इति शेषः । यत्र कर्तृ-कर्म-साधारणरूपं फलं शब्देन प्रतिपाद्यते स कर्तृ स्थभावकः । यथा-'पश्यति घटम्', 'ग्राम' गच्छति', 'हसति' इत्यादौ। तत्र विषयता-समवायाभ्यां ज्ञानम् उभयनिष्ठम् । संयोगश्च उभयनिष्ठः । एवं हासोऽपि । न हि विषयता-यावरणभङ गौ एवम् । यत्र कत्रवृत्ति-कर्मस्थ-फलं स कर्मस्थभावकः । यथा-'भिनत्ति' इत्यादौ । नहि द्विधा-भवनादि कथमपि कनिष्ठम्- इति हेलाराजः । तथा च प्रावरणभंगस्य विषयतायाश्च कर्म-मात्रनिष्ठत्वात् 'जानाते' अपि कर्मस्थ-क्रियकत्वापत्तिरित्यलम् ।
जो-(विद्वान्) यह कहते हैं कि 'ज्ञा' धातु में) आवरण का विनाश अथवा विषयता (विषय होना) 'फल' है तथा 'व्यापार' तो ज्ञान ही है-- वह उचित नहीं है क्योंकि (ऐसी स्थिति में) 'ज्ञा' धातु को 'कर्मस्थक्रियक' मानना पड़ेगा। उस ('कर्मस्थ-क्रियक' तथा 'कत स्थ-क्रियक' धातुओं) की व्यवस्था भत हरि ने इस प्रकार कही है :
__"जिस ('कर्ता' या 'कर्म') में क्रियाकृत विशेषता दिखायी दे वहां क्रिया व्यवस्थित होती है। परन्तु अन्य आचार्यों के मत में शब्दों (धातुओं) से ही क्रिया की ('कर्ता' या 'कर्म' में) स्थिति मानी जाती है।"
इस (कारिका) का अभिप्राय है-जहां 'कर्म' या 'कर्ता' में क्रिया-कृत कोई विशेषता दिखाई दे उस 'कर्म' या 'कर्ता' में क्रिया को व्यवस्थित माना जाता है । परन्तु इस प्रकार 'पच्' आदि (धातुओं) के 'कर्ता' में भी श्रम आदि रूप क्रियाकृत विशेषता के देखे जाने के कारण यह (मत) अनुचित है। इसके अतिरिक्त 'चिन्तयति' (सोचता है), 'पश्यति' (देखता है) इत्यादि (प्रयोगों में विद्यमान 'चिन्त्' तथा 'दृश्') धातुओं को 'कर्तृ स्थभावक' नहीं माना जा सकता क्योंकि इनके 'कर्ता' में कोई क्रियाकृत विशेषता नहीं पायी जाती।
२.
१. निस०, काप्रशु०-योगश्च ।
तुलना करो-वाप० ३.७.६६, हेलाराज टीका; यत्र कर्तरि कर्मणि वा विशेषः कश्चित् परिदृश्यते तत्र क्रिया व्यवस्थिता इति बोद्धव्यम् अन्येषां मते क्रिया-व्यवस्था शन्दैरेव प्रकाश्यते । एतद् उक्त भवति--येऽपि कर्मस्थभावकाः पच्यादयस् तत्रापि कर्तर्यपि परिश्रमादिको विशेषः परिदृश्यते । ततो नैतद् व्यवस्थापक-'विशेष-दर्शनं यत्र तत्र क्रिया' इति । तस्माच् छन्दैरेव च यत्र विशेषः प्रकाश्यते प्रतिपाद्यते तत्रैव क्रिया स्थिता इति वक्त युक्तम् । शब्दप्रमाणकानां शब्द एव यथा यथा अर्थम् अभिधत्त तथैव तस्याभिधानम् उपपन्नम् । न तु वस्तु-मुखापेक्षितया । शब्दश्च 'पश्यति घटम्' इत्यादी दृशिक्रिया-विषयम् अविशिष्टम् एवं प्रत्याययति । 'काष्ठं भिनत्ति' इत्यादौ तु भिदि-क्रिया-विषयं सविशेषम् अभिधत्ते इति तद्वशेनैव कर्तस्थभावकत्वं कर्मस्थभावकत्वं चाभिधानीयम् ।
For Private and Personal Use Only