Page #1
--------------------------------------------------------------------------
________________
शास्त्रविशारद जैनाचार्यश्रीविजयधर्मसूरिगुरुभ्यो नमः |
*
26
॥ अर्हम् ॥ श्रीयशोविजयजैनग्रन्थमाला [३५] श्रीजिनभद्रगणिक्षमाश्रमणपादविरचितम्
विशेषावश्यकभाष्यम् ।
मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम् ।
(षष्ठो विभागः )
राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् ।
Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press Benates City. वीरसंवत् २४३९ ।
For Personal and Private Use Only
Page #2
--------------------------------------------------------------------------
________________
For Personal and Private Use Only
Page #3
--------------------------------------------------------------------------
________________
विशेषा
वृहद्वत्तिा
जीवमजीवं दाउं नोजीवं जाइओ पुणरजीवं । देइ चरिमम्मि जीवं न उ नोजीवं स जीवदलं ॥ २५०४ ॥
'जीवं देहि' इति याचितः सुरो जीवं शुक-सारिकादिक दवा 'अजीवं देहि' इति याचितस्त्वजीवमुपलखण्डादिकं दत्त्वा कृतार्थो जायते । नोजी याचितः पुनरजीवमुपलखण्डादिकमेव ददाति, नोशब्दस्य सर्वनिषेधपरत्वात् । चरमे तु नोअजीवलक्षणे विकल्पे जीवमेव शुकादिकं ददाति, द्वयोर्नओः प्रकृतार्थगमकत्वात् , नोशब्दस्य च सर्वनिषेधकत्वादिति, न तु स कुत्रिकापणदेवो जीवं जीवदलं जीवखण्डरूपं क्वापि विकल्पे ददाति । इति जीवा-जीवलक्षणो द्वावेव राशी, न तु तृतीयः, असत्त्वात्, खरविषाणवदिति ॥२५०४॥
ततः किमभूत् ? इत्याह-- तो निग्गहिओ छलुओ गुरू वि सक्कारमुत्तमं पत्तो । धिद्धिक्कारोवहओ छलुओ वि सभाहिं निच्छुढो ॥२५०५॥ ___ ततो यदा कुत्रिकापणसुरेण जीवव्यतिरिक्तो नोजीवो न दत्तः, असत्त्वात् , तदा निगृहीतो निर्जितः षडुलूकः । गुरुरपि श्रीगुप्ताचार्यो नरनाथाल्लोकाच्च सत्कारमुत्तमं प्राप्तः । षडुलूकोऽपि गुरुपत्यनीकरवाजनप्रयुक्तधिकारोपहतो राजसभातो निष्कासित इति ॥ २५०५॥
ततः किम् ? इत्याहवाए पराजिओ सो निविसओ कारिओ नरिंदेण । घोसावियं च नयरे जयइ जिणो वडमाणो त्ति ॥२५०६॥ तेणाभिनिवेसाओ समइविगप्पियपयत्थमादाय । वइससियं पणीयं फाईकयमण्णमण्णेहिं ॥ २५०७ ॥
स रोहगुप्तो गुरुणा वादे पराजितः सन् नरपतिना निर्विषयः समाज्ञातः, पटहकेन च वाद्यमानेन घोषापितं समस्तनगरे 'जयति जिनः श्रीमान् वर्धमानः' इति । रोहगुप्तस्य च वादे निर्जितस्यापि प्रत्यनीकतोद्वेजितेन गुरुणा खेलमल्लकः शिरसि स्फोटितः।
जीवमजीवं दवा नोजीवं याचितः पुनरजीवम् । ददाति चरमे जीवं न तु नोजीवं स जीवदलम् ॥ २५०४ ॥ २ ततो निगृहीतः पहलूको गुरुरपि सत्कारमुत्तमं प्राप्तः । धिधिक्कारोपहतः पडुलूकोऽपि सभातो निष्कासितः ॥ २५०५॥ ३ वादे पराजितः स निर्विषयः कारितो नरेन्द्रेण । घोषितं च नगरे जयति जिनो वर्धमान इति ॥ २५०६ ॥ तेनाभिनिवेशात् स्वमतिविकल्पितपदार्थमादाय । वैशेषिकं प्रणीतं स्फातीकृतमन्यान्यैः ॥ २५०७ ॥
१००१॥
Jan Education inte
For Personal and Price Use Only
Page #4
--------------------------------------------------------------------------
________________
वृहद्वृत्तिः ।
ततो भस्मखरण्डितवपुषा तेनाभिनिवेशात् स्वपतिकल्पितान् द्रव्यादिपदार्थानाश्रित्य वैशेषिकमतं प्रणीतम् । तच्चान्यान्यैस्तच्छिष्याविशेषादिभिरियन्तं कालं यावत् ख्यातिमानीतमिति ॥ २५०६ ॥ २५०७॥
ननु रोहगुप्त इत्येवास्य नाम, तत् कथं षडुलूक इत्यसकृत् प्रागुक्तोऽसौ ? इत्याह--- ॥१००२॥
नामेण रोहगुत्तो गुत्तेण लप्पए स चोलूओ। दव्वाइछप्पयत्थोवएसणाओ छलूउ त्ति ॥ २५०८॥
नाम्नाऽसौ रोहगुप्तो गोत्रेण पुनरुलूकगोत्रसंभूतत्वादसावुलूक इत्यालप्यते-द्रव्य-गुण-कर्म-सामान्य-विशेष-समगयलक्षणषट्पदार्थप्ररूपणेन पदपदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यते ।। इत्यष्टपश्चाशद्गाथार्थः ॥ २५०८ ॥
॥ इति रोहगुप्तनामा षष्ठनिहवः समाप्तः ॥
अथ सप्तममभिधित्सुराह
पंच सया चुलसीया तइया सिद्धिं गयस्स वीरस्स । तो अबद्धियदिट्ठी दसउरनयरे समुप्पन्ना ॥ २५०९॥ पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य महावीरस्य ततोऽवद्धिकनिवदृष्टिदशपुरनगरे समुत्पन्नेति ॥ २५०९॥ कथं पुनरियमुत्पन्ना ? इत्याह--
देसउरनगरुच्छुघरे अज्जरक्खिय पूसमित्ततिगयं च । गोट्ठामाहिल नवम-ठमेसु पुच्छा य विंझरस ॥२५१०॥
दशपुरनगर इक्षुगृहे आर्यरक्षितः 'दीक्षां जग्राह' इति शेषः । तस्य च घृतपुष्पमित्र-वस्त्रपुष्पमित्र-दुर्वलिकापुष्पमित्रलक्षणं शिष्यत्रयं । बभूव । गोष्ठामाहिलश्च तच्छिष्योऽष्टमे कर्मप्रवादपूर्वे नवमे च प्रत्याख्यानपूर्वे व्याख्यायमाने कर्मवन्धविचारे प्रत्याख्यानविचारे च विप्रतिपनो विधि प्रेरितवानिति ।। २५१० ॥
1 नाना रोहगुप्तो गोत्रेण कष्यते स चोलूकः । द्रव्यादिषट्पदार्थोपदेशनात् पडुलूक इति ॥ ॥ २५०८ ॥ २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य । ततोऽवद्धिकदृष्टिदशपुरनगरे समुत्पन्ना ॥ २५०९ ॥ ३ दशपुरनगर इक्षुगृहे आर्यरक्षितः पुष्पमित्रत्रिककं च । गोष्ठामाहिलोऽष्टम-नवमयोः पुच्छा च विन्ध्यस्य ॥ २५ ॥
RSS శాంతతం తం రాంరం
साह
॥१००२॥
Per Personal and
Use Only
Page #5
--------------------------------------------------------------------------
________________
बृहद्वारी
विशेषा० ॥१००३
अत्र भाष्यम्
सोऊण कालधम्मं गुरुणोगच्छम्मि पूसमित्तं च । ठवियं गुरुणा किल गोट्ठमाहिलो मच्छरियभावो ॥ २५११॥
इह च सर्वासामपि गाथानां भावार्थ आर्यरक्षितकथानकादवसेयः । तच्च विस्तरतो मूलावश्यकादवगन्तव्यम् । संक्षेपतस्त्विहापि किश्चिदुच्यते तद्यथा
दशपुरं नाम नगरम् । तत्र च सोमदेवो नाम ब्राह्मणः । तस्य च रुद्रसोमा नाम भार्या । सा च जिनवचनप्रतिबुद्धा श्राविका । तयोश्च रक्षितो नाम चतुर्दशविद्यास्थानपारगः पुत्रो बभूव । तेन च मातृप्रेरितेन तोसलिपुत्राचार्याणां समीपे दीक्षा प्रतिपन्ना । एकादशाङ्गानि दृष्टिवादोऽपि यावान् गुरुसमीप आसीत् तावान् सर्वोऽपि गृहीतः। शेषस्त्वार्यवैरस्वामिनः समीपेऽधीतो यावद् नव पूर्वाणि, तथा चतुर्विंशतियविकानि । ततः फल्गुरक्षितो नाम तद्वन्धुराकारणार्थ मात्रा प्रेषितः प्रवाजितश्च । ततो द्वावपि मातापितृसमीपे समायातौ । ततश्चार्यरक्षितेन मातापितरौ तथा मातुलगोष्ठामाहिलप्रमुखः सर्वोऽपि खजनवर्गः प्रवाजितः । एवमपरापरांश्च प्रत्राजयत आर्यरक्षितसूरेमहान् गच्छो जातः । तत्र च गच्छे दुर्बलिकापुष्पमित्र-घृतपुष्पमित्र-वस्त्रपुष्पमित्रसंज्ञास्त्रयः पुष्पमित्रा आसन् । तत्र दुर्बलिकापुष्पमित्रेण नव पूर्वाण्यधीतानि । इह च गच्छे चत्वारः पुरुषाः प्रधानतराः, तद्यथा- दुर्बलिकापुष्पमित्रः, विन्ध्यः, फल्गुरक्षितः, गोष्ठामाहिलश्चेति । तत्रः मूरिभिदुबेलिकापुष्पमित्रो विन्ध्यस्य वाचनां दापितः। तस्य च तां प्रयच्छतो गुणनाभावादात्मनो नवमपूर्व गलति । ततः मूरिभिरेवंभूतस्यापि प्राज्ञस्य यदित्थं मूत्रार्थविस्मृतिः संपद्यते तदाऽशेषाणां मूत्राणां दुरुद्धरः मूत्रार्थः संपत्स्यते, इति विचिन्त्य पूर्वोक्तक्रमेणानुयोगः पार्थक्येन व्यवस्थापितः । नयाश्च प्रायो निगृहितविभागाः कृता इति । अन्यदा च ते आयरक्षितमूरयो विहारक्रमेण मथुरानगरी गताः । तत्र च भूतगुहायां व्यन्तरगृहे स्थिताः ।
इतश्च शक्रो महाविदेहे सीमन्धरस्वामितीर्थकरसमीपे निगोदवक्तव्यतां श्रुत्वा विस्मितः पृष्टवान्- किं भगवन् ! भरतक्षेत्रेऽपि सांप्रतममुमतीव सूक्ष्म निगोदविचारं कोऽपि बुध्यते प्ररूपयति च। ततो भगवता प्रोक्तम्- प्ररूपयन्त्यायरक्षितमूरयः। एतच्च श्रुत्वा विस्मय-कौतुक-भक्तिभरपूर्यमाणमानसो देवेन्द्रः स्थविरब्राह्यणरूपं कृत्वा साधुषु भिक्षाच- गतेष्वायरक्षितसमीपमुपययौ। ततस्तेनायरक्षितमूरयो वन्दित्वा पृष्टाः- भगवन् ! महान् व्याधिर्वतते, तेनाहमनशनं कर्तुमिच्छामिः तत् कथयत मम कियदायुष्कम् ? इति ।
३ श्रुत्वा कालधर्म गुरोर्गच्छे पुष्पमित्रं च । स्थापितं गुरुणा किल गोष्ठामाहिलो मत्सरितभावः ॥ २५११॥
SEARNaac
॥१००३।
Page #6
--------------------------------------------------------------------------
________________
दृहद्वात्तः।
ततो यविकेष्वायुःश्रेणावुपयोगं दत्वा मूरिभिर्विज्ञातम्- नायं मनुष्यो व्यन्तरादिर्वा, किन्तु द्विसागरोपमस्थितिकोऽसौ सौधर्माधिपतिः । विशेषा। ततश्च वार्धक्येनाधापतिते करेण भुवावुक्षिप्य निरीक्ष्य च प्रोक्तम्- 'शको भवान्' । एवं चाभिहिते तुष्टेन देवाधिपतिना निवेदितः
सर्वोऽपि तीर्थकरसमीपनिगोदश्रवणादिव्यतिकरः । ततः पृष्टाः शक्रेण निगोदजीवाः । प्ररूपिताश्च विस्तरतः । ततस्तुष्टमानसेन ॥१००४॥ सुरपतिना प्रणम्य 'बजामि' इति प्रोक्तेऽभिहितं गुरुभिः-तिष्ठत क्षणमेकं, यावत् साधवः समागच्छन्ति येन युष्माभिदृष्टैरिदानीमपि
देवेन्द्रागमनमस्तीति विज्ञाय स्थैर्यमुत्पद्यते तेषामिति । ततस्त्रिदशपतिना प्रोक्तम्- भदन्त ! करोम्येवम् , केवलं स्वाभाविकं मत्स्वरूपं दृष्टाऽल्पसत्त्वा निदानं करिष्यन्ति । ततो गुरुणा प्रोक्तम्- तर्हि निजागमनसूचकं किमपि चिरं कृत्वा व्रजत । ततस्तस्योपाश्रयस्यान्यतोऽभिमुखं द्वारं कृत्वा गतस्त्रिदशपतिः । आगतैश्च साधुभिरान्यत्वदर्शनविस्मितैः पृष्टे कथितं सर्व मूरिभिरिति । अन्यदा च ते विहरन्तो दशपुरनगरमागताः।
इतश्च मथुरानगर्या 'मातापित्रादिकमपि नास्ति' इत्यादिनास्तिकवादं प्ररूपयन् वादी समुत्थितः । तत्र च प्रतिवादिनः or कस्यचिदभावात् संघेनार्यरक्षितसूरय एवं सांप्रत युगप्रधाना इति कृत्वा तत्समीपे प्रस्तुतव्यातकरकथनाय साधुसङ्घाटकं प्रेषितम् ।।
स्वयमतीव वृद्धत्वाद् गन्तुमशक्तैः 'वादलब्धिसंपन्नः' इति कृत्वा गोष्ठामाहिलो निरूपितः । तत्र च तेन गत्वा निगृहीतोऽसौ वादी । श्रावकैश्चायं तत्रैव वर्षाकालं कारितः।
इतश्चार्यरक्षितसूरिभिर्निजपट्टे दुर्बलिकापुष्पमित्रः स्थापयितुमध्यवसितः। शेषस्तु स्वजनभूतः साधुवर्गो गोष्ठामाहिलं फल्गुरक्षितं कि वा तमीहते । ततश्च सर्वमपि गच्छमुपवेश्य सूरयः संबोधयन्ति, तद्यथा-इह किल त्रयो घटा भृताः। तत्रैको वल्लानाम् , द्वितीयो तिलस्य,
तृतीयस्तु घृतस्य । एतेषु चावाङ्मुखेषु कृतेषु वल्लाः सर्वेऽपि निर्गच्छन्ति । तैलं तु किञ्चिद् घटेऽपि लगति । घृतं तु बहुतरं तत्र ल
गति । तदहं दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थों समाश्रित्य वल्लघटकल्पः संजातः, मद्तयोः समस्तयोरपि तयोस्तेन ग्रहणात् । फल्गुKO रक्षितं तु प्रति तिलघटकल्पोऽहं संपन्नः, सर्वयोरपि सूत्रा-ऽर्थयोस्तेनाग्रहणात् । गोष्ठामाहिलं तु प्रति घृतघटकल्पोऽहमभूवम् , बहुतरयोः
सूत्रार्थयोर्ममापि पार्थेऽवस्थानात् । तस्माद् मद्गताशेषमूत्रार्थसंपन्नत्वाद् दुर्बलिकापुष्पमित्र एव भवतां मूरिर्भवतु । ततः 'इच्छामः' इति भणित्वा तैः सर्वैरपि प्रतिपन्नमिदम् । मूरिभिरप्यभिहितो दुर्बलिकापुष्पमित्रो 'यथाऽहं वर्तितः फल्गुरक्षिते गोष्ठामाहिले च तथा भवता
1१००४|| मपि वर्तितव्यम् । गच्छोऽप्यभिहितः- 'यथा मया सार्धं भवद्भिर्वर्तितं तथाऽनेनापि सार्धं वर्तितव्यम् । अपि च, अहं कृतेऽकृते वा नारुष्यम् , अयं तु न सहिष्यति, ततः सुतरामस्य विनयेन वर्तितव्यम् । इत्याद्यनुशास्ति पक्षद्वयस्यापि दत्त्वा भक्तं प्रत्याख्याय देवलोक
Jan Education Intem
For Personal and Price Use Only
Page #7
--------------------------------------------------------------------------
________________
Craterdiceleso
विशेषा
॥१००५॥
मुपगताः सूरयः।
गोष्ठामाहिलेन च श्रुतमिदं यथा- 'गुरवः परलोकं गताः। ततो मथुरातः समागतेन पृष्टमनेन यथा- 'को गणधरः स्वपदे । मूरिभिनिवेशितः ?' । ततः सर्वोऽपि वल्लादिघटप्ररूपणादिको व्यतिकरः समाकर्णितो लोकात् । तच्छ्रवणाचातीव दुनोऽसो स्थित्वा पृथक् प्रतिश्रये दुर्बलिकापुष्पमित्रोपाश्रये तच्चर्योपलम्भार्थं गतः । तैश्च सर्वैरप्यभ्युत्थितोऽसौ, भणितश्च यथा-तिष्ठत यूयमत्रवोपाश्रये, किमिति पृथग् व्यवस्थिताः । तच्च नेच्छत्यसौ । पृथगुपाश्रयव्यवस्थितश्च दुर्बलिकापुष्पमित्रापवादग्रहणादिना व्युद्ग्राहयति साधून् , न च व्युद्ग्राहयितुं शक्नोति । दुबैलिकापुष्पमित्रसमीपे चाभिमानतो न किञ्चित् शृणोति, किन्तु व्याख्यानमण्डलिकास्थितस्य चिन्तनिकां कुर्वतो विन्ध्यस्यान्तिके समाकर्णयति । अन्यदा चाष्टम-नवमपूर्वयोः कर्म-प्रत्याख्यानविचारेभिनिवेशाद् विप्रतिपनो वक्ष्यमाणनीत्या निद्ववो जात इति ।।
अथ प्रकृतगाथाक्षरार्थोऽनुश्रीयते-कालो मरणं तल्लक्षणो धर्मः पर्यायः कालधर्मस्तं गुरोरार्यरक्षितस्य श्रुत्वा, तथा पुष्पमित्रं च गच्छेऽधिपतिं स्थापितमाकर्ण्य गोष्ठामाहिलो मत्सरितभावः संजातः ॥ २५११॥
मत्सराध्यवसायः किलेदं चकार । किम् ? इत्याह
'वीसु वसहीए ठिओ छिद्दन्नेसणपरो य स कयाए । विझस्स सुण्णइ पासेऽणुभासमाणस्स वक्खाणं ॥२५१२॥
विष्वग्वसतौ स्थितश्छिद्रान्वेषणपरः स गोष्ठामाहिलः कदाचिद् विन्ध्यस्यानुभाषमाणस्य चिन्तनिकां कुर्वतः पार्थे व्याख्यानं शृणोतीति ॥ २५१२॥
ततः किम् ? इत्याह
कम्मप्पवायपुव्वे बद्धं पुढे निकाइयं कम्मं । जीवपएसेहिं समं सूईकलावोवमाणाओ ॥ २५१३ ॥ उबट्टणमुक्केरो संथोभो खवणमणुभवो वावि । अणिकाइयम्मि कम्मे निकाइए पायमणुभवणं ॥२५१४॥
॥१००५
विष्वग्वसतौ स्थितश्छिद्रान्वेषणपरश्च स कदाचित् । विन्ध्यस्य शृणोति पार्वेऽनुभाषमाणस्य व्याख्यानम् ॥ २५१२॥ २ कर्मप्रवादपूर्वे बद्धं स्पृष्टं निकाचितं कर्म । जीवप्रदेशः समं सूचीकलापोपमानात् ॥ २५१३ ॥
अपवर्तममुस्करा संस्तभिः क्षपणमनुभवो वापि । अनिकाचिते कर्मणि निकाचित प्रायोऽनुभवमम् ॥ २५१४॥
Jan Education Intem
For Personal and Price Use Only
Page #8
--------------------------------------------------------------------------
________________
PRINS
बृहदत्तिः ।
विशेषा० ॥१००६॥
सताउMaralore
सोउं भणइ सदोसं वक्खाणमिणं ति पावइ जओभे। मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥२५१५॥ ___ इह कर्मप्रवादनाम्न्यष्टमे पूर्व कर्मविचारे प्रस्तुते दुर्वलिकापुष्पमित्र एवं व्याख्यानयति, तद्यथा- जीवप्रदेशैः समं बद्धं बद्धमात्रमेव कर्म भवति, यथाऽकपायस्येर्यापथप्रत्ययं कर्म । तच्च कालान्तरस्थितिमवाप्यव जीवप्रदेशेभ्यो विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवदिति । अन्यत्तु 'पुढे ति' 'बद्धम्' इत्यत्रापि संबध्यते । ततश्च बद्धं स्पृष्टं चेत्यर्थः । तत्र बद्धं जीवेन सह संयोगमात्रमापनम् , स्पृष्टं तु जीवप्रदेशैरात्मीकृतम् । एतच्चेस्थं बद्धं सत् कालान्तरेण विघटते, आर्द्रलेपकुड्ये सस्नेहचूर्णवदिति । 'निकाइयं ति' 'बद्धं' | स्पृष्टं च' इत्यत्रापि संबध्यते । ततश्चापरं किमपि कर्म बद्धं स्पृष्टं निकाचितं भवतीत्यर्थः । तत्र तदेव बद्धस्पृष्टं गाढतराध्यवसायेन | बद्धत्वादपवर्तनादिकरणायोग्यता नीतं निकाचितमुच्यते । इदं च कालान्तरेऽपि विपाकतोऽनुभवमन्तरेण पायो नापगच्छति, गाढत| रबद्धत्वात् , आईकुड्याश्लेषितनिबिडचेटिकाहस्तकवदिति । अयं च त्रिविधोऽपि बन्धः सूचीकलापोपमानाद् भावनीयः, तद्यथा
गुणाऽऽवेष्टितमूचीकलापोपमं बद्धमुच्यते, लोहपट्टबद्धमूचीसंघातसदृशं तु बद्धस्पृष्टमित्यभिधीयते, बद्धस्पृष्टनिकाचितं त्वग्नितप्तघनाहतिक्रोडीकृतसूचीनिचयसंनिभं भावनीयमिति । नन्वनिकाचितस्य कर्मणः को विशेषः ? इत्याह- 'उबट्टणेत्यादि' इह कर्मविषयाण्यष्टौ करणानि भवन्तिः उक्तं च--
"बंधण-संकमणु-व्वट्टणा य उवट्टणा उईरणया । उवसावणा निवत्ती निकायणा च त्ति करणाई ॥१॥"
तत्र निकाचिते कर्मणि स्थित्यादिखण्डनरूपा 'उव्वट्टणं ति' अपवर्तना प्रवर्तते । तथा 'उक्केरो ति' स्थित्यादिवर्धनरूप उत्कोच उद्वर्तना । तथा 'संथोभो ति' असातादेः सातादौ क्षेपणरूपः संक्रमः । तथा 'खवणं ति' प्रकृत्यन्तरसंक्रमितस्य कर्मणः प्रदेशोदयेन निर्जरणं क्षपणम् । तथा 'अणुभवो त्ति' खेन स्खेन रूपेण प्रकृतीनां विपाकतो वेदनानुभवः । इदं चोपलक्षणमुदीरणादीनाम् । तदेतान्यपवर्तनादीनि सर्वाण्यनिकाचिते कर्मणि प्रवर्तन्ते, निकाचिते तु प्रायो विपाकेनानुभव एव प्रवर्तते, न पुनरपवर्तनादीनि, इत्यनयोधिशेषः । समाकीर्णविकृष्टतपसामुत्कटाध्यवसायवलेन 'तैवसा उ निकाइयाणं पि' इति वचनाद् निकाचितेऽपि कर्मण्यपवर्तनादिकरणप्रवृत्तिर्भवतीति प्रायोग्रहणम् ।
, श्रुत्वा भणति सदोषं व्याख्याचामिदमिति प्रामोति यतो भवताम् । मोक्षाभावो जीवप्रदेशकर्माविभागात् ॥ २५१५॥ २ बन्धन-संक्रमणा-उपवर्तनाचोद्वर्तनोदीरणा । उपश्रावणा निवृत्तिनिकाचना चेति करणानि ॥ १॥ ३ तपसा तु निकाचितानामपि ।
॥१००६॥
PORD
For Personal and
Use Only
Page #9
--------------------------------------------------------------------------
________________
विशेषा०
॥१००७॥
तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन वा जीवप्रदेशैः सह कर्म संबद्धमिति पर्यवसितं विन्ध्यसमीपे श्रुत्वा तथाविधकर्मोदयादभिनिवेशेन विप्रतिपन्नो गोष्ठामाहिला प्रतिपादयति-ननु सदोषमिदं व्याख्यानम् , यस्मादेवं व्याख्यायमाने भवतां मोक्षाभावः पामोति, जीवप्रदेशैः सह कर्मणामविभागेन तादात्म्येनावस्थानादिति ॥२५१३॥२५१४॥२५१५॥
अमुमेवार्थ प्रमाणतः साधयन्नाहन हि कम्मं जीवाओ अबेइ अविभागओ पएसो व्व। तदणवगमादमुक्खो जुत्तमिणं तेण वक्खाणं ॥२५१६॥
'न हि- नैव कर्म जीवादपैति' इति प्रतिज्ञा। अविभागात्- वययोगोलकन्यायेन जीवेन सह तादात्म्यादित्यर्थः, एष हेतुः । 'पएसो व्व त्ति' जीवप्रदेशराशिवदित्यर्थः, एष दृष्टान्तः । इह यद् येन सहाविभागेन व्यवस्थितं न तत् ततो वियुज्यते, यथा जीवात् तत्प्रदेशनिकुरम्बम् , इष्यते चाविभागो जीव-कर्मणोर्भवद्भिः, इति न तत् तस्माद् वियुज्यते । ततस्तदनपगमात् तस्य कर्मणो जीवादनपगमादवियोगात् सर्वदैव जीवानां सकर्मकत्वाद् मोक्षाभावः । तेन तस्मादिदमिह मदीयं व्याख्यानं कर्तुं युक्तमिति ॥ २५१६ ॥
किं तत् ? इत्याह- पुट्ठो जहा अबद्धो कंचुइणं कुंचुओ समन्नेइ । एवं पुट्ठमबद्ध जीवं कम्मं समन्नेइ ॥ २५१७ ॥
यथा स्पृष्टः स्पर्शनमात्रेण संयुक्तोऽवद्धः क्षीरनीरन्यायादलोलीभूत एव कञ्चुको विषधरनिर्मोकः कञ्चुकिनं विषधरं समन्वेति समनुगच्छति, एवं कर्मापि स्पृष्टं सर्पकञ्चुकवत् स्पर्शनमात्रेणैव संयुक्तमबद्धं वह्नययःपिण्डादिन्यायादलोलीभूतमेव जीवं समन्वेति, एवमेव मोक्षोपपत्तेरिति ॥ २५१७॥
तदेवं कर्मविचारे विप्रतिपत्तिमुपदर्येदानी प्रत्याख्यानविषयां विपतिपत्तिमुपदर्शयन्नाहसोऊण भन्नमाणं पच्चक्खाणं पुणो नवमपुव्वे । सो जावज्जीवविहियं तिविहं तिविहेण साहूणं ॥ २५१८ ॥
RSSBharaaa
१ न हि कर्म जीवादपैयविभागतः प्रदेश इव । तदनपगमादमोक्षो युक्तमिदं तेन व्याख्यानम् ॥ २५१६॥ २ स्पृष्टो यथाऽवतः कन्चुकिन कन्चुकः समन्वेति । एवं स्पृष्टमबद्ध जीवं कर्म समन्वेति ॥ २५१७ ॥
भुत्वा भण्यमानं प्रत्याख्यानं पुनर्नवमपूर्वे । स यावज्जीवविहितं त्रिविधं निविधेन साधूनाम् ॥ २५१४॥
१००७॥
Page #10
--------------------------------------------------------------------------
________________
NION
बृहद्वत्तिः।
विशेषा० ॥१००८॥
स गोष्ठामाहिलः कर्मविचारे विप्रतिपन्नः पुनरन्यदा नवमपूर्वे "करेमि भन्ते ! सामाइयं सर्व सावज जोगं पच्चक्खामि" इत्यादि याव जीवावधिकं साधूनां संबन्धि प्रत्याख्यानं भण्यमानं विन्ध्यसमीपे विचार्यमाणं शृणोति ।। २५१८ ॥
तदेवं श्रुत्वा किं करोति ? इत्याहजंपइ पच्चक्खाणं अपरिमाणाए होइ सेयं तु । जेसिं तु परिमाणं तं दुळं आससा होइ ॥ २५१९ ॥
गोष्ठामाहिलो जल्पति,- ननु प्रत्याख्यानं सर्वमप्यपरिमाणतयाऽवधिरहितमेव क्रियमाणं श्रेयोहेतुत्वात् श्रेयः शोभन भवति । | येषां तु व्याख्याने यावज्जीवादिपरिमाणमवधिविधीयते, तेषां मतेन तत् प्रत्याख्यानमाशंसादोषदुष्टत्वाद् दुष्टं सदोषंपामोति ॥२५१९॥
अत्र भाष्यम्
आसंसा जा पुण्णे सेविस्सामि त्ति दूसियं तीए । जेण सुयम्मि विभणियं परिणामाओ असुद्धं तु ॥२५२०॥
'आशंसातः प्रत्याख्यानं दुष्टम्' इत्युक्तम् । तत्राशंसा का? इत्याह- 'जत्ति' यैवंविधपरिणामरूपा । कथंभूतः परिणामः ? इत्याह- 'पूर्णे प्रत्याख्याने देवलोकादौ सुराङ्गनासंभोगादिभागानहं सेविष्ये' इत्येवंभूतपरिणामरूपा च याऽऽशंसा तया प्रत्याख्यानं दूषितं भवति । कुतः? इत्याह- येन श्रुतेऽप्यागमेपि भणितम्- दुष्टपरिणामाशुद्धेः प्रत्याख्यानमशुद्धं भवति; तथाचागमः
"सोही सद्दहणा जाणणा य विणएऽणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छठ्ठो ॥ १॥" तत्र "पंचक्खाणं सव्वन्नुदेसियं" इत्यादिना श्रद्धानादिषु व्याख्यातेषु भावविशुद्धेर्यद् व्याख्यानं तत् प्रकृतोपयोगीति दश्यते
"गेण व दोसेण व परिणामेन व न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥ १॥” इति ।
१ करोमि भगवन् ! सामायिकं सर्व सावयं योग प्रत्याख्यामि । २ जल्पति प्रत्याख्यानमपरिमाणतया भवति श्रेयस्तु । येषां तु परिमाणं तद् दुष्टमाशंसा भवति ॥ २५१९ ॥ ३ आशंसा या पूणे सेविष्य इति दूषितं तया । येन श्रुतेऽपि भणितं परिणामादधुवं तु ॥ २५२० ॥ ४ शुद्धिः श्रद्धानं ज्ञानज्ञा च विनयेऽनुभाषणा चैव । अनुपालना विशुद्धिर्भावविशुद्धिर्भवेत् षष्ठीः ॥ २५२१॥ ५ प्रत्याख्यानं सर्वज्ञदेशितम् । ६ रागेण दोषेण या परिणामेन वा न दूषितं यत्तु । तत् खलु प्रत्याख्यानं भावविशुद्ध ज्ञातव्यम् ॥ २५२२ ॥
॥१००८॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #11
--------------------------------------------------------------------------
________________
Jeee SHRIRIDORE
बृहदृत्तिः ।
विशेषा• ॥१०००॥
तदेवं विप्रतिपन्नेन गोष्ठामाहिलेन यत् पूर्वपक्षीकृतं तद् विन्ध्येन गत्वा गुरोर्दुलिकापुष्पमित्रस्य निवेदितम् । गुरुणा चात्तरपक्षभूतं सर्वमपि प्रतिविधानं तस्योपदिष्टम् , तेनापि गत्वा गुरूपदेशेन सर्व गोष्ठामाहिलस्य प्रतिपादितम् । स च मिथ्याभिमानाद् गाढ- माविष्टो यावद् न किश्चित् प्रतिपन्नवान् , तावद् गुरुणा स्वयमाभिमुख्येनोक्त इति ॥ २५२० ॥
एतदेवाह
बिंझपरिपुच्छियगुरूवएसकहियं पि न पडिवन्नो सो । जाहे ताहे गुरुणा सयमुत्तो पूसमित्तेणं ॥ २५२१ ॥ गतार्था ॥ २५२१॥ किमुक्तः ? इत्याह
किं कंचुओ व्व कम्मं पइप्पएसमह जीवपज्जंते । पइदेसं सव्वगयं तदंतरालाणवत्थाओ ॥ २५२२ ॥ अह जीवबहिं तो नाणुवत्तए तं भवंतरालम्मि । तदणुगमाभावाओ बझंगमलो व सुव्बत्तं ॥ २५२३ ॥ एवं सव्वविमुक्खो निक्कारणउ व्व सव्वसंसारो । भवमुक्काणं च पुणो संसरणमओ अणासासो ॥२५२४॥
व्याख्या-'पुढो जहा अबद्धो कंचुइणं' इत्यादिगाथायां कञ्चुकवत् स्पृष्टमेव जीवे कर्म न तु बद्धमिति यदुच्यते भवता, तद् विचायते-कि कञ्चुकवत् स्पृष्टं कर्म जीवस्य प्रतिपदेशं वृत्तं सदुच्यते, आहोस्विज्जीवपर्यन्ते त्वक्पर्यन्त एव वृत्तं स्पृष्टमिष्यते ? इति द्वयी गतिः। तत्र यदि प्रतिदेशं वृत्तत्वात् स्पृष्टमिष्टम् , तर्हि जीवे सर्वगतं कर्म पामोति, नभोवत् । कुतः सर्वगतम् ? इत्याह- "तदन्तराले| त्यादि' तस्य जीवस्यान्तरालं मध्यं तदन्तरालं तस्यानवस्थातः तस्य काव्याप्तस्यानवस्थानादनुधारणादित्यर्थः । न हि प्रतिपदेशं
वृत्ते कर्मणि जीवस्य कोऽपि मध्यप्रदेश उद्धरति । येन कर्मणस्तत्रासर्वगतत्वं स्यात् । तस्मादाकाशेनेव कर्मणा जीवस्य प्रतिदेशं व्याप्तत्वात | तस्य जीचे सर्वगतत्वं सिद्धमेव । एवं च सति साध्यविकलत्वात् कञ्चुकदृष्टान्तोऽसंबद्ध एव प्रामोति, साध्यस्य यथोक्तस्पर्शनस्य
DOHDCHOURS
e eese
विन्ध्यपरिपृष्टगुरूपदेशकथितमपि न प्रतिपन्नः सः । यदा तदा गुरुणा स्वयमुक्तः पुष्पमित्रेण ॥ २५२१ ॥ २ किं कन्चुक इव कर्म प्रतिप्रदेशमथ जीवपर्यन्ते । प्रतिदेशं सर्वगतं तदन्तरालानवस्थातः ॥ २५२२ ॥ अथ जीवबहिस्ततो नानुवर्तते तद् भवान्तराले । तदनुगमाभावाद् बाह्माजमल इव सुव्यक्तम् ।। २५२३ ॥ एवं सर्वविमोक्षो निष्कारणको वा सर्वसंसारः । भवमुक्तानां च पुनः संसरणमतोऽनाश्वासः ।। २५२४ ॥ ३ गाथा २५१७ ।
१००९॥
Jain Educationa.Inter
For Personal and Price Use Only
Page #12
--------------------------------------------------------------------------
________________
विशेषा०
॥१०१०॥
Jain Education Inter
कञ्चुकेऽभावादिति । द्वितीयविकल्पमधिकृत्याह - 'अहेत्यादि' अथ जीवस्य वहिस्त्वक्पर्यन्ते वृत्तत्वात् कञ्चुकवत् स्पृष्टं कर्मेध्यते, तर्हि भवाद् भवान्तरं संक्रामतोऽन्तराले तद् नानुवर्तते तदनुवृत्तिर्न प्रामोति त्वक्पर्यन्ते वृत्तत्वेन तदनुगमाभावात्, बाह्याङ्गलवदिति सुव्यक्तमेव, बालानामपि प्रतीतत्वादिति । भवत्वननुवृत्तिः कर्मणो भवान्तराले को दोषः ? इत्याह- 'एवमित्यादि' एवं कर्मणोऽननुवृत्तौ सत्यां सर्वेषामपि जीवानां विमोक्षः संसाराभावः प्राप्नोति, संसारकारणस्य कर्मणोऽभावात् । अथ निष्कारणोऽपि संसार इष्यते, तर्हि ये व्रतपो-ब्रह्मचर्यादिकष्टानुष्ठानानि कुर्वते तेषामपि सर्वेषां संसार एव स्यात्, निष्कारणत्वाविशेषात् । निष्कारणं च जायमानं भवमुक्तानामपि सिद्धानामपि पुनरपि संसरणं संसारः स्यादिति मुक्तावप्यनाश्वास इति ।। २५२२ ।। २५२३ ।। २५२४ ।।
किञ्च पर्यन्तवर्तिनि कर्मणीष्यमाणेऽपरोऽपि दोषः । कः ? इत्याह-
देहंतो जावियणा कम्माभावम्मि किंनिमित्ता सा ? । निक्कारणा वा जइ तो सिद्धो वि न वेयणारहिओ ।। २५.२५ ।। जइ बज्झनिमित्ता सा तदभावे सा न हुज्ज तो अंतो । दिट्ठा य सा सुबहुसो बाहिं निव्वेयणस्सावि || २५२६|| जवा विभिण्णसं पिवेयणं कुणइ कम्ममेवं तो। कहमण्णसरीरगयं न वेयणं कुणइ अण्णस्स ? || २५२७|| व्याख्या- यदि कञ्चुकवद् बहिरेव वर्तते कर्म, तदा देहस्यान्तर्मध्ये या शूल-नालगुल्मादिवेदना सा किंनिमित्तेति वक्तव्यम्, मध्ये तत्कारणभूतस्य कर्मणोऽभावात् ? । अथ निष्कारणापि देहान्तर्वेदनाऽभ्युपगम्यते, ततस्तर्हि सिद्धोऽपि न वेदनारहितः स्यात्, निष्कारणत्वाविशेषादिति । अथ बाह्यवेदनानिमित्ता सान्तर्वेदनाऽभ्युपगम्यते, बहिर्वेदना हि लगुडघातादिजन्या प्रादुर्भवन्ती मध्येsपि वेदनां जनयत्येवेति यदि तवाभिप्रायः, तर्हि तदभावे लगुडघातादिजन्यवेदनाविरहे साsन्तर्वेदना न भवेद् न जायेत । अस्त्वेवमिति चेत् । तदयुक्तम्, यतो दृष्टाऽसौ बहुशः शूलादिप्रभवान्तर्वेदना । कस्य ? इत्याह- 'वाहिमित्यादि' बहिर्निर्वेदनस्यापि बहिल गुडादिघातजन्य वेदनारहितस्यापीत्यर्थः । यदि ह्ययं नियमः स्याद् यदुत - वहिले गुडघातादिवेदना सद्भाव एवान्तर्वेदना प्रादुर स्तीति, तदा स्यादपि त्वदभिप्रेतम् । न चैवम्, यतोऽनुभूयते दृश्यते च वहिर्वेदनाऽभावेऽपि यथोक्तान्तर्वेदना, ततस्तत्कारणभूतेन
१ देहान्तर्या वेदना कर्माभावे किंनिमित्ता सा ?। निष्कारणा वा यदि ततः सिद्धोऽपि न वेदनारहितः ॥ २५२५ ॥ यदि बाह्यनिमित्ता सा तदभावे सा न भवेत् ततोऽन्तः । दृष्टा च सा सुबहुशो बहिर्निर्वेदनस्यापि ॥ २५२६ ॥ यदिवा विभिन्नदेशामपि वेदनां करोति कर्मैवं ततः । कथमन्यशरीरगतां न वेदनां करोत्यन्यस्य ? ॥ २५६७ ॥
Private Use Only
deeparpopogas
For Personal and Pri
बृहद्वत्तिः ।
॥१०१०॥
Page #13
--------------------------------------------------------------------------
________________
स
सरकार
का
ROTICE
मध्ये कर्मणापि भाव्यमिति सिद्धोऽस्मत्पक्ष इति । अथैवं मन्यसे-बहिस्त्वपर्यन्तवर्त्यपि कर्म मध्येऽपि शूलादिवेदनां जनयति न पुनर्मविशेषा
ध्ये कर्मास्ति । तदयुक्तम् , यतो यदि वहिवर्तिविभिन्नदेशस्थितमपि कर्मान्यस्मिन् मध्यलक्षणे देशान्तरे वेदनां करोतीत्यभ्युपगम्यते,
एवं तर्हि कथं केन हेतुनाऽन्यशरीरगतं कर्मान्यस्य यज्ञदत्तादेर्वेदनां न करोति ?- ननु करोतु नाम, एवमपि देशान्तरत्वाविशेषादिति ॥१०११॥ भावः ॥ २५२५ ॥ २५२६ ॥ २५२७ ॥
अत्र पराभिप्रायमाशङ्कय परिहर्तुमाहअह तं संचरइ मई न बहिं तो कंचुगो व्व निच्चत्थं । जं च जुगवं पि वियणा सव्वाम्म वि दीसई देहे ॥२५२८॥
अथ भवतो मतिः- एकस्य देवदत्तशररिस्य बहिरन्तश्च संचरति तत्कर्म, ततस्तत्र बहिरन्तश्च वेदनां जनयति, न शरीरान्तरे, EM स्वाधारशरीरे बहिरन्तश्च संचरणात् , अन्यशरीरे स्वसंचरणादिति । अत्रोच्यते- 'न बहिमित्यादि' ततस्तर्हि सर्पस्य कञ्चुकव
ज्जीवस्य बहिरेव कर्म नित्यं तिष्ठतीति नित्यस्थमिति यद् भवतो मतं तद् न पामोति, किन्तु कदाचिद् बहिः, कदाचित् त्वन्तः | कर्मणः संचरणाभ्युपगमात् 'कञ्चुकवद् बहिरेव तिष्ठति' इति नियमस्याघटनात् 'लवत एव तदिति भावः । किञ्च, कर्मणः संचरणे बहिरन्तश्च क्रमेणैव वेदना स्यात् , न चैतदस्ति, लगुडायभिघाते बहिरन्तश्च युगपदेव वेदनादर्शनात् , तस्माद् न कर्मणः संचरणमुपपद्यत इति ॥ २५२८ ॥
कर्मणः संचरणे दूषणान्तरमप्याह--
नै भवंतरमण्णेइ य सरीरसंचारओ तदनिलो व्व । चलियं निजरियं चिय भणियमकम्मं च जं समए ॥२५२९॥
किञ्च, यदि संचरिष्णु कर्माभ्युपगम्यते, तर्हि मृतस्य तद् भवान्तरं नान्वेति- भवान्तरे तस्यानुगमनं न प्रामोतीत्यर्थः । शरीरे संचरणादिति हेतुः। अनिलवदिति दृष्टान्तः । इह यत् शरीरे बहिरन्तश्च संचरति न तद् भवान्तरमन्वेति, यथोच्छास-निःश्वासानिलः, तथा च कर्म, तस्माद् न भवान्तरमन्वेतीति । आह- नन्वागमेऽपि “चलमाणे चलिए" इति वचनात् कर्मणश्चलनमुक्तम् ,
१ अथ तत् संचरति मतिनं बहिस्ततः कन्चुक इव नित्यस्थम् । यच्च युगपदपि वेदना सर्वस्मिन्नपि दृश्यते ॥ २५२८ ॥ २ न भवान्तरमन्वेति च शरीरसंचारतस्तदनिल इव । चलितं निर्जीणमेव भाणितमकर्म च यत् समये ॥ २५२९ ॥ ३ चल्यमानं चलितम् । ४ भगवत्या प्रथमशतके प्रथमोदेशे।
१०११॥
For Posod
e
On
Page #14
--------------------------------------------------------------------------
________________
विशेषा
lama
hru
॥१०१२॥
चलनं च संचरणमेवोच्यते, तत् किमिति तदिह निषिध्यते । तदयुक्तम् , अभिप्रायापरिज्ञानादित्याह- 'चलियमित्यादि "नेरईए जाव बेमाणिए जीवाउ चलियं कम्मं निजरई" इत्यादिवचनात् , तथा “निर्जीयमाणं निर्जीर्णम्" इति वचनाच्च यद् यस्मात् समये आगमे चलितं कर्म निर्जीणमुक्तं तदकमैव भणितम् , तच्च मध्ये गतमपि न वेदनां जनयितुमलम् , अकर्मणो नभः-परमाण्वादेरिव तत्सामयाभावात् । तस्मादित्थमनेकदोषदुष्टत्वादयुक्तं कर्मणः संचरणमिति । अतो मध्ये व्यवस्थितं कर्मास्तीति स्थितम् ॥२५२९॥
मध्ये कर्मावस्थानसाधनार्थमेव प्रमाणयन्नाहअंतो वि आत्थि कम्मं वियणासम्भावओ तयाए व्व । मिच्छत्ताईपच्चयसब्भावओ य सव्वत्थ ॥ २५३० ॥ ___ अन्तमध्येऽप्यस्ति कर्मेति प्रतिज्ञा | वेदनासद्भावादिति हेतुः । त्वचीवति दृष्टान्तः । इह यत्र वेदनासद्भावस्तत्रास्ति कर्म, यथा त्वपर्यन्ते, अस्ति चान्तर्वेदना, ततः कर्मणापि तत्र भवितव्यमेवेति । किञ्च, मिथ्यात्वादिभिः प्रत्ययैः कर्म बध्यते, ते च जीवस्य यथा बहिस्तनप्रदेशेषु तथा मध्यप्रदेशेष्वपि, यथा मध्यप्रदेशेषु तथा बहिष्पदेशेष्वपि सर्वत्र सन्ति, तेषामध्यवसायविशेषरूपत्वात् , अध्यव
सायस्य च समस्तजीवगतत्वादिति । तस्माद् मिथ्यात्वादीनां कर्मबन्धकारणानां जीवे सर्वत्र सद्भावात् तत्कार्यभूतं कमापि सर्वत्रैव - तत्रास्ति, न पुनर्बहिरेव । तस्माद् वन्ययापिण्ड-क्षीरनीरादिन्यायाजीवेन सहाविभागंनैव स्थितं कर्मेति प्रतिपद्यतां सत्पक्षः, त्यज्यतां मिथ्याभिमान इति ॥ २५३० ॥
आह- ननु यदि जीव-कर्मणोरविभागः, तर्हि तद्वियोगाभावाद् मोक्षाभाव इत्युक्तयेव दृषणमित्याशझ्याहअविभागत्थस्स वि से विमायणं कंचणो-वलाणं व । नाण-किरियाहिं कीरइ मिच्छत्ताईहिं चायाणं ॥ २५३१ ॥ _ 'से तस्य कर्मणो जीवेन सहाविभागेन स्थितस्यापि काश्चनो-पलयोरिव विमोचनं वियोगो ज्ञान-क्रियाभ्यां क्रियते । तथा, तस्यैव कर्मणो मिथ्यात्वादिभिरादानं ग्रहणं जीवेन सह संयोगो विधीयत इत्यर्थः । इदमत्र हृदयम्- इह जीवस्याविभागेनावस्थानं द्विधा विद्यते- आकाशेन सह, कर्मणा च । तत्राकाशेन सह यदविभागावस्थानं तद् न वियुज्यत एव, सवोद्धयवधानात् । यतु
१ नैरयिका यावद् पैमानिका जीवाश्चलितं कर्म निर्जीयन्ति । २ अन्तरष्यस्ति कर्म वेदनासजावतस्त्व चीव । मिथ्यावादिप्रत्ययसनावाच सर्वत्र ॥ २५३० ॥ ३ अविभागस्थरयापि तस्य विमोचनं कानो-पलयोरिव । ज्ञान-क्रियाभ्यां क्रियते मिथ्यात्वादिभिश्चादानम् ॥ २५३१ ।।
१०१२॥
JanEducatara
Per Personal and
Use Only
www.jainmsbrary.org
Page #15
--------------------------------------------------------------------------
________________
BHAROO
her
विशेषा०
दु
॥१०१३॥
कर्मणा सहाविभागावस्थानं तदप्यभव्यानां न वियुज्यते । भव्यानां तु कर्मसंयोगस्तथाविधज्ञान-दर्शन-चारित्र-तपःसामग्रीसद्भावे वियुज्यते, वहन्यौ-पध्यादिसामग्रीसत्वे काञ्चनो-पलसंयोगवदिति । तथाविधज्ञानादिसामग्यभावे तु भव्यानामपि कर्मसंयोगः कदापि न निवर्तते, | "नो चेव णं भवसिद्धियविरहिए लोए भविस्स" इति वचनात् । तर्हि भव्याः कथं ते व्यपदिश्यन्ते ? इति चेत् । उच्यते- योग्यतामात्रेण । न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते, प्रतिमादिपर्याययोग्यानामपि तथाविधदारु-पाषाणादीनां तद्विधसामग्यभावे केषाश्चित तदयोगादित्यलं विस्तरेण, प्रागेव गणधरवादेऽस्यार्थस्य विस्तरेणोक्तत्वात् । तस्मात् 'कर्म जीवाद् न वियुज्यते, अन्योन्याविभागेनावस्थितत्वात् , इत्यनैकान्तिकम् , उपायतो दृश्यमानवियोगैः क्षीरनीर-काञ्चनोपलादिभिभिचारात् । ननु प्रस्तुतो जीव-कर्माविभागः केनोपायेन विघटत इति चेत् । नन्वभिहितमेव 'ज्ञान-क्रियोपायतः' इति । मिथ्यात्वादिभिर्हि जीव-कर्मसंयोगः क्रियते, मिथ्यात्वादिविपक्षभूताश्च सम्यग्ज्ञानादयः, अतस्तैस्तद्वियोगो युक्तियुक्त एव, अन्नभोजनादिविपक्षभूतैलङ्गानादिभिस्त जनिताजीर्णसंयोगवदिति ॥२५३१|
___ अथादेवादिषु देवादिबुद्ध्याऽभिगमन-वन्दनादिभिहिंसादिभिश्च क्रियाभिर्जीवस्य कर्मणा संयोग इष्यते, न तु दया-दान पालन-शील-समिति-गुप्त्यादिक्रियाभिस्तद्वियोग इत्याशङ्कयाह
केह वादाणे किरियासाफल्लं नेह तबिघायम्मि । किं पुरिसगारसज्झं तस्सेवासज्झमेगं तो ॥ २५३२ ॥ असुभो तिव्वाईओ जह परिणामो तदजणेऽभिमओ। तह तविहो च्चिय सुभो किं नेट्ठो तविओगे वि?॥२५३३॥
वाशब्दो युक्तरभ्युच्चये । कथं वा हन्त ! कर्मण आदाने ग्रहणे हिंसादिक्रियाणां साफल्यमिह त्वयेष्यते ?,- न तु दया-दानादिक्रियाणां तद्विधाते साफल्यमभिप्रेयते, किमत्र राज्ञामाज्ञा प्रभवति, न तु युक्तिः । किञ्च, इदमपि प्रष्टव्योऽसि, किं पापस्थानव्यापृतपुरुषकारसाध्यं 'एगे' इतीहापि संबध्यते, एकं कर्मण आदानमिष्यते, एकं तु यत् तस्य निर्जरणं तत् तस्यैव संयमादिस्थानविहितपुरुषकारस्यासाध्यमिष्यते ? इत्येतदपि व्यक्तमेवेश्वरचेष्टितं भवतः, रूच्छाप्रवृत्तेः । उपसंहरन्नाह- 'तो ति' तस्माद् यथा येन प्रकारेण तीव्र-मन्द-मध्यमभेदभिन्नोऽशुभः परिणामस्तदर्जने तस्य कर्मणोऽर्जनमुपादानं ग्रहणं तत्र हेतुर्भवतोऽभिमतः, तथा तेनैव
, नो चैव भवासद्धिकविरहित लोके भविनः । २ कथं वाऽऽदाने क्रियासाफल्य नेह तद्विघाते । किं पुरुषकारसाध्यं तस्यैवासाध्यमेकं, ततः ॥ २५३२ ॥ अनुभस्तीवादिको तथा परिणामस्तदनेऽभिमतः । यथा तद्विध एवं शुभः किं नेष्टस्तद्वियोगेऽपि ? ॥ २५३३ ॥
पटSaxi
१०१३॥
PORN
For Personal d
e
sent
Page #16
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
Fol प्रकारेण तद्विध एव तीव्रादिभेदभिन्नः शुभपरिणामोऽशुभविपक्षत्वात् कर्मार्जनविपक्षभूतैतद्वियोगेऽपि हेतुः किं नेष्टः ?- ननु युक्तियुक्तविशेषा० त्वादेष्टव्य एवेति भावः । तस्माजीवेन सहाविभागेन स्थितस्यापि कर्मणः सिद्धो वियोग इति । तदेवं निराकृता कर्मविचारविषया
विप्रतिपत्तिः॥२५३२ ॥ २५३३ ।।। ॥१०१४॥
अथ प्रत्याख्यानविषयां तामपाकर्तुमाह'किमपरिमाणं सत्ती अणागयहा अहापरिच्छेओ ? । जइ जावदत्थि सत्ती तो नणु सच्चेय परिमाणं ॥२५३४॥ सत्ति-किरियाणुमेओ कालो सूरकिरियाणुमेओ व्व । नणु अपरिमाणहाणी आसंसा चेव तदवत्था ॥२५३५॥
यदुक्तम्-'प्रत्याख्यानपरिमाणमेव विधीयमानं श्रेयो भवति' इति। तत्र प्रतिविधीयते-किमिदं नामापरिमाणं ?-किं शक्तिर्यावच्छ. नोमीत्यपरिमाणम् ?, उत सर्वाऽप्यनागताद्धा, आहोस्खिदपरिच्छेदः? इति त्रयी गतिः। तत्र यदि 'यावदस्ति शक्तिस्तावदहमिदं न सेवि
प्ये' इत्यपरिमाणमिष्यते, ततस्तर्हि ननु सैव शक्तिः परिमाणमापन्नम् , अतो यदेव निषिध्यते तदेवाभ्युपगतमिति | कुतः ? इत्याहFOR 'सत्तीत्यादि' 'यावच्छनोमि तावदिदं न सेविष्ये' इत्येवंभूतया हि शक्तिक्रियया प्रत्याख्यानस्यावधिभूतः काल एवानुमीयते- यावन्तं
कालं शक्तिस्तावन्तं कालमिदं न सेविष्य इत्यर्थः । दृष्टान्तमाह- यथा सूर्यादिगतिक्रियया समया-ऽऽवलिकादिः कालोऽनुमीयते तथा| वापि शक्तिक्रियया प्रत्याख्यानावधिकाल इत्यर्थः । अस्त्वेवमिति चेत् । तदयुक्तम् , यतो नन्वेवं सति त्वया प्रतिज्ञातस्यापरिमाणपक्षस्य हानिः प्रामोति, शक्तिक्रियानुमितकालपरिमाणस्येदानी वयमेवाभ्युपगमादिति । यदुक्तम्-'तं दुढे आससा होई' इति, तत्राह'आसंसेत्यादि' ननु शक्तिरूपेऽपरिमाणेऽपि त्वयेष्यमाणे आशंसादोषस्तदवस्थ एव, 'शक्तरुत्तरकालमिदं सेविष्ये' इत्याशंसायास्तदवस्थत्वादिति ॥ २५३४ ॥ २५३५॥
शक्तिरूपेऽपरिमाणेऽभ्युपगम्यमाने न केवलं भवतः स्वपक्षहानिः, किन्त्वन्येऽपि दोषाः । के ? इत्याहजह न वयभंगदोसो मयस्स तह जीवओ वि सेवाए । वयभंगनिब्भयाओ पच्चक्खाणाणवत्था य॥२५३६॥ १ किमपरिमाणं शक्तिरनागताद्वाऽथापरिच्छेदः । यदि यावदस्ति शक्तिस्ततो ननु सैव परिमाणम् ॥ २५३४ ॥ शक्ति क्रियानुमेयः कालः सूरक्रियानुमेय इव । नवपरिमाणहानिराशंसा चैव तदवस्था ॥ २५३५॥
२ गाथा २५१७॥ २ यथा न प्रतभङ्गदोषो मृतस्य तथा जीवतोऽपि सेवायाम् । व्रतभङ्गनिर्भयात् प्रत्याख्यानानवरथा च ॥ २५३६ ॥
॥१०१४॥
For Personal and Price Use Only
Page #17
--------------------------------------------------------------------------
________________
विशेषा०
॥१०१५।
Jain Education Intern
बृहद्वत्तिः ।
त्तियमित्ती सत्तित्ति नाइयारो न यावि पच्छित्तं । न य सव्वव्वयनियमो एगेण वि संजयत्त त्ति ॥२५३७|| ल यथा मृतस्य पञ्चत्वमुपगतस्य सुरलोकादौ सुरकामिनीसंभोगादिभोगान् भुञ्जतोऽस्मत्पक्षे दोषो न भवति तथा शक्तिरूपमपरिमाणमभ्युपगच्छतस्तव मते जीवतोऽपि भोगोपसेवायां न दोषः प्राप्नोति, 'एतावत्येव मम शक्तिः, अतो मत्प्रत्याख्यानस्य पूर्ण - त्वाज्जीवन्नपि नज्म भोगान्' इत्यभिप्रायवतस्तदभ्युपगमेन जवितोऽपि भोगानासेवमानस्य दोषानुषङ्गो न स्यादित्यर्थः । न चैतद् दृष्टिं वा जिनशासने । किञ्च, इत्थमभ्युपगमे 'एतावती मम शक्तिः' इत्यवष्टम्भवतो व्रतभङ्गनिर्भयत्वात् प्रत्याख्यानानवस्यैव स्यात्, 'एतावती मम शक्तिः' इति भोगासेवनात् पुनः प्रत्याख्यानात् पुनरप्यासेवनात् पुनः प्रत्याख्यानादिति । किञ्च व्रतानामतिचारः, तदाचरणे च प्रायश्चित्तम्, एकत्रतभङ्गे सर्वव्रतभङ्गनियमेन सर्वाण्यपि व्रतानि पालनीयानि, इति यदागमरूढं तत् सर्वमपि भवदभिप्रायेण न प्राप्नोतीति सयुक्तिकं दर्शयन्नाह - 'इत्तियमित्तीत्यादि' 'एतावत्येव मम शक्तिर्नाधिका' इत्यध्यवसायेन प्रतिसेवां कुर्वतोऽपि साधोः शक्त्यपरिमाणवादिनो भवतोऽभिप्रायेण नातिचारः, न चापि व्रतभङ्गः, न चापि प्रायश्चित्तम्, तथा सर्वत्र परिपालननियमश्च न स्यात्, शक्त्यवष्टम्भात्, एकव्रतपरिपालनेनापि त्वदभिप्रायेण संयतत्वादिति ।। २५३६ ।। २५३७ ।।
अथ सर्वाप्यनागताद्धाऽपरिमाणमिति द्वितीयो विकल्प इष्यते, सोऽपि न युक्त इति दर्शयन्नाह-
अहवाँ सव्वाणागयकालग्गहणं मयं अपरिमाणं । तेणापुण्णपइण्णो मओ वि भग्गवओ नाम || २५३८ ॥ सिद्धो वि संजओ च्चिय सव्वाणागयसंवरधरो त्ति । उत्तरगुण- संवरणाभावो च्चिय सव्वहा चेव || २५३९॥ व्याख्या - अथ सर्वस्याप्यनागतकालस्य ग्रहणमपरिमाणं भवतः, तेन तर्हि मृतोऽपि देवलोकादौ भोगानासेवमानः, 'नाम' इत्यामन्त्रणे, अहो ! भग्नव्रत एवं साधुः, अपूर्णप्रतिज्ञत्वात् सर्वमप्यनागतकालं तदपरिपालनादिति सुव्यक्तमेवेति । अपिच, एवं सिद्धोऽपि संयत एव प्राप्नोति, सर्वानागताद्धासंवरधरत्वात्, अस्यापि सर्वाद्धगृहीत प्रत्याख्यानकालाभ्यन्तरवर्तित्वादित्यर्थः, यावज्जीवगृहीतविर
१ एतावन्मात्रा शक्तिरिति नातिचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वादिति ॥ २५३७ ॥
२ अथवा सर्वानागतकालग्रहणं मतमपरिमाणम् । तेनापूर्ण प्रतिज्ञो मृतोऽपि भवतो नाम | २५३८ ॥ सिद्धोऽपि संयत एव सर्वानागताद्धा संवरधर इति । उत्तरगुणसंवरणाभाव एव सर्वधा चैवम् ।। २५३९ ॥
For Personal and Private Use Only
asu dao an t
॥१०१५॥
Page #18
--------------------------------------------------------------------------
________________
विशेषा०
॥१०१६।
Jain Educationa Inte
aapp
तिकालाभ्यन्तरवार्तसाधुवदिति दृष्टान्तः स्वयमेव द्रष्टव्यः । भवतु सिद्धः संयतः, को दोषः ? इति चेत् । तदयुक्तम्, “सिद्धे नो संजए नो असंजए, नो संजयासंजए" इति वचनादिति । अपि च, अन्योऽपि दोषः । कः ? इत्याह- 'उत्तरगुणेत्यादि' उत्तरगुणः पौरुषी-पुरिमा - कासनको - पवासादितपोरूपः संवरणं बहुभिराकारैर्गृहीतस्यैकासनादिप्रत्याख्यानस्य भोजनानन्तरमाकारसंक्षेपेण स्वरूपम्, उत्तरगुणश्च संवरणं चोत्तरगुण- संवरणे तयोरेवं सर्वानागताद्धाप्रत्याख्यानपक्षेऽभ्युपगम्यमाने सर्वथैवाभावः प्रामोति पौरुष्यादिषु सर्वानागताद्धाप्रत्याख्यानत्वानुपपत्तेः, एकासनादिषु पुनंस्त्वदभिप्रायेण सर्वाद्धाप्रमाणेषु संवरणं कदाचिदपि न घटत इति व्यक्तमेवेति ।। २५३८ ।। २५३९ ।।
अथापरिच्छेदोऽपरिमाणमिति तृतीयपक्षमपाकर्तुमाह-
परिच्छेवि समाण एस दोसो जओ सुए तेणं । वयभंगभयाउ च्चिय जावज्जीवं ति निद्दिट्ठे || २५४० ॥
यतोsपरिच्छेद रूपेऽप्यपरिमाणेऽभ्युपगम्यमाने एष सर्वानागताद्धाप्रत्याख्यानोक्तदोषः समान एवः तथाहि--- कालापरिच्छेदेनापि प्रत्याख्याने कृते किं घटिकादिमात्रं कञ्चित् कालं प्रतक्ष्य प्रतिसेवां करोतु, आहोस्वित् सर्वमप्यनागताद्धाप्रत्याख्यानं पालयतु ? | यद्याद्यः पक्षः, तर्ह्यनवस्था, यावद् हि घटिकां प्रतीक्षते तावद् द्वे अपि घटिके किं न प्रतीक्षते, यावच्च द्वे प्रतीक्षते तावत् तिस्रोऽपि किं न प्रतीक्षते । इत्यादि । अथ द्वितीयपक्षः, तर्हि मृतस्यापि भोगानासेवमानस्य व्रतभङ्ग एव, सिद्धस्यापि संयतत्वम्, उत्तरगुणसंवरणाभावश्चेति त एव दोषाः । उपसंहरन्नाह - 'सुए तेणेत्यादि' तेनैतानपरिमाणप्रत्याख्यानदोषानभिवीक्ष्य व्रतभङ्गभयादेव त्रिपक्षपरिहारेण श्रुत आगमे "सैब्धं सावज्जं जोगं पञ्चक्खामि जावज्जीवाए" इत्यत्र साधुप्रत्याख्यानस्य “यावज्जीवम्' इति परिमाणमादिष्टम् । अतो मुच्यतामपरिमाणताग्रह इति ।। २५४० ।।
आह- ननु सपरिमाणे प्रत्याख्याने मयाऽऽशंसा लक्षणो दोष उक्त एव स कथम् ? इत्याह
नासा सेविसामि किंतु मा मे मयस्स वयभंगो । होही, सुरेषु को वा व्यावगासो विमुक्कस्स ? ॥२५४१ ॥
१ सिद्धो नो संयतः, नो असंयतः, नो संयतासंयतः ।
२ अपरिच्छेदेऽपि समान एष दोषो यतः श्रुते तेन । बूतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् || २५४० ॥ ३ सर्व सावधं जोगं प्रत्यात्यामि यजीवम् । ४ नाशंसां विषये किन्तु मा मे मृतस्य प्रतभङ्गः भून् सुरेषु को वा व्रतावकाशो विमुक्तस्य ? | २५४१ ॥
For Personal and Private Use Only
बृहदत्तिः ।
॥१०१६॥
Page #19
--------------------------------------------------------------------------
________________
विशेषा.
Aru
।।१०१७॥
यावज्जीवावधिना प्रत्याख्यानं कुर्वतः 'मरणानन्तरमहं भोगान् सेविष्ये' इत्येवंभूता हन्त ! न कचिदाशंसा वर्तते- नैर्वभूतेन परिणामेन सावधिकं प्रत्याख्यानं करोतीत्यर्थः, किन्तु 'मा मे मृतस्य-'सुरेख़्त्पन्नस्य सतो भोगानासेवमानस्य व्रतभङ्गो भविष्यति' इत्यध्यवसायेन मा मे व्रतभङ्गस्तत्र भूयात्' इत्येवंभूतेनैव शुभपरिणामेनेत्थंभूतं प्रत्याख्यानं करोतीत्यर्थः । अतस्तत्र काऽऽशंसा ? | स हि विरत्यावारककर्मणः क्षयोपशपावस्थत्वादत्र स्वायत्तः, सुरलोके त्ववश्यं तदुदयात् परायत्त इत्यतः शक्यत्वाद् याव जीवावधिना प्रत्याख्याति, परतस्त्वशक्यत्वाद् न प्रत्याख्याति, इति कथमाशंसादोषवानयम् ? इति । अथैवं ब्रूयास्त्वम्- किमितीत्थं व्रतभङ्गाद् विभेत्यसौ । अयं हि मृतो मुक्तिं यास्यति, तत्र च कामभोगाभावाद् व्रतभङ्गासंभव एव, इति कस्तस्य व्रतभङ्गसंक्षोभः । तदयुक्तम् , सांप्रतमिह मुक्तिगमनासंभवात् , महाविदेहेष्वपि सर्वस्यापि तद्गमननिश्चयायोगादिति । अथ कोऽपि तावद् मुक्तिं गच्छति, तस्य च विमुक्तस्य मदभिमतेऽपरिमाणे प्रत्याख्याने गृह्यमाणे मुक्तावपि महाव्रतानुगमादपरिमाणप्रत्याख्यानस्य सफलता भविष्यतीति चेदित्यत्राह'को वा वयेत्यादि' योऽपि मुक्तिं गच्छति तस्यापि विमुक्तस्य निष्ठितार्थस्य को बतानामवकाशः? किं बतानां साफल्यम् ?- तत्कार्यस्य सिद्धत्वाद् न किश्चिदिति भावः । तस्माद् मुक्तिगामिनमपि प्रत्यसंगतमेवापरिमाणप्रत्याख्यानमिति । तदेवं मुग्धमभिज्ञ वा व्यक्त्याऽनपेक्ष्य सामान्येनैवापरिमाणप्रत्याख्याने दूपणान्युक्तानि ॥२५४१ ॥
अथ निर्धार्य किश्चिदभिझं प्रति दूपणमाह
जो पुणरव्ययभावं मुणमाणोऽवस्सभाविन भणइ । वयमपरिमाणमेवं पञ्चक्खं सो मुसाबाई ॥ २५४२ ॥
यः पुनरग्रेऽपि किश्चित् शास्त्रपरिकर्मितमतिर्विज्ञो व्रतं गृह्णाति, विज्ञत्वादेव च 'चीर्णव्रतः सुरलोकमेव गच्छति' इत्यवबुध्यमानः सुरेषु चावतभावमविरतिभावमवश्यंभाविनं मुणन् जानानोऽपि व्रतं प्रत्याख्यानमपरिमाणं यावज्जीवपरिमाणरहितं भणत्युच्चरति, स एवं ब्रुवाणः प्रत्यक्षं साक्षादेव मृषावादी, अन्यथा भणित्वाऽन्यथा करणादिति ।। २५४२ ॥
अपि च,
भोवो पच्चक्खाणं सोजइ मरणपरओ वि तो भग्गं । अह नत्थिन निहिस्सइ जावज्जीवं ति तो कीस? ॥२५४३॥ भावंश्चैतसिको विरतिपरिणामः प्रत्याख्यानमुच्यते, सच प्रत्याख्यातुर्यावज्जीवावधिमेवास्ति, उत मरणपरतोऽपीति वक्तव्यम् ।
१ यः पुनरवतभावं जानमवश्यंभाविन भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृपावादी ॥ २५४२ ॥ २ भावः प्रत्याख्यानं स यदि मरणपरतोऽपि ततो भग्नम् । अथ नास्ति न निर्दिश्यते यावज्जीवमिति ततः कस्मात् ? ॥ २५५३ ।।
१०१७॥
Jan Educationainta
For Personal and Pre Use Only
Page #20
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशेषा० ॥१०१८॥
PLEARSAPPOINOPIERRORREARRANATARATALABIBER
ARCHETTITYTTURA
यघनन्तरपक्षः, तर्हि भग्नं तस्य प्रत्याख्यानम् , सुरलोकादौ भोगसेवनादवश्यंभावी तद्भङ्ग इत्यर्थः। अथाद्यः पक्षः, तर्हि वचनेनापि 'यावज्जीवम्' इति परिमाणं प्रगुणेन न्यायेन किं न निर्दिश्यते- किं न क्रियते, येनान्यच्चेतस्यन्यत्तु वचनेनोच्यते ? इति ।। २५४३ ॥
अथ भावोऽन्यथा, वचनं त्वन्यथा मोच्यते; तर्हि मायैव केवलमिति दर्शयन्नाह
जैइ अन्नहेव भावो चेयओ वयणमन्नहा माया । किं वाऽभिहिए दोसो भावाओ किं वओ गुरुयं ? ॥२५४४॥
हन्त ! यद्यन्यथैव यावज्जीवावधिक एव चेतसि भावः प्रत्याख्यानपरिणामः, अन्यथैव च यावज्जीवावधिपरिणामरहितमेव वचनम् , तर्खेतच्चतयतो जानतः केवलैब माया निश्चीयते नान्यत् फलं दृश्यते, अन्यथा विचिन्त्यान्यथा भाषणादिति । अथवा, | प्रष्टव्योऽसि त्वम्- किं भावे तथास्थितेऽपि 'यावज्जीवाए' इत्यभिहिते दोषः कश्चिद् वीक्ष्यते भवता, येन वचनेनापि नेदमभिधीयते । यदिवा, किं भावात् सकाशाद् 'वउ त्ति' वचनं गुरुकं प्रधानं पश्यसि त्वं, येन भावेऽन्यथास्थितेऽपि वचनमन्यथाऽभिदधासि । एतच्चायुक्तम् , आगमे भावस्यैव प्रामाण्येन, वचनस्य त्वप्रामाण्यनाभिधानादिति ॥ २५४४ ॥
कः पुनरयमागमः ? इत्याह__ अन्नत्थ निवडिएवंजणम्मि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं, न पमाणं वंजणं छलणा ॥२५४५॥
इह केनापि त्रिविधाहारादिप्रत्याख्यानं कर्तुमध्यवसितम् , अधिकतरसंयमकरणाक्षिप्तचेतसा पुनः 'चतुर्विधमाहारं प्रत्याख्यामि' इत्यादि व्यञ्जनं शब्द उच्चरितः। एवं च मानसभावाननुवृत्त्या व्यञ्जने शब्देऽन्यत्र निपतितेऽन्यविषये समुच्चारिते यः खलु प्रत्याख्यानविषयानेकसूक्ष्मविवक्षातिकान्तः स्पष्टः प्रत्याख्यातुर्मनोगतो भावस्तदेव प्रत्याख्यानं प्रमाणं- स एव प्रत्याख्यातृविवक्षित| प्रत्याख्यानविषयो मनोगतो भावः प्रमाणम् , न तु व्यञ्जनं शब्द इत्यर्थः। कुतो न व्यञ्जनं प्रमाणम् ? । यतश्छलना छलमात्रं तद् व्यञ्जनमतोऽप्रमाणम् , भावाननुरोधेन प्रवृत्तत्वात् । तदेवमागमेऽपि वचनस्याप्रामाण्येनोक्तत्वाद् यदि यावज्जीवावधिको मनसो भावस्त्वयेष्यते तदा वचनेनापि 'यावज्जीवम्' इत्युच्चार्यताम् , किं मिथ्याग्रहेण ? इति ॥ २५४५ ॥ एवं युक्तिभिः प्रज्ञापितोऽपि यावदसौ न किश्चित् प्रतिपद्यते, ततः किं तत्र संजातम् ? इत्याह--
१ यद्यन्यथैव भावश्चेतयतो वचनमन्यथा माया । किं वाऽभिहिते दोषो भावात् किं वचो गुरुकम् ॥ २५४४ ।। २ अन्यत्र निपतिते व्यानं यः खलु मनोगतो भावः । तत् खल प्रत्याख्यानं, न प्रमाणं व्यञ्जनं छलना ॥ २५४५ ॥
।
॥१०१८॥
सारस्वटर
Jain Educationa.Inten
For Personal and Price Use Only
Page #21
--------------------------------------------------------------------------
________________
विशेषा ॥१०१९॥
इय पण्णविओ वि न सो जाहे सद्दहइ पूसमित्तेण । अन्नगणत्थेरेहि य काउं तो संघसमवायं ॥२५४६।। आहृय देवयं बेइ जाणमाणो वि पच्चयनिमित्तं । वच्च जिणिदं पुच्छसु गयाऽऽगया सा परिकहेइ ॥२५४७॥ संघो सम्मावाई गुरूपुरोगो त्ति जिणवरो भणइ । इयरो मिच्छावाई सत्तमओ निह्नवोऽयं ति ॥२५४८॥
एईसं सामत्थं कत्तो गंतुं जिणिदमूलम्मि । बेई कडपूयणाए, संघेण तओ कओ बज्झो ॥२५४९॥ ___ चतसृणामप्यासामक्षरार्थः सुगम एव, भावार्थस्तु कथानकशेषादवसेयः; तच्चेदम्- एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्पमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः । ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आयरक्षितमूरिभिरपि तादृशमेव प्ररूपितम् , न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम्- किं यूयमृषयो जानीथ ?, तीर्थकरैस्तादृशमेव प्ररूपितम् , यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्- मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम् , न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः संघसमवायः कृतः। सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो भद्रिका काचिद् | देवता समागता । सा वदति- संदिशत, किं करोमि । ततः संघः प्रस्तुतमर्थ जानन्नपि सर्वजनप्रत्ययनिमित्तं ब्रवीति- महाविदेहे गत्वा । तीर्थकरमापृच्छस्व,- किं दुर्वलिकापुष्पमित्रप्रमुखः संघो यद् भणति तत् सत्यम् , उत यद् गोष्ठामाहिलो वदति । ततस्तया प्रोक्तम्मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कायोत्सर्ग कुरुत, येनाहं गच्छामि । ततस्तथैव कृतं संघेन । गता च सा । पृष्ट्रा च भगवन्तं प्रत्यागता कथयति यदुत-तीर्थकरः समादिशति,-'दुर्बलिकापुष्पमित्रपुरस्सरः संघः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निद्भवः' इति। तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति-नन्वल्पर्द्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् संघेनोद्वाह्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं
१ इति प्रज्ञापितोऽपि न स यावत् श्रद्धत्ते पुष्पमित्रेण । अन्यगणस्थविरैश्च कृत्वा ततः संघसमवायम् ॥ २५४६ ।।
आहूय देवतां ब्रवीति जाननपि प्रत्ययनिमित्तम् । ब्रज जिनेन्द्र पृच्छ गताऽऽगता सा परिकथयति ॥ २५४७ ॥ संघः सम्यग्वादी गुरुपुरोग इति जिनबरो भणति । इतरो मृषावादी सप्तमको निहवोऽयमिति ॥ २५४८॥ ईशं सामय कुतो गन्तुं जिनेन्द्रमूले । ब्रवीति कडपूतनायाः, संघेन ततः कृतो बाह्यः ॥ २५४९ ॥
Jan Education Intem
For Personal and Price Use Only
T
Page #22
--------------------------------------------------------------------------
________________
विशेषा०
॥१.२०॥
Jain Educationa Internat
गतः । इत्येकचत्वारिंशद्गाथार्थः || २५४६ ।। २५४७।२५४८।२५४९ ।। ॥ इति गोष्ठामा हिलनामा सप्तमो निह्नवः समाप्तः ॥
तदेवमुक्ता देशविसंवादिनः सप्त निह्नवाः । अथ सर्वविसंवादिनः 'बैहुरय पएस अव्वत्त समुच्छा दुग तिग अबद्धिया चेव' इत्यादिगाथायां चशब्दसंगृहीतानष्टमान् वोटिकनिह्नवानभिधित्सुराह—
छैव्वाससयाइं नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पण्णा ॥२५५० ॥ सुबोधार्था ।। २५५० ।।
अथ वोटिकोत्पत्तेरेव संग्रहगाथाद्वयमाह
रहवीरपुरं नगरं दीवगमुज्जाणमज्जकण्हे य | सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य || २५५१ ॥
बोडियस भूईओ वोडियलिंगस्स होइ उप्पत्ती । कोडिन्न- कोट्टवीरा परंपराफासमुप्पन्ना || २५५२ ॥
एतद्भावार्थः कथानकगम्यः, तच्चेदम्- रथवीरपुरं नाम नगरम् । तद्बहिश्च दीपकाभिधानमुद्यानम् । तत्र चार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमल्लः शिवभूतिर्नाम राजसेवकः समस्ति । स च राजप्रसादाद् विलासान् कुर्वन् नगरमध्ये पर्यटति । रात्रेव महरद्वयेऽतिक्रान्ते गृहमागच्छति । तत एतदीयभार्या तन्मातरं भणति - 'निर्वेदिताऽहं त्वत्पुत्रेण न खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति । तत उज्जागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि । ततस्तया प्रोक्तम्- 'वत्से ! यद्येवं, तर्हि त्वमय स्वपिहि, स्वयमेवाहं जागरिष्यामि' । ततः कृतं वध्वा तथैव इतरस्यास्तु जाग्रत्या रात्रिमहरद्वयेऽतिक्रान्ते समागत्य शिवभूतिना प्रोक्तम्‘द्वारमुद्घाटयत’ । ततः प्रकुपितया मात्रा प्रोक्तम्- 'दुर्नयविधे ! यत्रैतस्यां वेलायां द्वाराण्युद्धाटितानि भवन्ति तत्र गच्छ, न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्र मरिष्यति' । ततः कोपा-ऽहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् । तैश्व 'राजवल्लभः, मात्रादिभिरमुत्कलितश्च' इति न दत्तम् । ततः १ गाथा २३०० | २ पड् वर्ष शतानि नवोत्तराणि तदा सिद्धिं गतस्य वीरस्य । ततो बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥। २५५० ॥ ३ ज. 'व गा' । ४ रथवीरपुरं नगरं दीपक मुद्यान मार्य कृष्णश्च । शिवभूतेरुपधी पृच्छा स्थविराणां कथना च ।। २५५१ ॥ बोटिक शिवभूतेबोंटिकलिङ्गस्य भवत्युत्पत्तिः । कौण्डिन्य-कोष्टवीरत् परम्परास्पर्शमुत्पन्ना || २५५२ ॥
T
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१.२०॥
Page #23
--------------------------------------------------------------------------
________________
विशेषा०
॥१०२२॥
खेलमल्लकाद् दीक्षां गृहीत्वा स्वयमेव लोचः कृतः। साधुभिलिङ्गं समर्पितम्। विहृताश्च सर्वेऽप्यन्यत्र । कालान्तरेण पुनरपि च तत्रागताः। ततो राज्ञा शिवभूतेबहुमूल्यं कम्बलरनं दत्तम् । तत आचार्यैः शिवभूतिरुक्तः- 'किमनेन तव साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ?। ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्छया तद् विधृतम् । गोचरचर्याभिश्चागतः प्रत्यहं तदसा संभालयति, न तु क्वचिदपि व्यापारयति । ततः 'गुरुभिर्मच्छितोऽयमत्र' इति ज्ञात्वाज्यत्र दिने तमनापृच्छयैव वहिर्गतस्य परोक्षे तत् कम्बलरत्नं पाटयित्वा साधूनां पादपोञ्छनकानि कृतानि । ततो ज्ञातव्यतिकरः कषायितोऽसौ तिष्ठति । अन्यदा च मूरयो जिनकल्पिकान् वर्णयन्ति, तद्यथा
जिणकप्पिया य दुविहा पाणिपाया पडिग्गधरा य । पाउरणमपाउरणा इकिका ते भवे दुविहा ॥१॥
दुग तिग चउक्क पणगं नव दस एकारसेव बारसगं । एए अट्ठ विगप्पा जिणकप्पे होति उबहिस्स ॥ २॥" इह केषाश्चिजिनकल्पानां रजोहरणं, मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पश्चविधः । केषाश्चित्तु मुखवत्रिका, रजोहरणं च, तथा
पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पटलाई रयत्ताणं च गोच्छओ पायनिज्जोगो ॥१॥" इति सप्तविधः पात्रनियोग इति, एवं च नवविधः । कल्पेन तु सह दशविधः, कल्पद्वयेन सहकादशविधः, कल्पत्रयेण तु समं द्वादशविध उपधिः केषानिजिनकल्पिनामिति । तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम्- 'यद्येवर, तर्हि किमिदानीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते । स एव जिनकल्पः किं न क्रियते ?, । ततो गुरुभिरुक्तम्- 'जम्बूस्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात् , सांप्रतं न शक्यत एव कर्तुम् । ततः शिवभूतिना प्रोक्तम्- 'मयि जीवति स किं व्यवच्छिद्यते ?, नन्वहमेव तं करोमि, परलोकार्थिना स एव निष्परिग्रहो जिनकल्पः कर्तव्यः, किं पुनरनेन कषाय-भय-मूर्छादिदोषविधिना परिग्रहानर्थेन ? । अत एव श्रुते निष्परिग्रहत्वमुक्तम् , अचेलकाश्च जिनेन्द्राः, अतोऽचेलतैव सुन्दरेति' । ततो गुरुणा प्रोक्तम्- 'हन्त ! यद्येवम् , तर्हि देहेऽपि कषाय-भय-मृच्छादयो दोषाः कस्यापि संभवन्ति, इति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्रामोति । यच्च श्रुते निष्परिग्रह
, जिनकल्पिकाश्च द्विविधाः पाणिपानाः प्रतिग्रहधराश्च । प्रावरणा-प्रावरणा एककास्ते भवेयुद्विविधाः ॥१॥
द्विकं त्रिकं चतुष्कं पञ्चकं नव दशैकादशैव द्वादशकम् । एतेऽष्ट विकल्पा जिनजल्पे भवन्त्युपधेः ॥ २॥ २ पात्र पात्रबन्धः पात्रस्थापनं च पात्रकेसरिता । पटलादि रजनाणं च गुच्छकः पायनियोगः ॥1॥
॥१०२१॥
अHC
Jan E
inema
For Personal and
Use Only
Page #24
--------------------------------------------------------------------------
________________
विशेषा०
॥१०२२॥
त्वमुक्तं तदपि धर्मोपकरणेष्वपि मुर्छा न कर्तव्या, मृ भाव एव निष्परिग्रहत्वमवसेयम् , न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः । जिनेन्द्रा अपि न सर्वथैवाचेलकाः “सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं" इत्यादिवचनात् । तदेवं गुरुणा स्थविरैश्च वृहद्वात्तिः । यथोक्ताभिर्वक्ष्यमाणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयाद् न स्वाग्रहाद् निवृत्तोऽसौ, किन्तु चीवराणि परित्यज्य निर्गतः। ततश्च बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी वन्दनार्थ गता। सा च त्यक्तचीवरं तं भ्रातरमालोक्य स्वयमपि चीवराणि त्यक्तवती । ततो भिक्षार्थ नगरमध्ये प्रविष्टा गणिकया दृष्टा । तत इत्थं विवस्त्रां बीभत्सामिमां दृष्टा 'मा लोकोऽस्मासु विरासीत्' इत्यनिच्छन्त्यपि तया वस्त्रं परिधापिताऽसौ । तत एष व्यतिकरोऽनया शिवभूतेनिवेदितः। ततोऽनेन 'विवस्त्रा योषिद् नितरां बीभत्सातिलज्जनीया च भवति' इति विचिन्त्य प्रोक्ताऽसौ- 'तिष्ठत्वित्थमपि, न त्यक्तव्यं त्वयैतद् वस्त्रम् । देवतया हि तवेदं मदत्तमिति' । ततः शिवभूतिना कौण्डिन्य-कोट्टवीरनामानौ द्वौ शिष्यौ दीक्षितौ ।
__गाथाक्षरार्थोऽपि किश्चिदुच्यते- 'कोटिन्नेत्यादि' कौण्डिन्यश्च कोट्टवीरश्चेति 'सर्वो द्वन्द्वो विभाषयकवद् भवति' इति वचनात् । कौण्डिन्य-कोट्टवीरम् , तस्मात् कौण्डिन्य-कोट्टवीरात् परम्परास्पर्शमाचार्य शिष्यसंबन्धलक्षणमधिकृत्योत्पन्ना संजाता 'बोटकदृष्टिः' इत्यध्याहारः । इत्येवं बोटिकाः समुत्पन्नाः ॥ २५५१ ॥ २५५२॥
अत्र भाष्यम्उवहिविभागं सोउं सिवभूई अजकण्हगुरुमूले । जिणकप्पियाइयाणं भणइ गुरुं कीस नेयाणि ? ॥२५५३॥ जिणकप्पोऽणुचरिजइनोच्छिन्नो त्ति भणिए पुणोभणइ। तदसत्तस्सोच्छिज्जउवुच्छिज्जइ किं समत्थस्स ? ॥२५५४॥ पुच्छस्स पुव्वमणापुच्छछिण्णकंबलकसायकलुसिओचेव।सो बेइ परिग्गहओ कसाय-मुच्छा-भयाईया॥२५५५॥
BeeGISTERBARSAROICER
O
१ सर्वेऽप्येकदृष्येण निर्गता जिनवराश्चतुर्विंशतिः । २ उपधिविभागं श्रुत्वा शिवभूतिरायकृष्णगुरुमूले। जिनकल्पिकादिकानां भणति गुरुं कस्माद् नेदानीम् ॥ २५५३ ॥ जिनकल्पोऽनुचर्यते नोच्छिन्न इति भणिते पुनर्भणति। तदशक्तस्योच्छिद्यतां व्युच्छिद्यते कथं समर्थस्य ? ॥ २५५४ ॥ पृष्टस्य पूर्वमनापृष्टच्छिनकम्बलकषायकलुषित एव । स ब्रवीति परिग्रहतः कषाय-मूळ-भयादिकाः ॥ २५५५ ॥
॥१०२२॥
For Personal and
Use Only
Page #25
--------------------------------------------------------------------------
________________
स
विशेषा० ॥१०२३॥
S
दोसाजओ सुबहुया सुए य भणियमपरिग्गहत्तं ति। जमचेला य जिणिंदा तदभिहिओजं च जिणकप्पो॥२५५६॥ जं च जियाचेलपरिसहो मुणी जं च तीहिं ठाणेहिं । वत्थं धरिज नेगंतओ तओऽचेलया सेया ॥२५५७॥
सर्वा अप्युक्तार्था एव, नवरं 'जं च जिणाचेलेत्यादि' यस्माच 'जिताचेलपरिषहो मुनिः' इत्यागमेऽभिहितम् । जिताचेलपरिपहत्वं च किल त्यक्तवस्त्रस्यैव भवतीत्यभिप्रायः । यस्माच्च त्रिभिरेव स्थानैर्वस्वधरणमनुज्ञातमागमे नैकान्ततः, तथा चागमवचनम् - “तिहिं ठाणेहिं वत्थं धरिजा-हीरिवत्तियं, दुर्गच्छावत्तियं, परीसहवत्तियं" । तत्र हीलज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा लोकविहिता निन्दा सा प्रत्ययो यस्य तत्तथा, एवं परीषहाः शीतो-ष्ण-दंशमशकादयः प्रत्ययो यत्र तत्तथा । उपसंहरबाह- ततस्तस्मादुक्तयुक्तिभ्योऽचेलतैव श्रेयस्करीति पूर्वपक्षः ॥२५५३।।२५५४॥२५५५||२५५६।।२५५७||
अत्रोत्तरपक्षमभिधित्सुराह
गुरुणाऽभिहिओ जइ जं कसायहेऊ परिग्गहो सो ते। तो सो देहो च्चिय ते कसायउप्पत्तिहेउ त्ति ॥२५५८॥
गुरुणाऽऽर्यकृष्णेनाभिहितः शिवभूति:- यदि हन्त ! यद् यत् कपायहेतुः, तत् तत् ते तव परिग्रहः, स च मुमुक्षुणा परिहर्तव्य एवेत्येकान्तः । 'तो सो इत्यादि' ततस्तर्हि स्वकीयो देह एव ते तव स्वस्यात्मनोऽपि कपायोत्पत्तिहेतुरिति परिग्रहः परिहरणीयश्च मामोति । अतोऽपरिग्रहत्वस्य परिग्रहाणां चोत्सना कथेति ॥ २५५८ ।।
अथवा, किमेको देह एव, ननु व्याप्त्यापि ब्रूमः, तद्यथाअत्थि व किं किंचि जए जस्स व तस्स व कसायबीयं जं । वत्थु न होज एवं धम्मो वि तुमे न घेतव्वो ॥२५५९॥
दोषा यतः सुबहुकाः श्रुते च भणितमपरिग्रहत्वमिति । यदचेला जिनेन्द्रास्तदभिहितो यच्च जिनकल्पः ॥ २५५६ ॥
यच जिताचेलपरीषहो मुनिर्यच्च त्रिभिः स्थानैः । वस्त्रं धारयेद् नैकान्ततस्ततोऽचेलता श्रेयसी ॥ २५५७ ॥ २ त्रिभिः स्थानवखं धारयेत्-हीप्रत्ययम् , जुगुप्साप्रत्ययम्, परिषहप्रत्ययम् । ३ गुरुणाऽभिहितो यदि यत् कषायहेतुः परिग्रहः स ते । ततः स देह एव ते कषायोत्पत्तिहेतुरिति ॥ २५५८ ॥ ४ अस्ति वा किं किञ्चिजगति यस्य वा तस्य वा कपायबीजं यत् । वस्तु न भवेदेवं धर्मोऽपि स्वया न ग्रहीतव्यः ॥ २५५९ ।
॥१०२३।
Jan Education Internal
For Personal and Price Use Only
Sewalsww.jaineibrary.org
Page #26
--------------------------------------------------------------------------
________________
COOOOL
वृहदतिः ।
जण कसायनिमित्तं जिणो वि गोसाल-संगमाईणं । धम्मो धम्मपरा वि य पडिणीयाणं जिणमयं च ॥२५६०॥ विशेषा
किं हि नामैतावति जगति तद् वस्तु, यद् यस्य वा तस्य वा कषायाणां बीजं कारणं न भवेत् । एवं च सति श्रुत-चारित्रभेदभिन्नो ॥१०२४॥ धर्मोऽपि त्वया न ग्रहीतव्यः, तस्यापि कस्यचित् कषायहेतुत्वात् । कुतः ? इत्याह-'जेणेत्यादि' येन यस्मादास्तां तत्मणीतो धर्मः, किन्तु स
त्रिभुवनवन्धुनिष्कारणवत्सलः सर्वसत्त्वानां जिनोऽपि भगवांस्तीर्थकरोऽपि क्लिष्टकर्मणां गोशालक संगमकादीनां कषायनिमित्तं संजातः । एवं धर्मस्तत्प्रणीतः, तदुक्तधर्मपरा अपि तदेकनिष्ठाः साधवः, जिनमतं च द्वादशाङ्गीरूपम् , सर्वमप्येतद् गुरुकर्मणां दुःखैकरूपदीर्घभत्रभ्रमणभाजां प्रत्यनीकानां जिनशासनप्रतिकूलवर्तिनां कषायनिमित्तमेव, इत्येतदप्यग्राह्यं प्रामोति, न चैतदस्ति । तस्मात् 'यत् कषायहेतुस्तत् परिहतव्यम्' इत्यनेकान्त एवेति ॥२५५९।।२५६०॥
अर्थतदोषपरिजिहीर्णोः परस्याभिप्रायमाशङ्कय परिहरनाह__अह ते न मोक्खसाहणमईए गंथो कसायहेऊ वि । वत्थाइ मोक्खसाहणमईए सुद्धं कहं गंथो ? ॥२५६१॥
अथ मन्येथाः- ते देहादयो जिनमतान्ताः पदार्थाः कषायहेतवोऽपि सन्तो न ग्रन्थो न परिग्रहः, मोक्षसाधनमत्या गृह्यमाणस्वादिति । हन्त ! यद्येवम् , तर्हि वस-पात्रादिकमप्युपकरणं शुद्धमेषणीयं मोक्षसाधनबुद्ध्या गृह्यमाणं कथं ग्रन्थः-न कथश्चिदित्यर्थः, न्यायस्य समानत्वादिति ॥ २५६१॥
तदेवं कषायहेतुत्वादग्राह्य वस्त्रादिकमित्येतद् निराकृतम् । अथ मूर्छा हेतुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाहमुँच्छाहेऊ गंथो जइ तो देहाइओ कहमगंथो । मुच्छावओ, कहं वा गंथो वत्थादसंगस्स ? ॥ २५६२ ॥ अह देहा-ऽऽहाराइसु न मोक्खसाहणमईए ते मुच्छा । का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं तो ? ॥२५६३॥
accesscdaidoe
obo lolote
१यन कपायनिमित्तं जिनोऽपि गोशाल-संगमादीनाम् । धर्मों धर्मपरा अपि च प्रत्यनीकानां जिनमतं च ॥ २५६०॥ २ अथ ते न मोक्षसाधनमत्या ग्रन्थः कपायहेतवोऽपि । वस्खादि मोक्षसाधनमत्या शुद्धं कथं ग्रन्थः ॥ २५६१॥ ३ मूछ हेतुर्ग्रन्थो यदि ततो देहादिकः कथमग्रन्थः । मूर्छावतः, कथं वा ग्रन्थो वस्त्राद्यसङ्गस्य ? ॥ २५६२ ॥
अथ देहा-5ऽहारादिषु न मोक्षसाधनमत्या ते मूर्छा । का मोक्षसाधनेषु मूळ वस्त्रादिकेषु ततः ॥ २५६३ ॥
१०२४॥
हालवाला
Jan Education inte
For Personal and
Use Only
Page #27
--------------------------------------------------------------------------
________________
विशेषा०
॥१०२५॥
Jain Educators inted
अह कुणसिद्धत्थासु मुच्छं धुवं सरीरे वि । अक्केजदुभयरे काहिसि मुच्छं विसेसेणं ॥ २५६४ ॥ वत्थाइगंथरहिया देहा-SSहाराइमित्तमुच्छाए । तिरिय - सबराओ नणु हवंति निरओवगा बहुसो || २५६५॥ अपरिग्गहा वि परसंतिए मुच्छा - कसाय-दोसेहिं ! अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥२५६६॥ देहत्थवत्थ-मल्ला- ऽणुलेवणा-ऽऽभरणधारिणो केइ । उवसग्गाइसु मुणओ निस्संगा केवलमुविंति || २५६७ ॥ एताः सुगमा एव, नवरं यदि यो मूर्च्छाहेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः; ततस्तर्हि 'मुच्छावर त्ति' मूर्च्छातो वक्ष्यमाणयुक्त्या मूर्च्छायुक्तस्य देहाऽऽहारादिकस्तत्र हन्त ! कथमग्रन्थः ? अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्राप्नोति । कथं वा ममत्वमूर्च्छारहितत्वेनासङ्गस्य सङ्गविप्रमुक्तस्य साधोर्वस्त्रादिकं ग्रन्थो गीयते भवता ? - न भवत्येव तथाभूतस्य तद् ग्रन्थ इति । अथ देहाऽऽहारादिषु ते तव मूर्च्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात् तर्हि मोक्षसाधनत्वेन तुल्येष्वपि वस्त्रादिषु तव हन्त ! का मूर्च्छा ? इति । अथ स्थूलेषु वाह्यत्वात्, क्षणमात्रेणैवानि तस्करायुपद्रवगम्यत्वात् सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूर्च्छा करोषि स्वम् तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूर्च्छा करिष्यसि । कुतो विशेषेण तत्र तत्करणमित्याह- 'अक्केज्ज दुल्लभयरे त्ति' विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरं क्रयेण क्वापि लभ्यते । अत एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, त्रिशिष्टतरकार्यसाधकत्वाच्च विशेषेण शरीरे सूर्च्छा करिष्यसीति । अथ देहादिमात्रे या मूर्च्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्च्छा तु वही, ततो देहादिमात्रमूर्च्छासंभवेऽपि नमश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह - 'बत्थाइ -' इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थः - तिर्यक् शवरादयोऽपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिद्र्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु मूच्छीकपायादिदोषैः कर्ममलमनन्तमर्जयन्ति,
१२९
१ अथ करोषि स्थूलवस्त्रादिकेषु मूच्छी ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे कारिष्यसि मूच्छ विशेषेण || २५६४ ॥ वस्त्रादिग्रन्थरहिता देहा-sऽहारादिमात्रमूर्च्छया । तिर्यक् शवरादयो ननु भवन्ति निरयोपगा बहुशः ॥ २५६५ ॥ अपरिग्रहा अपि परसाकेषु मूर्च्छा-कषाय-दोषः । अविनिगृहीतात्मानः कर्ममलमनन्त नर्जयन्ति ।। २५६६ ।। देहस्थवस्त्र-माल्या-ऽनुलेपना-ऽऽभरणधारिणः केचित् । उपसर्गादिषु मुनयो निःसङ्गाः केवलमुपयन्ति ॥ २५६७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०२५॥
Page #28
--------------------------------------------------------------------------
________________
विशेषा०
॥१०२६॥
Jain Educator Intem
००००
तद् बहुशो निरयोपगा भवन्ति, न मोक्षमापकाः । अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्ध्या शरीर ।सज्जितमहामुल्य वस्त्रा भरणमाल्य- विलेपनादिसंयुक्ता अपि सर्वसङ्गविनिर्मुक्ता निगृहीतात्मानो जितलोभादिकपायरिपवः समासादितविमल केवला लोकाः सिद्धिमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसां नाग्न्यमात्रमिदमकिञ्चित्करमेवेति || २५६२||२५६३||२५६४||२५६५||२५६६।२५६७॥
अथ यदुक्तम्- 'भयहेतुत्वेन वस्त्रादयस्त्याज्याः' इति । तत्र प्रतिविधानमाह-
ts भयऊ गंथो तो नाणाईण तदुबघाईहिं । भयमिइ ताइं गंथो, देहस्स य सावयाईहिं ॥ २५६८ ॥ अह मोक्खसाहणमईए न भयहेऊ वि ताणि ते गंथो । वत्थाइ मोक्खसाहणमईए सुद्धं कहं गंथो ? || २५६९॥ यदि यद् भयहेतुस्तद् ग्रन्थः, तर्हि ज्ञान दर्शन चारित्राणामपि तदुपधातकेभ्यः, देहस्य च श्वापदादिभ्यो भयमस्ति इति तान्यपि ग्रन्थः प्राप्नुवन्ति । शेषं व्याख्यातप्रायम् || २५६८ ।। २५६९ ।।
अथ यदुक्तम् — 'पैरिग्गहओ कसाय- मूच्छा भयाईय त्ति' । तत्रादिशब्दसंगृहीतं वस्त्रादीनां रौद्रध्यानहेतुत्वमभ्युपदर्श्य परिहरन्नाह -
सौरक्खणाणुबंधो रोज्झाणं ति ते मई हुज्जा । तुल्लमियं देहाइसु पसत्थमिह तं तहहावि || २५७० ॥ जे जत्तिया पगारा लोए भयहेअवो अविरयाणं । ते चेत्र य विरयाणं पसत्थभावाण मोक्खाय ॥ २५७१ ॥ व्याख्या - इहागमे रौद्रध्यानं चतुर्विधमुक्तम्, तद्यथा-"" से किं तं रोज्झाणं ? । रोद्दज्झाणे चउब्बिहे पश्नत्ते; तं जहा- हिंसाणुबंधी, मोसाणुबंधी, तेयाणुबंधी, सारक्खणाणुबंधी" । तत्र हिंसायाः सववधादिरूपाया अनुबन्धः सातत्येन चिन्तनं यत्र तद् हिंसानुबन्धि |
१ यदि भयहेतुर्ग्रन्थस्ततो ज्ञानादीनां तदुपधातिभ्यः । भयमिति तानि ग्रन्थो देहस्य च श्वापदादिभ्यः ॥ २५६८ ॥
अथ मोक्षसाधनमत्या न भयहेतवोऽपि तानि ते ग्रन्थः । वस्त्रादि मोक्षसाधनमत्या शुद्धं कथं ग्रन्थः ? ।। २५६९ ॥ २ गाथा २५५५ ।।
३ संरक्षणानुबन्धो रौद्रध्यानमिति ते मतिर्भवेत् । तुल्यमिदं देहादिषु प्रशस्तमिह तत् तथेहापि ।। २५७० ॥
ये यावन्तः प्रकारा लोके भयहेतवोऽविरतानाम् । त एव च विरतानां प्रशस्त भावानां मोक्षाय ।। २५७१ ॥
४ अथ किं तद् रौद्रध्यानम् ? रौद्रध्यानं चतुर्विधं प्रज्ञप्तम् तद्यथा- हिंसानुबन्धि, मृषानुबन्धि, स्तेयानुबन्धि, संरक्षणानुवन्धि ।
For Personal and Private Use Only
ISS
बृहद्वृत्तिः ।
||१०२६॥
Page #29
--------------------------------------------------------------------------
________________
B
विशेषा० ॥१०२७॥
IHARIRADIO
पापा बनना
मृषाऽसत्यं तस्यानुबन्धो यत्र तत् तथा । स्तेयं चौर्य तस्यानुवन्धो यत्र तत् तथा । संरक्षणं सारणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य संगोपनं तस्यानुवन्धः सातत्येन चिन्तनं यत्र रौद्रध्याने तत् तथा । एवं च सति संरक्षणानुबन्धो रौद्रध्यानस्य चतुर्थो भेदः। स च वस्त्रादौ गृहीते किलावश्यंभावी, रौद्रध्यानभेदत्वाच रौद्रध्यानमिति । एवं रौद्रध्यानहेतुत्वाद् वस्त्रादिकं दुर्गतिहेतुः, शस्त्रादिवत् , ततो न ग्राह्यमिति तव बुद्धिर्भवेत् : तर्हि यदुक्तयुक्त्या रौद्रध्यानं तदिदं देवानांपिय ! देहादिष्वपि तुल्यम् , तेष्वपि जलज्वलन-मलिम्लुच-श्वापदा-हि-विष-कण्टकादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वात् । अतस्तेऽपि परित्याज्याः प्राप्नुवन्ति । अथेह देहादेर्मोक्षसाधनाङ्गत्वाद् यतनया तत्संरक्षणानुबन्धविधान प्रशस्तं न दोषाय । यद्येवम् , तर्हि तथा तेनागमप्रसिद्धेन यतनाप्रकारेणेहापि वस्त्रादौ संरक्षणानुबन्धविधानं कथं न प्रशस्तम् । ततः कथं वस्त्रादयोऽपि परित्याज्याः ? इति । अथवं ब्रूषे- वस्त्रादिपरिग्रह एव मूर्छादिदोषहेतुत्वाल्लोकस्य 'भवभ्रमणकारणम्' इत्येतदति प्रतीतं वस्त्रादिपरिग्रहवतः साधोरपि कथं न स्यात् ? इत्याह- 'जे जत्तियेत्यादि । इह ये यावन्तः शयन-पान-भोजन-गमना-ऽवस्थान-मनो-वाक्-कायचेष्टादयः प्रकारा अविरतानामसंयतानामप्रशस्ताध्यवसायवतां लोके भयहेतवो जायन्ते, त एव तावन्तः प्रकारा विरतानां संयतानां प्रशस्ताध्यवसायानां मोक्षायैव संपद्यन्ते । तस्माद् वस्त्रादिस्वीकारेऽपि नेतरजनवत् साधूनां मूलोच्छेदितलोभादिकषाय-भय-मोहनीयादिदोषाणां तदुद्भावितदोषः कोऽप्यनुषज्यत इति ॥ २५७० ॥ २५७१॥
अपिच, यदि वस्त्रादिकं ग्रन्थः, मूर्छादिहेतुत्वात् , कनकादिवदिति हेतु-दृष्टान्तोपन्यासमात्रेणैव वखादेग्रन्थत्वं साधयति भवान् , | तर्हि वयमपि तदुपन्यासमात्रेण कनकादेरप्यग्रन्थत्वं साधयामः । कथम् ? इत्याह----
आहारो व्व न गंथो देहत्थं विसघायणट्ठाए । कणगं पि तहा जुबई धम्मतेवासिणी मे त्ति ॥ २५७२ ॥
कनकं तथा युवतिश्च धर्मान्तेवासिनी मे ममेति बुद्धया परिगृह्णतो न ग्रन्थ इति सेवन्धः, एषा किल प्रतिज्ञा । कुतः ? इत्याहदेहार्थमिति कृत्वा, अयं च हेतुः, देहार्थत्वात्- देहप्रयोजनत्वात्-देहोपकारित्वादित्यर्थः । ननु युवतेदेंहोपकारित्वं किल प्रतीतम् , कनकस्य तु तत् कथम् ? इत्याह- 'विसघायणढाए त्ति' विषघातकत्वादित्यर्थः; उक्तं च___"विसघाय-रसायण-मंगल-च्छवि-णया-पयाहिणावत्ते । गुरुए अ ढज्झकुट्टे अट्ठ सुवण्णे गुणा होंति ॥ १॥"
आहार इव न प्रन्यो देहाथै विषघातनार्थतया । कनकमपि तथा युवतिधर्मान्तेवासिनी ममेति ॥ २५७२ ॥ १ विषघात-रसायन-मजल मछवि-नय-प्रदक्षिणावर्ताः । गुरुता च दचकुष्ठताऽट सुवर्णे गुणा भवन्ति ॥३॥
१०२७||
For Personal and
Use Only
www.janesbrary.org
Page #30
--------------------------------------------------------------------------
________________
विशेषा
॥१०२८॥
இருதருது
आहारवदिति दृष्टान्तः । कनक-युवत्यादयोऽपि न ग्रन्थः, देहार्थत्वात , आहारवदिति तात्पर्यम् ॥ २५७२ ॥
अत्राह- ननु यद्येवम् , तर्हि समुच्छिन्ना ग्रन्था-ऽग्रन्थविभागकथा, ग्रन्थत्वेन प्रसिद्धस्य कनकादेस्त्वयाऽग्रन्थत्वसाधनात् , | अग्रन्थत्वेन च ममाभिमतस्य देहस्य 'ग्रन्थो देहः, कषायादिहेतुत्वात् , कनकादिवत्' इत्येवं ग्रन्थत्वस्य साधनात् । ततो भवन्त एव कथयन्तु- को ग्रन्थः, कश्चाग्रन्थ इति ? । तदित्थमुपसन्नस्य परस्य वचनमाशङ्कयोपसंहारपूर्वकं ग्रन्था-ऽग्रन्थविभागमुपदिदर्शयिषुराह
तम्हा किमत्थि वत्थु गंथोऽगंथो व सव्वहा लोए ?। गंथोऽगंथो व मओ मुच्छममुच्छाहिं निच्छयओ॥२५७३॥
वत्थाई तेण जं जं संजमसाहणमराग-दोसस्स । तं तमपरिग्गहो चिय परिग्गहो जं तदुवघाइं ॥२५७४॥
व्याख्या- तस्मात् किं नाम तद् वस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ?- नास्त्येवैतदित्यर्थः । ततश्च "मुच्छा परिग्गहो वुत्तो इइ बुत्तं महेसिणा" इत्यादिवचनाद् यत्र वसु-देहा-ऽऽहार-कनकादौ मूर्छा संपद्यते तद् निश्चयतः परमार्थतो ग्रन्थः। यत्र तु सा नोपजायते तदग्रन्थ इति । एतदेव व्यक्तीकरोति-'वत्थाई तेणेत्यादि' तेन तस्मात् । शुषं सुगममिति ॥ २५७३।२५७४ ॥
अथ परप्रश्नमाशझ्योत्तरमाह-- किं संजमोवयारं करेइ वत्थाई जइ मई सुणसु । सीयत्ताणं ताणं जलण-तणगयाण सत्ताणं ॥ २५७५ ॥ तह निसि चाउकालं सज्झाय-झाणसाहणमिसीणं । महि-महिया-वासो-सा-रयाइरक्खानिमित्तं च॥२५७६॥ मयसंवरुज्झणत्थं गिलाणपाणोवगारि वाभिमयं । मुहपुत्तियाइ चेवं परूवणिजं जहाजोगं ॥ २५७७ ॥ संसत्तसत्तु-गोरस-पाणयपाणीयपाणरक्खत्थं । परिगलण-पाणघायण-पच्छाकम्माइयाणं च ॥ २५७८ ॥
१ तस्मात् किमस्ति वस्तु अन्धोऽग्रन्थो वा सर्वथा लोके ? । अन्धोऽग्रन्थो वा मतो मूछा- मूच्छाभ्यां निश्चयतः ॥ २५७३ ।।
वस्त्रादि तेन यद् यत् संयमसाधनमराग-द्वेषस्य । तत् तदपरिग्रह एव परिग्रहो यत् तदुपधाति ॥ २५७४ ॥ २ मूच्छा परिग्रह उक्त इत्युक्तं महर्षिणा। ३ किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राण ज्वलन-तृणगतानां सचानाम् ॥ २५७५ ॥
तथा निशि चतुष्कालं स्वाध्याय-ध्यानसाधनमृषीणाम् । मही-महिका-वर्षों-न-रजआदिरक्षानिमित्तं च ॥ २५७६ ॥ मृतसंवरोजाना ग्लानमाणोपकारि चाभिमतम् । मुखवस्त्रिकादि चैवं प्ररूपणीयं यथायोगम् ।। २५७७ ।। संसक्तसक्तु-गोरस-पानक पानीयप्राणिरक्षार्धम् । परिगलन-प्राणघातन-पश्चारकर्मादिकानां च ॥ २५७८ ॥
१०२८॥
Jain Educationa.Inter
For Personal and Price Use Only
Page #31
--------------------------------------------------------------------------
________________
विशेषा० ॥१०२९॥
Jain Education Intern
परिहारत्थं पत्तं गिलाण - बालादुवग्गहत्थं च । दाणमयधम्मसाहणं समया चेवं परुप्परओ || २५७९ ।।
व्याख्या - कं नाम संयमोपकारं करोति वस्त्रादिकम् ' इति यदि तब मतिः, तर्हि कथ्यते शृणु सौत्रिकोणिक कल्पैस्तावत् शीतातनां त्राणं साधूनामार्तध्यानापहरणं क्रियते । तथा ज्वलन-तृणादीन्धनगतानां सच्चानां त्राणं रक्षणं 'क्रियते' इतीहापि दृश्यम् । इदमुक्तं भवति- यदि कल्पा न भवेयुः, तदा शीतार्ताः साधवोऽग्नि- तृणादीन्धनज्वलनं कुर्युः । तत्करणे चावश्यंभावी तद्गतसत्त्वोपघातः । कल्पैस्तु प्रानृतैरेष न भवत्येव, अग्नि- तृणादिज्वलनमन्तरेणापि शीतार्तिनिवृत्तेरिति । तथा "कालचकं उक्कोसए जहन्ने तियं तु बोधव्वं " इत्यादिवचनात् समस्तरात्रिजागरणं कुर्वद्भिः साधुभिश्वत्वारः काला ग्रहीतव्याः । तच्च हिमकणवर्षिणि शीते पतति चतुष्कालं गृहत तेषामृषीणां । कल्पाः प्रावृताः सन्तो निर्विघ्नं स्वाध्यायध्यानसाधनं कुर्वन्ति, शीतार्त्यपहरणादिति । तथा 'महि त्ति' महारात्रात्क्षिप्त सचि पृथिवी तस्याः पतन्त्या रक्षानिमित्तं प्रावृताः कल्पाः संजायन्ते, महिका धूमिका; 'वास त्ति' वर्षा वृष्टिः 'उस त्ति' अवश्यायः प्रतीतः, रजोऽपि सचित्तमपदाताम्रनभसः पततीति प्रतीतमेव, आदिशब्दात् प्रदीप तेजःप्रभृतीनां परिग्रहः । एतेषां च महिकादिगतानां सवानां रक्षानिमित्तं कल्पाः संजायन्त इति । तथा, मृतस्य संवरणं संवर आच्छादनम्, उज्झनं वहिर्नयनं तदर्थं वा श्वेतोज्ज्वलमच्छादनपfearfaraभमतम् । ग्लानप्राणोपकारि च तदभिमतं परमगुरूणाम् । एवं मुखवस्त्रिका - रजोहरणादि चोपकरणं समयानुसारतः संयमोपकारित्वेन योज्यं भणनीयम्; तथा चोक्तं कल्पभाष्यादिषु
"कैप्पा आयप्पमाणा अड्डाइज्झाइवित्थडाहत्था | दो चेव सोत्तिया उन्निओ य तइओ मुणेयव्वो ॥ १ ॥ तणगहणाणलसेवानिवारणाधम्ममुक्कज्झाणट्टा । दिट्ठ कप्पाहणं गिलाण मरणट्टया चेव ॥ २ ॥ संपायमरयरेणुपमज्जणवा वयंति मुहपत्तिं । नासं च मुहं च बंधइ तीए वसहिं पमज्जेतो ॥ ३ ॥ आयाणे निक्खेवे ठाण निसीए सुयपट्टसंकोए । पुव्वं पमज्जणट्ठा लिंगट्ठा चैव रयहरणं ॥ ४ ॥
१] परिहारार्थं पात्रं ग्लान बालाद्युपग्रहार्थं च दानमयधर्मसाधनं समता चैवं परस्परतः ॥ २५७९ ॥ २ कालचतुष्कमुत्कृष्टे जघन्ये त्रिकं तु बोद्धव्यम् । ३ कल्पा आत्मप्रमाणा अष्टादिष्यादिविस्तृतार्थाः । द्वावेव सौत्रिकावर्णिकच तृतीयो ज्ञातव्यः ॥ १ ॥ तृणग्रहणानलसेवानिवारणाधर्ममुक्तध्यानार्थम् । दिष्टं करूपग्रहणं ग्लान मरणार्थतया चैव ॥ २ ॥ संपातमरकरेणुप्रमार्जनार्थतया वदन्ति मुखवस्त्रम् । नासां च मुखं च बध्नाति तया वसतिं प्रमार्जयन् ॥ ३ ॥ आदाने निक्षेपे स्थाने निशायां श्रुतपट्टसंकोचे । पूर्व प्रमार्जनार्थं लिङ्गार्थं चैव रजोहरणम् ॥ ४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०२९॥
Page #32
--------------------------------------------------------------------------
________________
Keera
विशेषा.
वृहद्वत्तिः ।
॥१०३०॥
PAPILPAPARMARATHIARRIAREASSARHPERIATRRNRARE स्वासमतानुमानमारमाध्यम
'धेउव्वेऽवायडे वाइए हीखद्दे पजणणे चेव । तसिं अणुग्गहट्टा लिंगुदयट्ठा य पट्टो ओ ॥ ५॥" तत्र प्रजनने मेहने 'वेउब्धि त्ति' वैक्रिये विकृते; तथा, अप्राकृतेऽनावृते, वातिके चोत्सूनत्वभाजने, हिया लज्जया सत्या खड्डे बृहत्पमाणे 'लिंगुदयह त्ति' स्त्रीदर्शने लिङ्गोदयरक्षणार्थं च पटश्चोलपट्टो मत इति ।
अथ पात्रस्य मात्रकस्य च संयमोपकारित्वं दर्शयन्नाह-'संसत्तेत्यादि । संसक्तसक्तु-गोरस-द्राक्षादिपानक-पानीयगतसत्त्वप्राणरक्षणार्थं पात्रमिति संबन्धः । पात्राभावे हि संसक्तगोरसादयो हस्त एवानाभोगादिकारणाद् गृहीताः क क्रियेरन् ?, तद्गतसत्त्वानां प्राणविपत्तिरेव स्यात् । पात्रे तु सति समयोक्तविधिना ते परिस्थाप्यन्ते । तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सिध्यतीति । तथा पात्राभावे पाणिपुट एव गृहीतानां घृतगोरसादिरसानां परिगलने सति यत् कुन्थु-कीटकादिप्राणघातनम् , ये च भाजन-धावनादिभिः पश्चात्कर्मादयो दोषास्तेषां परिहारार्थं च पात्रमिष्यते जगद्गुरुभिः। तथा, ग्लान-बाल-दुर्बल-वृद्धाद्युपग्रहार्थं च तदिन्यते । पात्रे हि सति गृहस्थेभ्यः पथ्यादिकं समानीय ग्लान-बालादीनामुपग्रह उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवेति । अपरञ्च, पात्रे सति भक्तपानादिकं समानीयान्यस्य प्रयच्छतां साधूनां दानमयधर्मस्य साधनं सिद्धिर्भवति, पात्राभावे चैतद् न स्यात् । तदसत्त्वे कस्यापि केनचिद् भक्त-पानादिदानासंभवात् । 'समया चेवं परुष्परउ त्ति एवं च पात्रे परिग्रहे सति लब्धिमतामलब्धिमतां च, शक्तानामशक्तानां च, वास्तव्यानां प्राघूर्णकानां च सर्वेषामपि साधूनां परस्परं समता स्वास्थ्यं तुल्यता भवति । पात्रे हि सति लब्धिमान् भक्त-पानादिकं समानीयालब्धिमते ददाति । एवं शक्तोऽशक्ताय, वास्तव्यः प्राघूर्णकाय तत् प्रयच्छति । इति सर्वेषां सौस्थ्यम् , पात्राभावे तु नैतत् स्यादिति । इह च पात्रग्रहणस्य गुणकथनेन मात्रकस्यापि तत्कथनं कृतमेव द्रष्टव्यम् , प्रायः समानगुणत्वात् । उक्तं च"छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणे वि ॥ १ ॥ अतरंत-बाल-वुढा-सेहाएसा गुरू अ सहुवग्गा । साहारणुग्गहा अलद्धिकारणा पायगहणं तु ॥ २ ॥ , वैक्रियेऽप्रावृते वातिके ह्रिया बृहति प्रजनने चैव । तेषामनुग्रहार्थो लिङ्गोदयार्थश्च पट्टस्तु ॥ ५ ॥ २ षट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ १॥ अशक्त-बाल-वृद्ध-शैक्षादेशाद् गुरोश्च साधुवर्गात् । साधारणोद्ग्रहाबलब्धिकारणात् पात्रग्रहणं तु ॥ २ ॥
१०३०॥
Jain Educationa.Inte
For Personal and Price Use Only
www.jaineibrary.org
Page #33
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशेषा. ॥१०३१॥
आयरिए य गिलाणे पाहुणए दुल्लहे सहसदाणे । संसत्तभत्तपाणे मत्तगपरिभोगणुण्णा उ ॥ ३ ॥ इति ।। २५७५ ॥ २५७६ ॥ २५७७ ॥ २५७८ ।। २५७१ ॥ यदुक्तम् 'सुए भणियमपरिग्गहत्तं' इति, तत्राह
अपरिग्गहया सुत्ते त्ति जा य मुच्छा परिग्गहोऽभिमओ। सव्वदव्वेसु नसा कायवा सुत्तसब्भावो॥२५८०॥
या च "सव्वाओ परिग्गहाओ वेरमण" इत्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मृच्छैच परिग्रहस्तीर्थकृतामभिमतो नान्यः, सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीरा-ऽऽहारादिषु द्रव्येषु न कर्तव्येति सूत्रसद्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः । तस्मादपरिज्ञातमूत्रभावार्थो मिथ्यैव खिद्यसे त्वमिति हृदयम् ॥ २५८० ॥
यच्चोक्तम्- 'जमचेला य जिणिंदा' इति, तत्पतिविधातुमाह"निरुपमधिइसंघयणा चउनाणाइसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरिसहा सव्वे ॥२५८१॥ तम्हा जहुत्तदोसे पावंति न वत्थ-पत्तरहिया वि । तदसाहणं ति तेंसि तो तग्गहणं न कुव्वति ॥२५८२॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणत्थं ति । अभिनिक्खमंति सव्वे तम्मि चुएऽचेलया हंति ॥२५८३॥
व्याख्या- यस्माज्जिनास्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाश्छद्मस्थावस्थायां चतुर्ज्ञानाः, अतिशयसत्त्वसंपन्नाः, तथाऽच्छिद्रः पाणिरेव पात्रं येषां तेऽच्छिद्रपाणिपात्रा जितसमस्तपरिषहाश्च, 'तम्ह त्ति तस्माद् वस्त्राभावे ये संयमविराधनादयो दोषाः प्रोक्तास्तान् यथोक्तान् दोषांस्ते वस्त्र-पात्ररहिता अपि न प्राप्नुवन्ति, इत्यतस्तद्वस्त्रादिकं न साधनं न साधकं संयमस्य तेषां तीर्थकराणाम् । 'तो ति' तस्मादकिञ्चित्करत्वात् तस्यात्मगतसंयमस्यानुपकारिणो वस्त्रादेओहणं न कुर्वन्ति तीर्थकरा इति । ननु
सापक
, आचार्य च ग्लाने प्रापूर्णके दुर्लभे सहसादाने । संसक्तभक्तपाने मात्रकपरिभोगानुज्ञा तु ॥३॥ २ गाथा २५५६।३ अपरिग्रहता सूत्रे इति या च मूर्छा परिग्रहोऽभिमतः । सर्वगव्येषु न सा कर्तव्या सूत्रसद्भावः ॥२५८०॥ ५ सर्वस्मात् परिग्रहाद् विरमणम् ।
५ निरुपमतिसंहननाश्चतुज्ञांना अतिशयसत्त्वसंपन्नाः । अच्छिद्रपाणिपात्रा जिना जितपरीषहाः सर्वे ॥ २५८१ ॥ तस्माद् यथोक्तदोषान् प्राप्नुवन्ति न वस्त्र-पावरहिता अपि । तदसाधनमिति तेषां ततस्तद्ग्रहणं न कुर्वन्ति ॥ २५८३ ॥ तथापि गृहीतकवस्त्राः सवलतीर्थोपदेशनार्थमिति । अभिनिष्कामन्ति सर्वे तस्मिश्च्युतेऽचेलका भवन्ति ॥ २५८३ ।।
FOSS
Page #34
--------------------------------------------------------------------------
________________
विशेषा.
॥१०३२॥
OOO
यदि ते वस्त्रादेर्ग्रहणं न कुर्वन्तीत्युच्यते, तर्हि "सचे वि एगदसण निग्गया" इत्यादि विरुध्यत इत्याशङ्कयाह- 'तह वीत्यादि' यद्यपि तत्संयमस्यानुपकारि वस्त्रम् , तथापि सवस्त्रमेव तीर्थ 'सवस्त्रा एव साधवस्तीर्थे चिरं भविष्यन्ति' इत्यस्यार्थस्योपदेशनं ज्ञापन तदर्थ गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्तीति । तस्मिंश्च वस्त्रे च्युते कापि पतितेऽचेलका वस्त्ररहितास्ते भवन्ति, न पुनः सर्वदा । ततः 'अचेलकाश्च जिनेन्द्राः' इत्यैकान्तिकं यदुक्तं तद् भवतोऽनभिज्ञत्वमूचकमेवेति भावः ॥२५८१ ॥२९८२ ॥ २५८३ ॥
जिनकल्पिकादयस्तु सदैव सचेलका इति दर्शयन्नाह
जिणकप्पियादओ पुण सोवहओ सव्वकालमेगंतो । उवगरणमाणमेसिं पुरिसाविक्खाए बहुभेयं ॥२५८४॥
अयमत्राभिप्रायः- तीर्थकरदृष्टान्तावष्टम्भेन, जिनकल्पिकोदाहरणावष्टम्भेन च त्वमचेलकत्वं प्रतिपद्यसे । एतच्च सर्व भवतो दुर्बोधविलसितमेव, यतस्तीर्थकरा अपि पूर्वोक्तन्यायेन न तावदेकान्ततोऽचे लकाः । जिनकल्पिक-स्वयंबुद्धादयः पुनः सर्वकालमेकान्तेन सोपधय एवेति । अत एव "दुग तिग चउक्क पणगं" इत्यादिना पूर्वमेतेषामुपकरणमानं पुरुषापेक्षया बहुभेदमुक्तम् , न पुनः सर्वथा निरुपकरणता । तदयं यस्त्वया सर्वथोपकरणत्यागः कृतः स दृष्टान्तीकृतानां तीर्थकर-जिनकल्पिकादीनामपि न दृश्यते, केवल नूतनः कोऽपि त्वदीय एवायं मार्ग इति ॥ २५८४ ॥
अथ प्रकारान्तरेण परमतमाशङ्कय परिहरनाह
अरहंता जमचेला तेणाचेलत्तणं जइ मयं ते । तो तव्वयणाउ च्चिय निरतिसओ होहि माऽचेलो ॥२५८५॥ यद् यस्मादर्हन्तोऽचेलाचलरहिता नाग्न्यधारिणस्तेन तस्मात् कारणादचेलत्वं नग्नत्वं यदि तब मतं संमतम् , ___“जारिसयं गुरुलिंगं सीसेण वि तारिसेण होयव्वं । न हि होइ बुद्धसीसो सेयवडो नग्गखवणो वा ॥ १ ॥"
इति वचनादिति । ततस्तर्हि तद्वचनादेव तीर्थकरोपदेशादेव निरुपमधृति-संहननाद्यतिशयरहितोऽचेलो नग्नो मा भूस्त्वम् । इदमुक्तं भवति- यदि तीर्थकरशिष्यत्वात् तद्वेषस्तव प्रमाणम् , तर्हि तत एव हेतोस्तदुपदेशोऽपि भवतः प्रमाणमेव । न हि गुरूपदेश१ पृ० १०२२ । २ जिनकल्पिकादयः पुनः सोपधयः सर्वकालमेकान्तः । उपकरणमानमेषां पुरुषापेक्षया बहुभेदम् ॥ २५८४ ॥ ३ पृ० १०२९ ।
४ अर्हन्तो यदचेलास्तेनाचेलत्वं यदि मतं ते । ततस्तद्वचनादेव निरतिशयो भूमाऽचेलः ॥ २५८५॥ ५ यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम् । न हि भवति बुद्धशिष्यः श्वेतपटो नग्नक्षपणो वा ॥१॥
|१०३२॥
Jan Education inte
For Personal and Price Use Only
Page #35
--------------------------------------------------------------------------
________________
विशेषा०
॥१०३३।
Jain Educationa International
मतिक्रम्य प्रवर्तमानः शिष्योऽभीष्टार्थसाधको भवति । परमगुरूपदेशश्चैवं वर्तते निरुपमधृतिसंहननाद्यतिशयरहितेनाचेलकेन नैव भवितव्यम् । तत् किं त्वमित्थं गुरूपदेशबाह्येन नाग्न्येनात्मानं विगोपयसीति ।। २५८५ ।।
अथ यथा गुरोरुपदेशः कर्तव्यस्तथा तद्वेष-चरिते अप्यवश्यमाचरणीये । तदयुक्तम्, तदुपदेशानुष्ठानस्यैव कार्यसाधकत्वादिति दर्शयति
'रोगी जोari करेइ वेज्जस्स होअरोगो य । न उ वेसं चरियं वा करेइ न य पउणइ करतो ॥ २५८६ ॥ तह जिवेज्जासंकुणमाणोऽवेइ कम्मरोगाओ । न उ तन्नेवत्थधरो तेसिमाएसमकरंतो ॥ २५८७ ॥ व्याख्या - इह यथा रोगी वैद्यस्योपदेशं करोति, तत्करणमात्रेणैव च रोगाद् विमुच्यते, न पुनरसौ तद्वेषं करोति, नापि तच्चरितमाचरति, न च तत् कुर्वाणोऽप्यसौ प्रगुणीभवति, प्रत्युत क्षपणकादौ वैद्ये नाग्न्यादिकं तद्वेषं कुर्वन् सर्वरसांश्च स्वेच्छया तद्वद् भुञ्जानस्तच्चरितानुष्ठायी संनिपातस्यैव भ्रियते । तस्माद् वैद्योपदेशानुष्ठानमेव रोगिणो रोगापगमहेतुः । प्रस्तुतयोजनामाह - 'तहेत्यादि' तथा तेनैव प्रकारेण जिनवैद्यस्यादेशं कुर्वाणस्तद्वेष-चरिते अनाचरन्नपि कर्मरोगादपैति वियुज्यते, न पुनस्तेषामादेशमकुर्वाणस्तन्नेपथ्य-चरिते विभ्राणोऽपि तस्माद् वियुज्यते, केवलं तद्योग्यतारहितत्वात्तन्नेपथ्य-चरिताभ्यां भवर्तमान उन्मादादिभाजनमेव भवतीति ।। २५८६ ।।२५८७|| किञ्च, यदि तीर्थकरवेष-चरितानुष्ठानवर्ती भवान्, तर्हि किं सर्वथा तैः सह वेष-चरिताभ्यां साधर्म्य भवतः, उत देशत: ? । यद्याद्यः पक्षः, तर्हि यत् ते कुर्वन्ति, तत् सर्वमपि भवता कर्तव्यं प्राप्नोतिः किं पुनस्तत् १ इत्याह
ने परोवएसवस्या न य छउमत्था परोवएस पि । दिति, न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ २५८८ ॥ तह सेसेहि वि सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं न चेदचेलो त्ति को गाहो ? || २५८९ ॥ व्याख्या– यदि तैर्जिनैस्तीर्थकरैः सह लिङ्ग-चरिताभ्यां सर्वसाधर्म्यम्, तर्हि यथा ते स्वयंबुद्धत्वाद् न परोपदेशवशगाः- न
१३०
१ रोगी यथोपदेशं करोति वैद्यस्य भवत्यरोगश्च । न तु वेषं चरितं वा करोति न च प्रकरोति कुर्वन् ॥ २५८६ ॥ तथा जिनवैद्यादेशं कुर्वाणोऽवैति कर्मरोगात् । न तु तन्नेपथ्यधरस्तेषामादेशमकुर्वन् ॥ २५८७ ॥
२ न परोपदेशवशगा न च च्छद्मस्थाः परोपदेशमपि । ददति न च शिष्यवर्गं दीक्षन्ते जिना यथा सर्वे ॥ ९९७ ॥ तथा शेषैरपि सर्व कार्ये यदि तैः सर्वसाधर्म्यम् । एवं च कुतस्तीर्थं न चेदचेल इति को महः ? ॥ २५८९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०३३॥
www.janbrary.org
Page #36
--------------------------------------------------------------------------
________________
दतिः ।
विशेषा० ॥१०३४॥
परोपदेशेन वर्तन्ते, न च च्छमस्थावस्थायां प्रतिबोधार्थ परस्याप्युपदेशं ददति, न च शिष्यवर्ग दीक्षन्ते; तथा शेषैरपि तच्छिष्य-प्रशिष्यैः सर्वमेतत् त्वदभिप्रायेण कार्य करणीयं पामोति । भवत्वेवं तर्हि, को दोपः ? इति चेत् । इत्याह- एवं च सति कुतस्तीर्थम् , कस्यापि | प्रतिबोधाभावाद् दीक्षाद्यभावाच्च । 'न चेदिति' अथ न तैः सह सर्वसाधर्म्यमित्युच्यते, तर्हि 'अचेलो भवाम्यहम्' इति कस्तव ग्रहः १, अचिन्त्यत्वात् तचरितस्येति ॥ २५८८ ॥ २५८९ ॥
अथ तीर्थकरैः सह सर्वसाधाभावेऽचेलताग्रहः किमिति न कर्तव्यः ? इत्याह
जह न जिणिदेहिं समं सेसाइसएहिं सव्वसाहम्मं । तह लिंगेणाभिमयं चरिएण वि किंचि साहम्मं ॥२५९०॥
यथा जिनेन्द्रैः सह 'निरुवमधिइसंघयणा चउनाणाइसयसत्तसंपण्णा' इत्यादिना ग्रन्थेन प्रतिपादितलिङ्गाचरिताच शेपैरतिशयैः सर्वसाधम्र्य नाभिमतं भवतः, किं तर्हि ? किश्चित् साधर्म्यमेव, तथा तेनेच प्रकारेण लिङ्गेन चरितेन च किश्चित् साधर्म्यमेव तैः सहाभिमतमस्माकम् , न तु सर्वसाधर्म्यम् , तच्च किञ्चित् साधर्म्य लिङ्गतो लोचकरणमात्रेण न पुनरचेलत्वेन; चरित्रेण त्वेषणीयाहारपरिभोगा-ऽनियतवासादिना, न तु पाणिभौजित्वेन, निरतिशयत्वेन तदयोग्यत्वादस्मदादीनाम् । तस्मात् किश्चित् साधर्म्यस्योक्तन्यायेनान्यथापि सिद्धेः कोऽचेलताद्याग्रहो भवतः ? इति ॥ २५९० ॥
यच्चोक्तम्- 'तदभिहिओ जं च जिणकप्पो' इति, तत्र को वै न मन्यते- 'तीर्थकरैरभिहितो जिनकल्पः' इति । केवलं याहशानां पुरुषाणां येन विधिना तैरभिहितो जिनकल्पः, तदेतदाकर्णय । किं पुनस्तत् ? इत्याह
उत्तमधिइसंघयणा पुव्वविदोऽतिसइणो सयाकालं। जिणकप्पिया वि कप्पं कयपरिकम्मा पवजंति ॥२५९१॥ तं जइ जिणवयणाओ पवज्जसि,पवज तोस छिन्नो त्ति । अस्थि त्ति कह पमाणं कह वुच्छिन्नो तिन पमाणं?||२५९२॥
व्याख्या- उत्तमधृतिसंहननाः पूर्ववेदिनो जघन्यतोऽपि किञ्चिन्न्यूननवपूर्वपाठका इत्यर्थः सर्वदैव निरुपमशक्त्यायतिशयसंपन्ना जिनकल्पिका अपि "तैवेण सुत्तेण सत्तेण" इत्यादि पूर्वोक्तविधिना कृतपरिकर्माण एवं जिनकल्पं प्रतिपद्यन्ते, नान्यथेति न रथ्यापुरु
१ यथा न जिनेन्द्रः समं शेषातिशयः सर्वसाधम्र्यम् । तथा लिङ्गनाभिमतं चरितेनापि किञ्चित् साधम्र्यम् ॥ २५९० ॥२ गाथा २५८१। ३ गाथा २५५६ । ४ उत्तमतिसंहननाः पूर्वविदोऽतिशयिनः सदाकालम् । जिनकल्पिका अपि कल्पं कृतपरिकर्माणः प्रपद्यन्ते ॥ २५९१ ॥
तद् यदि जिनवचनात् प्रपद्यसे, प्रपद्यस्व ततः स च्छिन्न इति । अस्तीति कथं प्रमाण कथं व्युच्छिन्न इति न प्रमाणम् ? ॥२५९२॥ ५ पृ०११।
॥१०३४॥
Per Personal
e n
Page #37
--------------------------------------------------------------------------
________________
विशेषा
॥१०३५॥
पकल्पानां भवादृशां जिनकल्पस्तीर्थकरैरनुज्ञात इति । तत् तस्माद् यदि जिनवचनादर्हदुपदेशाजिनकल्पं प्रतिपद्यसे त्वम् , ततस्तहि 'स जिनकल्पो व्यवच्छिन्नः' इतीदमपि प्रतिपद्यस्व । अथैतद् न प्रतिपद्यसे, तर्हि 'जिनकल्पोऽस्ति' इति कथं तीर्थकरवचनं तव प्रमाणम् । कथं च 'व्यवच्छिन्नोऽसौ' इति न प्रमाणम् । नन्वाग्रहपिशाचिकाग्रस्तचेष्टितमिदम् , स्वेच्छामात्रप्रवृत्तत्वादिति ॥ २५९१ ॥ २५९२ ॥ ___ अथ जिनकल्पास्तित्वमागमे प्रतीतम् , तद्वयवच्छेदस्तु केन वचनेन तीर्थकररुतः ? इति चेत् । इत्याहमण-परमोहि-पुलाए आहारग-खवग-उवसमे कप्पे । संजमतिय-केवलि-सिज्झणा य जंबुम्मि वुच्छिण्णा ॥२५९३॥
मनःपर्यायज्ञानम् , परमावधिः, पुलाकलब्धिः, आहारकशरीरम् , क्षपकश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धिकसूक्ष्मसंपराय-यथाख्यातलक्षणं संयमत्रिकम् , केवली, मोक्षगमनलक्षणा सिद्धिश्चति सर्वेऽप्येते पदार्था जम्बूस्वामिनि व्यवच्छिन्ना जम्बूस्वामिनं यावत् प्रवृत्ताः, न तूत्तरत्रेति ॥ २५९३ ॥
यच्चोक्तम् 'जं च जियाचेलपरिसहो मुणी' इत्यादि, तत्राह
जइ चेलभोगमेत्तादजिआचेलयपरीसहो तेण । अजियदिगिंछाइपरीसहो वि भत्ताइभोगाओ ॥ २५९४ ॥ एवं तुह न जियपरीसहा जिणिंदा वि सव्वहावन्नं । अहवा जो भत्ताइसु स विही चेले वि किं नेहो ?॥२५९५॥ जह भत्ताइ विसुद्धं राग-दोसरहिओ निसेवतो । विजियदिगिंछाइपरीसहो मुणी सपडियारो वि ॥२५९६॥
तह चेलं परिसुद्धं राग-दोसरहिओ सुयविहीए । होइ जियाचेलपरीसहो मुणी सेवमाणो वि ॥ २५९७ ॥
व्याख्या- जिताचेलपरीषहो मुनिर्भवतीति वयमपि मन्यामहे । केवलमिदं प्रष्टव्योऽसि- किं चेलभोगमात्रेणाप्यजिताचेलपरीपहत्वं भवति येन भवता सर्वथा वस्त्रपरित्यागः क्रियते, आहोस्विदनेपणीयादिदोषदुष्टवस्त्रपरिभोगेण ? । तत्राद्यपक्षे दुषणमाह
। मनः-परमावधि-पुलाका आहारक-क्षपको-पशमाः कल्पः । संयमत्रिक-केवलि-सिद्धयश्च जम्बो व्युच्छिन्नाः ॥ २५९३ ॥ २ गाथा २५५६ । यदि चेलभौगमानादजितालकपरीपहस्तेन । अजितक्षदादिपरीपहोऽपि भक्तादिभौगात् ॥ २५९४ ॥ एवं तव न जितपरीषहा जिनेन्द्रा अपि सर्वधापनम् । अथवा यो भक्तादिषु स विधिश्चेलेऽपि किं नेष्टः १ ॥ २५९५ ।। यथा भक्तादि विशुद्ध राग द्वेषरहितो निषेवमाणः । विजितक्षदादिपरीषहो मुनिः सप्रर्ताकारोऽपि ॥ २५९६ ॥ तथा चेलं परिशुद्ध राग-द्वेषरहितः श्रुतविधिना । भवति जिताचेलपरीषहो मुनिः सेवमानोऽपि ॥ २५९७ ।।
SSSSSSSSSCRIBE
For Personal and
Use Only
Page #38
--------------------------------------------------------------------------
________________
विशेषा०
॥१०३६॥
Jain Education Inter
'जईत्यादि' यदि चेलभोगमात्रादपि तेन साधुनाऽऽचेलक्यपरीषो न जित इति त्वया प्रोच्यते, तर्हि भक्तादिपरिभोगमात्रादजितदिगिछादिपषोऽपि त्वदभिप्रायेणैष साधुः स्यात् । एतदुक्तं भवति इह देशीवचनत्वाद् दिगिच्छाशब्देन क्षुत् प्रोच्यते, आदिशब्दात् पिपासादिपरिग्रहः । ततश्च यद्येषणीयादिगुणोपेतवस्त्र पात्रपरिभोगाज्जिताचेलपरीषहो नेष्यते, तोपणादिगुणसंपन्नभक्तपानादिपरिभोगाज्जितक्षुत्-पिपासादिपरीषहोऽपि न कश्चिज्जगति स्यात् । भवत्वेवम्, न किञ्चिद् नः क्षूयत इति चेत् । अत्राह'एवमित्यादि' एवं सति त्वदभिप्रायेण जिनेन्द्रा अपि भगवन्तो निरुपमधृतिसंहननाः सस्वैकनिधयो न जितपरीपहा इति सर्वप्रकारैरापन्नम् । अर्धोद्गमादिदोषविप्रमुक्तं विशुद्धमेषणीयं राग-द्वेषरहितो भक्त पानादिकं सेवमानोऽपि जितक्षुत्-पिपासादिपरीषहो मुनिर्भवति, तर्हि योऽयं भक्तादिषु विधिरुच्यते स चेलेsपि वस्त्रेऽपि भण्यमानः किं नष्टः कापि १- ननु तदप्येषणीयं रागादिदोषरहितः परिभुञ्जानो जिताचेलपरीषहो मुनिः स्यादेवेति भावः । एतदेव व्यक्तीकुर्वन्नाह - 'जह -' इत्यादि गाथाद्वयं स्पृष्टम् । नवरं 'पडियारो वित्त' बुभुक्षा- पिपासा - शीतोष्णादीनां भक्त-पान-वस्त्रादिभिः सूत्रोक्तयतनया कृतः प्रतीकारः प्रतिविधानं येन स तथा । इदं च डमरुकमणिन्यायेन गाथाद्वयेऽपि संबध्यते । तस्मादनेषणीयादिदोषदुष्टवस्त्र परिभोगेणैवाजिताचेल परीषहत्वं भवति, न तु सूत्रविधिना तदुपभुञ्जत इति ।। २५९४ ।। २५९५ ।। २५९६ ।। २५९७ ।।
आह - ननु यदि वस्त्रं परिभुक्ते साधुः तर्हि तस्य कथमचेलपरीषदसहिष्णुत्वम्, चेलासच्च एव तदुपपत्तेः १। तदयुक्तम्, सति, असति च चेलेऽचेलकत्वस्यागमे लोके च रूढकत्वात् ; एतदेवाह---
सदसंतचलगोऽचलगो य जं लोग समयसंसिद्धो । तेणाचेला मुणओ संतेहिं, जिणा असंतेहिं ॥ २५९८ ॥
सच्चासच्च सदसती चेले यस्यासौ सदसच्चलो यद् यस्माल्लोके समये चालकः संसिद्धः प्रसिद्धः । चशब्दः प्रस्तावनायाम् । सा च कृतैव । तेन तस्मादिह मुनयः सामान्यसाधवः सद्भिरेव चेलैरुपचारतोऽचेला भण्यन्ते, जिनास्तु तीर्थकरा असद्भिवेलैर्मुख्यवृत्त्याऽचेला व्यपदिश्यन्ते । इदमुक्तं भवति- इहाचेलत्वं द्विविधम्- मुख्यम्, उपचरितं च । तत्रेदानीं मुख्यमचेलत्वं संयमोपकारि न भवति, अत औपचारिकं गृह्यते, मुख्यं तु जिनानामेवासीदिति ।। २५९८ ।।
इदमेवौपचारिकमचलत्वं भावयति
१ सदसश्चेलकोऽचेलकश्च यलोक - समयसंसिद्धः । तेनाचेला मुनयः सद्भिः, जिना असद्भिः ॥ २५९८ ॥
For Personal and Private Use Only
acccca
बृहद्वृत्तिः ।
||१०३६ ।।
Page #39
--------------------------------------------------------------------------
________________
विशेषा०
॥१०३७॥
Jain Educator Interna
पेरिसुद्ध जुण्ण कुच्छिय थोवाऽनिययन्नभोगभोगेहिं । मुणओ मुच्छाराहिया संतेहिं अचेलया होंति ॥ २५९९ ॥
मुनयः साधवो मूर्च्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति । कथंभूतैलैः ? इत्याह- 'परिसुद्ध ति' लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः कुत्सितैरसारैः स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छैर्वा 'अनिययन्नभोग भोगे हिं ति' अनियतमोगेन कादाचित्कासेवनेन भोगः परिभोगो येषां तानि तथा तैः । एवंभूतैवेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यते । तथा, 'अन्नभोगभोगेहिं ति' एवमपि योज्यते । ततश्च लोकरूढप्रकारान्यप्रकारेण भोग आसेवनम् प्रकारलक्षणस्य मध्यपदस्य लोपात, अन्यभोगस्तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैवेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साधोरपि कच्छाबन्धाभावात्, कूर्वराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः । तदेवं 'परिसुद्ध- जुण्ण-कुच्छिय' - इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूच्छीऽभावाच्च मुनयोऽचेलका व्यपदिश्यन्त इतीह तात्पर्यम् ।। २५९९ ।।
आह- ननु चेलस्यान्यथा परिभोगेण किमचेलकत्वव्यपदेशः क्वापि दृष्टः ? इत्याशङ्कय तदुपदर्शनार्थमाह
जेह जलमवगाहंतो बहुचेलो वि सिरवेहियकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेला वि ॥ २६०० ॥ गतार्था ।। २६०० ।।
जीर्णादिभिरपि वस्त्रैरचेलकत्वं लोकरूढमेवेति भावयति—
तैह थोव-जुन्न-कुच्छियचेलेहि वि भन्नए अचेलो ति । जह तर सालिय ! लहुं दो पोत्तिं नग्गिया मोति ॥ २६०१ ॥ इयमपि सुगमा, नवरं 'जह तरेत्यादि' दृष्टान्तः, यथेह कापि योषित् कटीवेष्टितजीर्णबहुच्छिदैकसाटिका कञ्चित् कोलिकं वदति, – 'त्वरस्व भोः शालिक ! शीघ्रो भूत्वा मदीयपोतीं शाटिकां निर्वाप्य ददस्व समर्पय, नग्निका वर्तेऽहम्' । तदिह सवस्त्रायामपि
१ परिशुद्धः कुत्सितैः स्तोकेर नियतभोगभोगैः । मुनयो मूच्छांरहिताः सद्भिरचेलका भवन्ति ।। २५९९ ॥
२ यथा जलमवगाहमानो बहुचेलोऽपि शिरोवेष्टितकटिकः । भण्यते नरोऽवेलस्तथा मुनयः सचेला अपि ॥ २६०० ।।
३ तथा स्तोक- जीर्ण-कुसितव खैरपि भव्यतेऽचेल इति । यथा स्वरस्य शालिक ! लघु ददस्य शादिकां नग्निकाहमिति ॥ २६०१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०३७॥
Page #40
--------------------------------------------------------------------------
________________
विशेषा०
त्तिः ।
paataide
॥१०३८॥
योषिति नाग्न्यवाचकशब्दप्रवृत्तेः "जस्सहा कीरइ नग्गभावो मुंडभावो अहाय, अदत्तवणय" इत्याद्यपि न विरुध्यत इति ॥२६०१॥
अथ यदुक्तम्- 'जं च तीहिं ठाणेहिं वत्थं धरेज्ज' इत्यादि, तत्र प्रतिविधानमाह'विहियं सुए च्चिय जओ धरेज तिहिं कारणेहिं वत्थं ति। तेणं चिय तदवस्सं निरतिसएणं धरेयव्व।२६०२॥ जिणकप्पाजोग्गाणं ही-कुच्छ-परीसहा जओऽवस्सं। ही लज्ज त्ति व सो संजमो तदत्थं विसेसेणं ॥२६०३॥
व्याख्या- ननु 'त्रिभिः कारणैर्वस्त्रं धरणीयम्' इत्यागमोक्तं दर्शयता भवताऽस्मत्पक्ष एव समर्थितो भवति, परं शून्यहृदयत्वाद् भवान् न लक्षयति; तथाहि- इदानीं घयमपि वक्तुं शक्नुमः-'त्रिभिः कारणैर्वस्त्र धरेत्' इति सूत्रेऽपि विहितं प्रतिपादितं यतो यस्मात् , तेनैव प्रकारेण तद् वस्त्रं निरतिशयेन तथाविधधृतिसंहननादिरहितेन साधुनावश्यं धरणीयमिति । कुतः ? इत्याह- यतो यस्माद् निरतिशयत्वेन जिनकल्पायोग्यानां साधूनां ही-कुत्सा-परीषहलक्षणं वस्त्रधरणकारणं पूर्वाभिहितस्वरूपमवश्यमेव संभवति । ततो धरणीयमेव वस्त्रम् । यदिवा, कुत्सा-परीषहार्थं तद् न ध्रियते तथापि हीर्लज्जा, स च संयमस्तदर्थं तावद् विशेषेणैव वस्त्रं धरणीयम् , अन्यथाऽग्निज्वलनादिना बृहदसंयमापत्तेरिति ।। २६०२ ॥ २६०३ ॥
अथोपसंहारपूर्वकं संक्षिप्योपदेशमाहजैइ जिणमयं पमाणं तुह तो मा मुयसु वत्थ-पत्ताई। पुव्वुत्तदोसजालं लम्भिसि मा समिइघायं च॥२६०४
अणुवालेउमसत्तोऽपत्तो न समत्तमसणासमिई । वत्थरहिओ न समिओ निक्खेवादाणवोसग्गा ॥२६०५॥
यदि जिनमतं तव प्रमाणम् , ततो वस्त्र-पात्रादि मा मुश्च मा त्याक्षीः। कुतः ? इत्याह-'तेणगहणानलसेवा-' इत्यादिना पूर्वमुक्त दोषजालं मा लब्धाः । तथा, समितिघातं च तत्परित्यागे माऽऽप्नुहि त्वमिति । कस्याः पुनः समितेः पात्राधभावे विघातः ? इत्याह
य
१ यस्यार्थ क्रियते नमभावो मुण्डभावोवाय, अदत्तवनकम् । २ गाथा २५५७ । ३ विहितं श्रुत एवं यतो धरेत् त्रिभिः कारणैर्वस्त्रमिति । तेनैव तदवश्यं निरतिशयेन धर्तव्यम् ।। २६०२ ॥ जिनकल्पायोग्याना ही कुस्सा-परीपहा यतोऽवश्यम् । हीर्लज्जेति वा स संयमस्तदर्थ विशेषेण ॥ २६०३ ॥ यदि जिनमतं प्रमाण तव ततो मा मुञ्च वस्त्र-पात्रादि । पूर्वोक्तदोषजालं लब्धा मा समितिघातं च ।। २६०४ ।। अनुपालयितुमशक्तोऽपात्रो न समस्तामेषणासमितिम् । वस्त्रहितो न समितो निक्षेपादानव्युत्सर्गः ।। २५०५॥ ५ पृ. १०२९ ।
॥१०३८॥
Page #41
--------------------------------------------------------------------------
________________
वृहद्वात्तः ।
'अणुवालेउमित्यादि' अशक्तोऽसमर्थो भवेत् । किं कर्तुम् ?। सपस्तां परिपूर्णामेषणासमितिमनुपालयितुम् । कथंभूतः ? अपात्रः विशेषापात्रविरहितः । पुनर्निक्षेपादानसमित्या व्युत्सर्गसमित्या च समितो न भवेत् , उपलक्षणत्वाद् भाषासमित्यापि समितो न भवेत् , वस्त्रा- ११.३९धभावे रजोहरण-मुखवत्रिकाधभावात् , तदभावे च यथोक्तसमितित्रयासिद्धेरिति ॥२६०४॥२६०५॥
एवं प्रज्ञापितोऽसौ किं कृतवान् ? इत्याहइय पण्णविओ वि बहुं सो मिच्छत्तोदयाकुलियभावो । जिणमयमसदहंतो छड्डियवत्थो समुज्जाओ॥२६०६॥ तस्स भगिणी समुझियवत्था तह चेव तदणुरागेणं । संपत्थिया नियत्था तो गणियाए पुणो मुयइ ॥२६०७॥ तीए पुणो वि बद्धोरसेगवत्था पुणो विछडिंती।अच्छउ ते तेणं चिय समणुण्णाया धरेसी य ॥ २६०८॥ कोडिन्न-कोट्टवीरे पज्जावेसी य दोणि सो सीसे । तत्तो परंपराफासओऽवसेसा समुप्पन्ना ॥ २६०९ ॥
एताश्चतस्रोऽपि गतार्थाः, नवरं 'समुज्जाउ त्ति' त्यक्तवस्त्र उपाश्रयात् समुद्यातो निर्गतः । 'नियत्था ति ततो गणिकया निवसिता वस्त्र परिधापितेत्यर्थः । 'तीए त्ति' तया गणिकथा 'बद्धोरसेगवत्थ ति' बद्धमुरस्येक वस्त्रं यस्याः सा तथेति । 'तत्तो परंपरेत्यादि' ततः परम्परया योऽसौ स्पर्शो गुरुशिष्यसंबन्धस्तस्माद् बोटिकसंतानवर्तिनोऽवशेषा बोटिकाः समुत्पन्ना इति । एतासां च बोटिकव्यतिकरसंवद्धानां सर्वासामपि गाथानामर्थ संक्षिप्य 'इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनाहतः, यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयः, तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वम्' इत्यादिना सूत्र-वस्त्र-पात्रपरिग्रहविषयं वादस्थानकं वृद्धविरचितमास्ते, तच्चोत्तराध्ययनेषु द्वितीये परिपहाध्ययने आचेलक्यपरीषहे बृहट्टीकायां तदथिनान्वेषणीयम् । तथा, 'इह खलु यस्य यत्रासंभवो न तस्य तत्र कारणावैकल्यम् , यथा शुद्धशिलायां शाल्यकुरस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणाचैकल्यम् , न
इति प्रज्ञापितोऽपि बहु स मिध्यात्वोदयाकुलितभावः । जिनमतमश्रधानश्छर्दितवनः समुद्यातः ॥ २६०६ ।। तस्य भगिनी समुजिझतवस्त्रा तथैव तदनुरागेण । संस्थिता निवसिता ततो गणिकया पुनर्मुञ्चति ॥ २६०७ ॥ तथा पुनरपि बद्धोरएकवस्वा पुनश्छर्दयन्ती । तिष्ठतु ते तेनैव समनुशाताऽधाषीच ॥ २५०८ ।। कौण्डिन्य-कोहवीरी प्रामाजयच द्वौ स शिष्यौ । ततः परम्परास्पदवशेषाः समुत्पन्नाः ॥ २६०९ ॥
पि॥१०३९॥
aag
Page #42
--------------------------------------------------------------------------
________________
विशेषा ० ॥१०४०॥
Jain Educatora Internati
चायमसिद्धो हेतुः' इत्यादिना विरचितं स्त्रीनिर्वाणविषयमपि वादस्थानकं तत्रैव षट्त्रिंशत्तमाध्ययने द्रष्टव्यम् ॥ इति षष्टिगाथार्थः ।। २६०६ ।। २६०७ || २६०८ ।। २६०९ ॥
॥ इति बोटिकाभिधानानामष्टमनिह्नवानां वादः परिसमाप्तः ॥
सांप्रतं निवक्तव्यतां निगमयन्नाह -
एवं एए भणिया उसप्पिणीए उ निण्हगा सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥ २६१० ॥ एवमुक्तेन प्रकारेणैतेऽनन्तरोक्ताः कथिताः प्रतिपादिता अवसर्पिण्यामेव निह्नवाः सप्त, अष्टमस्तु बोटिक श्वशब्दसमुच्चितादिकारणाद् न विवक्षितः । वीरवरस्य प्रवचने तीर्थे । शेषाणामर्हतां प्रवचने 'न स्थि त्ति' न सन्ति यद्वा नास्ति, 'निह्नवसत्ता' इति शेषः ॥
तत्र
मोत्तूर्णत्तो एक्कं साणं जावजीविया दिट्ठी । एक्केक्क्रस य एत्तो दो दो दोसा मुणेयव्वा ॥ २६११ ॥ मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधमं शेषाणां जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नापरिमाणं प्रत्याख्यानं ते मन्यन्त इति भावना ।
आह- ननु पूर्वोक्तानुसारत एवेदमवसीयते, किमर्थमस्योपन्यासः १ इति । उच्यते- प्रत्यहमवश्यं करणीयत्वेन प्रत्याख्यान|स्योपयोगित्वाद् मा कश्चित् तथैव प्रतिपद्येत, ततो ज्ञाप्यते - निहृवानामपि प्रत्याख्याने यावज्जीविकैव दृष्टिः, अतो नापरिमाणं प्रत्याख्यानं विधेयमिति । 'एतो चि' अतोऽमीषां मध्य एकैकस्य निह्नवस्य द्वौ द्वौ दोषौ मुणितव्यौ ज्ञातव्यौ, सदोषस्यापि स्वमतस्याभ्युपगमः, परमतस्य पुनरनभ्युपगम इति । इह च भावार्थ भाष्यकार एव वक्ष्यति ।। इति निर्मुक्तिगाथाद्वयार्थः ॥ २६११ ॥
अथ भाष्यम्
१ एवमेते भणिता अवसर्पिण्यां तु निह्नवाः सप्त । वीरवरस्य प्रवचने शेषाणां प्रवचने न सन्ति ॥ २६१० ॥
२ मुक्त्वेत एकं शेषाणां यावज्जीविका दृष्टिः । एकैकस्य चैतस्माद् द्वौ द्वौ दोषो ज्ञातव्यौ ॥ २६११ ॥
For Personal and Private Use Only
बृहद्वत्तिः
॥१०४०/
Page #43
--------------------------------------------------------------------------
________________
विशेषा०
॥१०४१॥
Jain Education Inter
'मोत्तूण गोडमा हिलमन्नेसिं जावजीवसंवरणं । कम्मं च बद्धपुढं खीरोदवदत्तणा समयं ॥ २६१२ ॥ मोत्तुं जमालिमन्ने बेंति कडं कज्जमाणमेत्रं तु । एक्केक्को एक्केक्कं नेच्छइ अबडिओ दोन्नि ॥२६१३॥ अवरोप्परं समेया दो दोसे देतिं एक्कमेक्कस्स । परमयसंपडिवत्तिं विपडिवत्तिं च समयम्मि ॥ २६१४ ॥ व्याख्या - एतेषां मध्ये गोष्ठामाहिलं मुक्त्वा शेषाणां यावज्जीवं संवरणं यावज्जीवं प्रत्याख्यानं विधेयमित्यभ्युपगम इत्यर्थः । तथा, गोष्ठामाहिलादन्येषां कर्म च संमतम् । कथंभूतम् ? आत्मना समकं जीवेन सह वद्धस्पृष्टम् । किंवत् १ क्षीरोदकवदिति । गोष्ठामाहिलस्त्वेतद्वितयमपि न मन्यत इति । जमालिप्रभृतयस्तर्हि किं मन्यन्ते १, किंवा न मन्यन्ते ? इत्याह- 'मोतुं जमालिमित्यादि' जमालिं मुक्त्वाऽन्ये तिष्यगुप्तादयः क्रियमाणं कृतं मन्यन्ते, जमालिस्त्वेतद् न मन्यते, किन्तु कृतमेव कृतमभ्युपगच्छति । एवं तिष्यगुप्तं मुक्त्वा शेषाः परिपूर्ण जीवमिच्छन्ति तिष्यगुप्तस्तु चरममेव प्रदेशं जीवं मन्यत इत्याद्यग्रेतनेष्वपि सुधियाऽभ्यूह्य वाच्यम् । एवं 'तु ति' तुशब्दस्य चशब्दार्थत्वादेवं च सति किं सिद्धम् ? इत्याह- 'एक्केक्को इत्यादि' एकैको निह्नवः श्रीमज्जिनोक्तपदार्थानां मध्ये दर्शितन्यायेनैकैकं पदार्थ नेच्छति । अवद्धिकस्तु गोष्ठामाहिल: पूर्वदर्शितौ द्वौ पदार्थों नेच्छति, उक्तशेषांस्तु पदार्थान् सर्वानपीच्छतीति । ततः किम् ? इत्याह- 'अवरोप्परमित्यादि' एवं च सत्येकत्र समेता मिलिताः सर्वेऽपि निह्नवा विवदन्तः परस्परमेकैकस्य द्वौ द्वौ दोषौ ददति प्रयच्छन्ति । तत्र बहुरतादेः प्रादेशिकादि: परस्तस्य परस्य यद् मतं निजोऽभिप्रायस्तदभ्युपगमरूपा या संप्रतिपत्तिः सा परमतसंप्रतिपत्तिस्तां परस्परं दूषयन्ति तथा, बहुरतादेः स्वस्यात्मनो यद् मतं तत्र या तदनभ्युपगमरूपा परस्य प्रादेशिकादेर्विप्रतिपत्तिस्तां दूषयन्ति । एवं च सत्येकस्य द्वौ द्वौ दोषौ संबध्यते ।
अयमत्र भावार्थ:- बहुरतः प्रादेशिकं वक्ति, तत्र द्वौ दोषौ- एकं तावत् 'कृतमेव कृतम्' इति मदीयमतं निर्दोषमपि न मन्यसे, 'चरम एव प्रदेशो जीवः' इत्यात्मीयमतं तु सदोषमपि मन्यस इति । एवं प्रादेशिकोऽपि बहुरतस्य व्यत्ययेन द्वौ दोषौ ददाति ।
१३१
१ मुक्त्वा गोष्ठामा हिलमन्येषां यावज्जीवसंवरणम् । कर्म च बद्धस्पृष्टं क्षीरोदकवदात्मना समकम् ॥ २६१२ ॥ मुक्त्वा जमालिमन्ये ब्रुवन्ति कृतं क्रियमाणमेवं तु । एकैक एकैकं नेच्छत्यवद्धिको द्वौ ।। २६१३ ।। परस्परं समेता द्वौ दोषो ददति एकैकस्य । परमतसंप्रतिपत्तिं विप्रतिपत्तिं च स्वमते ।। २६१४ ।।
For Personal and Private Use Only
१५०००
बृहद्वृत्तिः ।
॥१०४१॥
www.jainbrary.org
Page #44
--------------------------------------------------------------------------
________________
2885-90
तथा, अयमेव प्रादेशिकोऽव्यक्तवादिनं वदति, तत्र द्वौ दोषौ- सदोषस्वमताभ्युगपगमः, निर्दोषमदीयमतानभ्युपगमश्चेति । एवमव्यविशेषा० Prise प्रादेशिक व्यत्ययेन द्वौ दोषौ ददाति । एवं तावद् नेयं यावत् त्रैराशिकोऽवाद्धिकं वक्ति द्वौ दोषौ- सदोष स्वमताभ्युपगमः, निर्दोषमदीयमतानभ्युपगमचेति । एवमवद्धिकोऽपि त्रैराशिकं व्यत्ययेन द्वौ दोषौ ददातीति । एवं बहुरतादयोऽव्यक्तादिभिरपि सह द्विकयोगेन क्रमशवारणीयाः, सर्वत्र च द्विकयोगे यथोक्तदोषद्वयप्रदानं परस्परतो वक्तव्यम् ।
॥१०४२॥
Jain Education Inter
आह- नन्ववद्धिकः स्पृष्टावद्धं कर्म, परिमाणरहितं च प्रत्याख्यानमिति द्वौ पदार्थों नेच्छतीति प्रागुक्तम् । ततश्वासौ प्रतियोगिनो निवस्य त्रीन् दोषान् ददाति प्रतियोग्यप्यस्य त्रीनेव दोषान् प्रयच्छतीति प्राप्नोतिः तथाहि अवद्धिको बहुरतं वक्ति- तव यो दोषाः, एकं तावद् निर्दोषमपि मदभ्युपगतपदार्थद्वयं नेच्छसि, अपरं च स्वयं सदोषमपि स्वाभिमतं पदार्थ कल्पयसीति । एवं बहुरतोऽप्यद्धिकस्य व्यत्ययेन दोषत्रयं ददातीति । एवमवद्धिकेन सह प्रतियोगिनां विचारे सर्वत्र दोषत्रयं प्राप्नोति, तत् कथं 'एकैकस्य द्वौ द्वौ दोषी' इति व्याप्त्या प्रोच्यते । सत्यम्, यद्यवद्धिकस्य व्यक्तिविवक्षया पदार्थद्वयभेदेन भिन्नं मतं विवक्ष्यते, तदा यत् त्वं वदसि तत्तथैव मन्यामहे । यदा तु पदार्थद्वयभेदेन भिन्नमपि तस्य सामान्येनैकं मतमात्रं विवक्ष्यते तदा दर्शितन्यायेनैकैकस्य द्वौ द्वौ दोषाविति सर्वत्र न विरुध्यत इत्यलं विस्तरेणेति ।। २६१२ ।। २६१३ ।। २६१४ ॥
इदं चाद्धिकमाश्रित्य व्यक्तिविवक्षया दोषत्रयं भाष्यकृतोऽपि संगतम्, तथा चाह
अब यस्स दोसे दिति तओ सो वि तिन्नि अन्नरस । तिप्पभिई तु समेया दोसे तिप्पभिइए दितिं ॥ २६१५॥
'तर त्ति' व्यक्तिविवक्षारूपेण पूर्वदर्शितविधिना श्रीन् दोषानवद्धिकस्य बहुरतादयः प्रत्येकं ददति, सोऽप्यवद्धिकस्त्रीन् दोषानन्यस्य बहुरतादेः प्रत्येकं ददाति । तदेवं द्वयोः समुदितयोरेष विधिर्दर्शितः । यदा तु त्रिप्रभृतयः समुदिता भवन्ति तदा को विधि: ? इत्याह- 'तिपभिईत्यादि ' त्रिप्रभृतयस्तु समुदितास्त्रिप्रभृतीन् दोषान् ददति । इदमत्र हृदयम् - बहुरतादिषु त्रिषु समुदितेषु बहुरतः शेषान् वक्ति- ननु भवतस्त्रयो दोषाः कुत्सितनिजनिजपतप्ररूपणाकृतौ द्वौ निर्दोषमदीयमतविप्रतिपत्तिकृतस्त्वेक इति । एवं सर्वत्र त्रियोग उपयुज्य वक्तव्यम् । केवलमवद्धिकेन सह यस्त्रिकयोगस्तत्र व्यक्तिविवक्षायामेकदोषद्धेश्वत्वारो दोषा वक्तव्याः । तथा प्रभृतिग्रहणाच्चतुष्क- पञ्चक- पष्ठक- सप्तक योगेष्वपि यथासंख्यं चतुष्पञ्च-पद-सप्तदोषा उक्तानुसारतो भणनीयाः । केवलमबद्धिकेन सह १ अवद्विकस्य दोषान् ददति ततः सोऽपि श्रीनन्यस्य । त्रिप्रभृतयस्तु समेता दोषांविप्रभृतीन् ददति ॥ २६१५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०४२॥
Page #45
--------------------------------------------------------------------------
________________
विशेषा०
॥ १०४३॥
Jain Education Internat
चतुष्कादियोगे व्यक्तिविवक्षायामेकदोषवृद्ध्या पश्चादयो दोषा वाच्याः ॥ इति गाथाचतुष्टयार्थः ।। २६१५ ।। नन्वेषां निह्नवानां दृष्टयः किं संसाराय, आहोस्विदपवर्गाय ? इत्याशङ्कानिवृत्त्यर्थमाह
सत्या दिट्ठीओ जाइ-जरा-मरणगब्भव सहीणं । मूलं संसारस्स उ हवंति निग्गंथरुवेण ॥ २६१६ ॥ सप्तैता दृष्टयः सप्त निह्नवदर्शनानि, बोटिकास्तु पूर्वोक्तकारणाद् न विवक्षिताः, मूलं कारणं भवतीति संबन्धः । कासाम् ? इत्याह- जाति-जरा-मरण-गर्भवसतीनाम् । जातिर्नारकादिषु यत् प्रमृतिमात्रं तद्रूपा गृह्यते, गर्भवसतिस्तु पञ्चेन्द्रियतिर्यग्-मनुष्येषु गर्भावास इति न पौनरुक्त्यम् । तथा, संसरणं नारकादिषु पुनः पुनभ्रमणं संसारस्तस्य च मूलमेताः सप्त निवदृष्टयो निर्ग्रन्थरूपमात्रेण ।। इति निर्युक्तिगाथार्थः ॥ २६१६ ।।
आह- एते निहवाः किं साधवः, उत तीर्थान्तरीयाः, आहोस्विद् गृहस्थाः । उच्यते न साधवः यस्मात् साधूनामेकस्यायर्थाय कृतमशनादि शेषाणामकल्प्यम्, नैवं निह्नवानाम् ; तथा चाह
पेयणनिहूयाणं जं तेसिं कारियं जहिं जत्थ । भज्जं परिहरणाए मूले तह उत्तरगुणे य || २६१७ ॥
'निहूय त्ति' देशीवचनमकिञ्चित्करार्थे, प्रवचने यथा भणितं क्रियाकलापं प्रत्यकिञ्चित्कराणां यदशनादि तेषां निह्नवानां कारितं यस्मिन् काले यस्मिन् क्षेत्रे, तद् भाज्यं विकल्पनीयम् । कया ? । परिहरणया वर्जनया । कदाचित् परिहियते वर्ज्यते, कदाचिद् नेति । यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते । अथ तु जानाति तदा न परिहियत इति । अथवा, परिहरणा परिभोगोऽभिधीयते, यत उक्तम्- “धारणया उवभोगो परिहरणा तस्स होइ परिभोगो" इति । ततश्च कदाचित् परिहियते परिभुज्यते, कदाचिद् न, इत्येवं परिहरणा । किं पुनरित्थं भाज्यम् ? इत्याह- मूले मूलगुणविषयमाधाकर्मादि, तथा उत्तरगुणे चोत्तरविषयं क्रीत- कृतादि । ततो नैते निह्नवाः साधवः, तदर्थाय कृतस्यैकान्तेनाकल्प्यत्वात् । नापि गृहस्थाः, न वा तीर्थावरीयाः, तदर्थाय कृतस्यासाधूनामेकान्तेन कल्प्यत्वात् । तस्मादव्यक्ता एवैते ।। इति नियुक्तिगाथार्थः ।। २६१७ ॥
१ संता दृष्टयो जाति-जरा-मरण-गर्भवसतीनाम् । मूलं संसारस्य तु भवन्ति निर्मन्थरूपेण ॥ २६१६ ॥ २ प्रवचनाकिञ्चिराणां यत् तेषां कारितं यदा यत्र भाज्यं परिहरणेन मूले तथोत्तरगुणे च ॥ २६१७ ॥ ३ धारणयोपभोगः परिहरणं तस्य भवति परिभोगः ।
For Personal and Private Use Only
socoor
बृहद्वृत्तिः ।
॥१०४३।
Page #46
--------------------------------------------------------------------------
________________
विशेषा०
॥। १०४४ ॥
Jain Education Internati
'भज्जं परिहरणाए' इत्यत्र कारणं भाष्यकारोऽप्याह
जत्थ विसेसं जाणइ लोगो तेसिं च कुणइ भत्ताई । तं कप्पइ साहूणं सामन्नकयं पुनरकप्पं ॥२६१८॥ गतार्था, नवरं 'सामनकयं ति' निह्नवरूपतां विशेषेण तेषामज्ञात्वा सामान्येन यत् कृतं तदकल्प्यमित्यर्थः ।। २६१८ ।। आह— बोटिकानां यत् कारितम्, तत्र का वार्ता १ इत्याह
मिच्छाद्दिहियाणं जं तेसिं कारियं जहिं जत्थ । सव्वं पि तयं सुद्धं मूले तह उत्तरगुणे य ॥ २६१९ ॥ मिथ्यादृष्टीनां वोटिकानां यदशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् मूलगुणविषयम्, उत्तरगुणविषयं च सर्वमपि शुद्धं साधूनां कल्पनीयम् ।। इति नियुक्तिगाथार्थः ॥ २६१९ ॥
भाष्यम्
"भिन्नमय-लिंग-चरिया मिच्छद्दिट्ठित्ति बोडियाऽभिमया । जं ते कयमुद्दिसिउं तं कप्पइ जं च जइजोग्गं ॥ २६२०॥
मतं च लिङ्गं च भिक्षाग्रहणादिविषया चर्या च मत-लिङ्ग-चर्या:, भिन्ना मत-लिङ्ग-चर्या येषां ते तथाभूताः सन्तो बोटिका मिथ्यादृयोsभिमताः, भिन्नमतत्वादिकारणात् ते निर्मुक्तिकृता मिथ्यादृष्टित्वेन निर्दिष्टा इत्यर्थः । यचाशनादि तानुद्दिश्य कृतं तत् साधूनां कल्पते । आह- ननु वोटिकानुद्दिश्य सचित्तं कर्कटिका - दाडिमाद्यपि क्रियते, अचित्तं चानन्तकाय वृन्ताकाद्यपि संस्कृत्य विधीयते, तत् किं सर्वमपि साधूनां कल्पते । न, इत्याह- 'जं च जड्जोगं ति' तानुद्दिश्य कृतमपि यदेव यतीनां साधूनां योग्यमुक्तं प्राशुकमेषणीयं समये चानुज्ञाते, तदेव कल्पते नान्यत् । इति गाथार्थः ॥ २६२० ॥
॥ तदेवमवसिता निह्नववक्तव्यता ॥
॥ तदवसाने चावसितं सप्रसङ्गं समवतारद्वारम् ॥
१ यत्र विशेषं जानाति लोकस्तेषां च करोति भक्तादि । तत् कल्पते साधूनां सामान्यकृतं पुनरकरूप्यम् ॥ २६१८ ॥
२ मिध्यादृष्टिकानां यत् तेषां कारितं यदा यत्र । सर्वमपि तत् शुद्धं मूले तथोत्तरगुणे च ॥ २६१९ ॥
३ मत लिङ्ग चर्या मिथ्यादृष्टय इति बोटिका अभिमताः । यत् तान् कृतमुद्देिश्य तत् कल्पते यच्च यतियेोग्यम् ॥ २६२० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०४४॥
Page #47
--------------------------------------------------------------------------
________________
विशेषा०
॥१०४५।।
Jain Education Internati
अथ यस्य नयस्य यत् सामायिकं मोक्षमार्गत्वेनानुमतम्, तद्दर्शनस्वरूपमनुमतद्वारं विभणिपुराह -
daiजमोऽणुमओ नेग्गंथं पवयणं च ववहारो । सदु-ज्जुसुयाणं पुण निव्वाणं संजमो चेव || २६२१॥
तापयतीति तपस्तत्प्रधानः संयमस्तपःसंयमश्चारित्रसामायिकमित्यर्थः । तथा, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यमार्हतमिति भावना, प्रवचनं, श्रुतसामायिकमित्यर्थः । चशब्दोऽनुक्तसम्यक्त्वसामायिकपरिग्रहार्थः । एतानि त्रीण्यपि सामायिकानि मोक्षमार्गत्वेन ममानुमतानीति ब्रूते व्यवहारनयः । एतद्ग्रहणे चाधोवर्तिनौ नैगम-संग्रहावपि गृहीतौ द्रष्टव्यौ । ततश्चेदमुक्तं भवति — नैगम-संग्रह-व्यवहारास्त्रविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते । शब्द-र्जुमूत्रयोः पुनर्निर्वाणं निर्वाणमार्गोऽभिमतः संयम एव चारित्रसामायिकमेवेत्यर्थः, नेतरे द्वे, सर्वसंवररूपचारित्रानन्तरमेव मोक्षप्राप्तेः ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २६२१ ॥
विस्तरार्थं भाष्यकारः प्राह
are नयस्साणुमयं किं सामाइयमिह मोक्खमग्गो ति । भन्नइ नेगम-संगह ववहाराणं तु सव्वाइं ॥ २६२२ ॥ तवसंजमो ति चरितं निग्गंथ पत्रयणं ति सुयनाणं । तग्गहणे सम्मत्तं चग्गहणाओ य बोद्धव्वं ॥ २६२३ ॥ गाथाद्वयमपि गतार्थम्, नवरं 'सव्वाई ति' सम्यक्त्व श्रुत चारित्ररूपाणि त्रीण्यपि सामायिकानीत्यर्थः ॥ ॥ २६२२||२६२३॥ अथ परप्रेर्यमाशङ्कय परिहरन्नाह -
तिन्निवि सामइयाइं इच्छंता मोक्खमग्गमाइल्ला । किं मिच्छद्दिडीया, वयंति जं समुइयाई पि ॥ २६२४ || आह- नन्वाया नैगम-संग्रह-व्यवहार लक्षणास्त्रयो नया उक्तन्यायेन चारित्र श्रुत-सम्यक्त्वरूपाणि सामायिकानि मोक्षमार्गत्वेच्छन्तः किमिति मिध्यादृष्टयः :- किमिति नयमतमिदं गीयते ?- संपूर्ण जिनमतमेव कस्मादेतद् न भवति ? इत्यर्थः । न हि जैनरपि ज्ञान-दर्शन- चारित्रेभ्योऽन्यदूनमधिकं वा किमपि मोक्षमार्गत्वेनेष्यते ? । अत्रोत्तरमाह- 'वयंतीत्यादि' यद् यस्मादसमुदितान्यप्ये
१ तपः संयमोऽनुमतो नैग्रन्थ्यं प्रवचनं च व्यवहारः शब्द-जुसूत्रयोः पुनर्निर्वाणं संयम एव ॥ २६२१ ॥ २ कस्य नयस्यानुमतं किं सामायिकमिह मोक्षमार्ग इति भण्यते नैगम-संग्रह-व्यवहाराणां तु सर्वाणि ।। २६२२ ।। तपःसंयम इति चरितं नैन्थ्यं प्रवचनमिति श्रुतज्ञानम् । तद्ग्रहणे सम्यक्स्वं चग्रहणाच्च वोढव्यम् ॥ २६२३ ।। ३ त्रीण्यपि सामायिकानीच्छन्तो मोक्षमार्गमाद्याः । किं मिथ्यादृष्टयो, वदन्ति यदसमुदितान्यपि ॥ २६२४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।।१०४५।।
Page #48
--------------------------------------------------------------------------
________________
विशेषा०
॥१०४६॥
तानि मोक्षमार्गत्वेन वदन्ति नैगमादयः, न तु 'ज्ञानादित्रयादेव मोक्षः' इति नियमं कुर्वते, नयत्वहानिप्रसङ्गात् । अत एते मिथ्यादृष्टय इति ।। २६२४ ॥
'सैदु-ज्जुसुयाणं पुण' इत्यादि गाथादलं व्याख्यातुमाह
उज्जुसुयाइमयं पुण निव्वाणपहो चरित्तमेवेगं । न हि नाण-दंसणाई, भावे वि न तेसिं जं मोक्खो ॥ २६२५ ॥
ऋजुसूत्रस्य, त्रयाणां च शब्दनयानां पुनश्चारित्रसामायिकमेवैकं निर्वाणमार्ग इति हि मतम्, हि शब्दः पुनरर्थे; न पुनः श्रुतज्ञानसामायिकं सम्यग्दर्शन सामायिकं च मोक्षमार्गस्तेषामनुमत इत्यर्थः यद् यस्मात् तयोर्ज्ञान दर्शनसामायिकयोः सद्भावेऽपि चारित्रमन्तरेण न मोक्षः । तस्मादन्वयव्यतिरेकाभ्यां चारित्रसामायिकमेवैकं तन्मतेन मोक्षमार्ग इति ।। २६२५ ।।
एतदेव भावयति-
सव्वाणदंसणलं वि न तक्खणं चिय विमोक्खो । मोक्खो य सव्वसंवरलाभे मग्गो स एवाओ || २६२६ ॥ यद्यस्मात् सर्वे परिपूर्ण ज्ञानं सर्वज्ञानं क्षायिकं ज्ञानं केवलज्ञानमिति यावत् तथा, सर्व संपूर्ण दर्शनं सर्वदर्शनं क्षायिकसम्यक्त्वमित्यर्थः, तयोर्लाभेऽपि न तत्क्षणमेव विमाक्षो मुक्तिसद्भावः । भवति च मोक्षः, कदा ? इत्याह- सर्वसंवररूपचारित्रसामाकिलाभे । अतोऽन्वयव्यतिरेकाभ्यां स एव सर्वसंवररूपचारित्रलाभो मोक्षमार्ग इति ॥ २६२६ ॥
अत्र पर माह
आ न नाण- दंसणरहियस्सेव सव्वसंवरो दिट्ठो । तस्सहियस्सेव तओ तम्हा तितयं पि मोक्खपहो ॥ २६२७॥
आह- ननु सोsपि सर्वसंवररूपचारित्रलाभो ज्ञान- दर्शन रहितस्याकस्मादेवोपजायमानो न कस्यापि दृष्टः, किन्तु तत्सहितस्यैव प्रागुत्पन्नज्ञान- दर्शनस्यैव तको यथोक्तचारित्रलाभः संजायते । तस्मात् त्रितयमपीदं मोक्षमार्ग इति । अतोऽयुक्तमुक्तम्- "निव्वाणं संजमो चेव' इति ॥ २६२७ ॥
१ गाथा २६२१ । २ ऋजुसूत्रादिमतं पुनर्निर्वाणपथश्चारित्रमेवैकम् । न हि ज्ञान दर्शने, भावेऽपि न तयोर्यद् मोक्षः ॥ २६२५ ॥ ३ यत् सर्वज्ञान दर्शनलाभेऽपि न तत्क्षणमेव विमोक्षः । मोक्षश्च सर्वसंवरलाभे मार्गः स एवातः ॥ २६२६ ॥ ४ आह ननु ज्ञान दर्शनरहितस्य न सर्वसंवरो दृष्टः । तत्सहितस्यैव सकस्तस्मात् त्रितयमपि मोक्षपथः ॥ २६२७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०४६ ॥
Page #49
--------------------------------------------------------------------------
________________
C
एवं नैगमादिभिरुक्त ऋजुमूत्र-शब्दावाहतुः-- विशेषा०
जइ तेहिं विणा णत्थि त्ति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२६२८॥
यदि 'ताभ्यां ज्ञान-दर्शनाभ्यां विना सर्वसंवररूपचारित्रलाभो नास्ति' इत्युच्यते भवता, 'तेण त्ति' तर्खेतावता हन्त ! 'ताई ति' ॥१०४७॥
ते ज्ञान-दर्शने तस्यैव सर्वसंबरचारित्रस्य कारणमिह युक्तमभिधातुम्, न तु सर्वसंवररूपचारित्रसाध्यस्य मोक्षस्य, तदनन्तरमात्रभावित्वात् , ज्ञान-दर्शनद्वयानन्तरमभूतत्वाचेति ॥ २६२८ ॥
पुनरपि पराभिप्रायमाशङ्कय परिहरन्नाह
अह कारणोवगारि त्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥ २६२९ ॥ तह साहणभावेण वि देहाइ परंपराइबहुभेयं । निव्वाणकारणं ते नाणाइतियम्मि को नियमो ? ॥२६३०॥
अह पच्चासण्णतरं हेऊ नेयरमिहावगारिं पि । तो सव्वसंवरमयं चारित्तं चेव मोक्खपहो ॥ २६३१॥ ।
व्याख्या- अथ ब्रूषे- कारणस्य सर्वसंवरचारित्रस्योपकारिणी ज्ञान-दर्शने, इति ते तस्य कारणम् , 'तेण त्ति' तर्हि हन्त ! सर्वमपि भुवनं यतेनि-दर्शन-चारित्राणां कारणं प्रामोति, ज्ञेय-श्रद्धेयप्रवृत्ति निवृत्तिभावेन सर्वस्यापि भुवनस्य तदुपकारित्वादिति । न RO केवलं ज्ञेयादिभावेनोपकारमात्रात् तथा, साधनभावेनापि साधकतमत्वनापि देह-माता-पितृ-वस्त्र-पात्रा-ऽऽहार-भेषजादिक परम्परया
बहुभेदं बहुप्रकारं निर्वाणस्य मोक्षस्य कारणं विद्यते । ततस्ते तव ज्ञानादित्रिके को नियमः ?- 'ज्ञान-दर्शन-चारित्राणि मोक्षमार्गः' इत्येवंभूतः को निश्चयः, अन्यस्यापि परम्परया देहादेवहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति । अथ बहुमकारकारणसंभवेऽपि यदेव प्रत्यासन्नतरं कारणं तदेव मोक्षस्य हेतुरिष्यते, न पुनरितरद् देहादिकमपि परम्परयोपकारकमपि तद्धेतुतयाऽभिधीयते, ततो ज्ञानादित्रयमेव मोक्षहेतुरिति नियमः । अत्रोच्यते- यदि हन्त ! प्रत्यासन्नतया यदुपकुरुते तदेव मोक्षकारणम् , न व्यवाहितम् ,
नानासाases
यदि ताभ्यां विना नास्तीति संवरस्तेन ते तस्यैव । युक्तं कारणमिह न तु संवरसाध्यस्य मोक्षस्प ॥ २६२८ ।। २ अथ कारणोपकारिणी इति कारणं तेन कारणं सर्वम् । भुवनं ज्ञानादीनां यते यादिभावेन ॥ २६२९॥
तथा साधनभावनापि देहावि परम्परादिबहुभेदम् । निर्वाणकारगं ते ज्ञानादिनिके को नियमः? ॥२६३०॥ अध प्रत्यासनतर हेतुनेंतरविहोपकार्यपि । ततः सर्वसंवरमय चारित्रमेव मोक्षपथः ॥ २६३१ ।।
JORS
॥१०४७॥
Jan Education Intemat
For Personal and Price Use Only
Emww.jaineibrary.org
Page #50
--------------------------------------------------------------------------
________________
विशेषा.
बृहदान्तः
॥१०४८||
ततस्तर्हि सर्वसंवरात्मकं चारित्रमेव मोक्षमार्गो नान्यदिति प्रतिपद्यस्व, तस्यैवातिप्रत्यासन्नत्वादिति ।।२६२९।२६३०॥२६३१॥
आह- ननु यद्येतदनन्तरोक्तं नैगमादिनयमतम्, तर्हि स्थितः पक्षः कः ? इत्याह
इंद्रुत्थसाहयाई सदहणाइगुणओ समेयाई । सम्मकिरियाउरस्य व इह पुण निव्वाणमिट्ठत्थो ॥२६३२॥
इह नैगमादय एकैकशो व्यस्तान्यपि त्रीणि सामायिकानि मोक्षकारणत्वेनेच्छन्ति, ऋजुमूत्रादयस्तु चारित्रमेवैकं तद्धेतुत्वेन प्रतिपद्यन्ते, इति तावद् नयमतं प्रतिपादितम् । स्थितपक्षे तु त्रीण्यपि ज्ञानादीनि सामायिकानि समुदितान्येवेष्टार्थसाधकानि, न त्वेकम् , व्यस्तानि वा; यथाऽऽतुरस्य वैद्य-भैषजा-ऽऽतुर अतिचारकलक्षणसमुदितचतुरङ्गसम्यक्रिया । सम्यक्त्वेन हि सम्यक्त्वं श्रद्धत्ते, ज्ञानेन तु जानाति, चारित्रेण तु सर्वसावद्याद् विरमतीति । अतः 'सदहणाइगुणउ ति श्रद्धानादिगुणयुक्तत्वात् समुदितेभ्य एव ज्ञानादिभ्य इष्टार्थसिद्धिर्नान्यथा । अत्र प्रयोगः- इहेष्टार्थस्य सामग्येव साधिका न त्वेकं किञ्चित् , तथैवोपलम्भात् , यथाऽऽतुरस्य चतुरङ्गसम्यक्रियासामग्री तदिष्टार्थस्य साधिका । स चेष्टार्थः पुनरिह प्रस्तुते निर्वाणं मोक्षो मन्तव्य इति ॥ तदेवमुक्तमनुमतद्वारम् । तद्भणनेनैव समाप्ता 'उद्दे से निद्देसे य निग्गमे' इत्याद्युपोद्घातप्रथमद्वारगाथा ॥ २६३२ ।।
अथ "किं कइविह' इत्यादिद्वितीयद्वारगाथावयवभूतं प्रथमं 'किम्' इत्येतद् द्वारं व्याख्येयम् । अतस्तत्यतिपादकनियुक्तिगाथायाः प्रस्तावनां कुर्वन्नाह
किं सामइयं जीवो अर्जावो दव्बमह गुणो होज्जा । किं जीवाजीवमयं होज तदत्यंतरं व त्ति ? ॥२६३३॥
किं सामायिक जीवः, उताजीवः ?, जीवाजीवत्वेऽपि किं द्रव्यं गुणो वा भवेत् , आहोखिज्जीवाजीवमयमुभयम् , अथ जीवाऽजीबो-भयेभ्योऽर्थान्तरं खरविषाण-वन्ध्यापुत्रकल्पं किमपि तद् भवेत् ? ॥ इति द्वादशगाथार्थः ।। २६३३ ॥
अनन्तरोक्ताशङ्कासंभवे सत्याह--
आया खलु सामइयं पच्चक्खायं तओ हवइ आया। तं खलु पञ्चक्खाणं आयाए सव्वदव्वाणं ॥२६३४॥
१ इष्टार्थसाधकानि श्रद्धानादिगुणतः समेतानि । सम्यक्कियाऽऽतुरस्येवेह पुनर्निर्वाणमिष्टार्थः ॥ २६३२ ॥ २ गाथा १४०४ । ३ गाथा १४८५ । ५ किं सामायिक जीवोऽजीवो द्रव्यमथ गुणो भवेत् । किं जीवाजीवमयं भवेत् तदर्थान्तरं वेति ।। २६३३ ।। ५ आत्मा खलु सामायिकं प्रत्याचक्षाणस्ततो भवत्यात्मा । तत् खलु प्रत्याख्यानमापाते सर्वदल्याणाम् ।। २६३४ ॥
१०४८॥
TERROREntre
Jan Education Internat
For Personal and Price Use Only
ARTww.jainmibrary.org
Page #51
--------------------------------------------------------------------------
________________
विशेषा० ॥१०४९॥
Jain Educationa Internat
इह सामायिकं कः ? इत्याह- 'आया खलु ति' आत्मैव जीव एव सामायिकम्, न त्वजीवादिरिति भावः ' पच्चक्खायं तओ हवइ आयति' स चात्मा सावद्ययोगं प्रत्याचक्षाणस्तत्प्रत्याख्यानं कुर्वन् प्रत्याख्यानक्रियाकाले सामायिकं भवति, निश्चयनयमतेन 'क्रियमाणं कृतम्' इति क्रियाकाल-निष्ठाकालयोरभेदात् । न केवलं प्रत्याचक्षाणोऽसौ वर्तमानकाले सामायिकं भवति, किन्तूपलक्षणत्वात् कृतप्रत्याख्यानोऽपि सामायिकं भवतीति द्रष्टव्यम् । द्वितीयमात्मग्रहणं किमर्थम् ? इति चेत् । उच्यते- स एव सावद्ययोगप्रत्याख्यानयुक्तः परमार्थत आत्मा, श्रद्धान-ज्ञान-सावद्यनिवृत्तिलक्षणस्वस्वभावावस्थितत्वात्; शेषसंसारो पुनरात्मैव न भवति, प्रचुरघातिकर्मभिस्तस्य स्वाभाविकगुणतिरस्करणादिति ज्ञापनार्थं पुनरात्मग्रहणमिति । 'तं खलु पच्चक्खाणं ति' खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः । ततोऽयमर्थ:- तच्च प्रत्याख्यानं जीवपरिणतिरूपत्वाद् विषयमधिकृत्य 'आवाए सव्वदव्वाणं ति' सर्वेषामपि जीवादिद्रव्याणामापाते आभिमुख्येन समवाये 'निष्पद्यते ' इति शेषः । सर्वाणि जीवादिद्रव्याणि सामायिकप्रत्याख्यानस्य श्रद्धेयज्ञेय-प्रवृत्ति-निवृत्तिभावेनोपयुज्यन्ते, अतस्तत्समवाये तद् निष्पद्यत इत्यभिधीयते । न च सामायिकप्ररूपणे प्रस्तुते तद्विषयनिरूपणमसंबद्धमिति वक्तव्यम्, तदङ्गत्वात्, तत्स्वरूपवत् ॥ इति नियुक्तिगाथार्थः || २६३४ ।।
ननु कस्माज्जीव एव सामायिक नाजीवादिः ? इत्याशङ्कायां भाष्यकारः प्राह
'सदहइ जाणइ जओ पच्चक्खायं तओ जओ जीवो । नाजीवो नाभावो सो च्चिय सामाइयं तेण ॥२६३५॥ यतो यस्मात् सम्यक्त्व श्रुतसामायिकाभ्यां श्रद्धत्ते जानाति च जीव एव, नाजीवादिः, प्रत्याचक्षाणश्च चारित्री यतो जीव एव भवति, नाजीवो नाप्यभावः, श्रद्धान- ज्ञान प्रत्याख्यानानां प्रेक्षावत्येव संभवात्, अजीवा-भावयोश्च प्रेक्षाऽभावात् तेन तस्मात् स एव जीवः सामायिक नाजीवादिरिति ।। २६३५ ॥
'तं खलु पच्चक्खाणं' इत्यादेर्व्याख्यानमाह
१३२
सामाइयभावपरिणइभावाओ जीव एव सामइयं । सद्धेय-नेय-किरिओवओगओ सव्वदव्वाई ॥ २६३६ ॥ 'खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः' इत्युक्तमेव । ततश्च सामायिकभावपरिणतिभावात् सामायिकपरिणामान
१ श्रद्धत्ते जानाति यतः प्रत्याचक्षाणः सको यतो जीवः । नाजीवो नाभावः स एव सामायिकं तेन ॥ २६३५ ॥ ३ सामायिकभावपरिणतिभावाज्जीव एव सामायिकम् । श्रद्धेय-ज्ञेय-क्रियोपयोगतः सर्वद्रव्याणि ॥ २६३६ ॥
For Personal and Private Use Only
२ गाथा २६३४ ।
बृहद्वृत्तिः ।
॥१०४९॥
ww.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
विशेषा० ॥१०५०॥
Jain Education Internal
न्यत्वाज्जीव एवं सामायिकम् । तस्य च जीवपरिणतिरूपस्य सामायिकस्य को विषयः १ इत्याह- सर्वद्रव्याणि । कुतः १ । 'सद्धेयनेय-किरिओवओगड त्ति' यथासंख्यं सम्यक्त्व- श्रुत चारित्रसामायिकानां श्रद्धेयत्वेन, ज्ञेयत्वेन, मवृत्तिनिवृत्तिक्रियया च सर्वद्रव्याणाम्मुपयोगात् । इति गाथाद्वयार्थः ।। २६३६ ।।
तत्रैकस्मिन्नपि तावद् महाव्रतात्मके चारित्रसामायिके निर्मुक्तिकृदेव साक्षात् सर्वद्रव्योपयोगं दर्शयति
पेमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेगदेसेण दव्वाणं ॥ २६३७ ॥
प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवास्त्रस-स्थावर सूक्ष्मे-तरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति । तथा, द्वितीये मृषावादनिवृत्तिरूपे, चरमे च परिग्रहनिवृत्तिरूपे महात्रते सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि । कथम् ? । 'नास्ति पञ्चास्तिकायात्मको लोकः' इति मृषावादस्य सर्वद्रव्यविषयत्वात् तन्निवृत्तिरूपत्वाच्च द्वितीयत्रतस्य । तथा, मूर्च्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वात्, चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति । 'सेसा इत्यादि' खलु सन्दोऽवधारणे, तस्य च व्यवहितसंबन्धः । ततश्च शेषाणि महाव्रतानि द्रव्याणां तदेकदेशेनैव 'भवन्ति' इति क्रियाध्याहारः । तेषां द्रव्याणामेकदेशस्तदेकदेशस्तेनैव हेतुभूतेन विषयत्वेन भवन्ति, न तु सर्वद्रव्यैरिति भावः । कथम् ? इति चेत् । उच्यते- तृतीयस्य ग्रहणीयधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य तु "रुत्रेसु वा रूवसहगेसु वा दव्त्रेसु" इत्यादिवचनाद् रूप-रूपसह गतद्रव्यसंबन्ध्यत्रझविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरमणस्वरूपत्वादिति । एवममीषां सर्वद्रव्यैकदेशविषयता || इति नियुक्तिगाथार्थः || २६३७ ॥
कुतः पुनरेवम् ? इत्याशङ्क्य भाष्यकारोऽप्याह
मैं सव्वजीव पालणविसयं पाणाइवायवेरमणं । मिच्छा-मुच्छोवरमा सव्वदव्वेषु विणिउत्ता ॥ २६३८ ॥ रूवेसु सहगएसु बंभवयं गहण - धारणिज्जेसु । तइयं, छहवयं पुण भोयणविणिवित्तिवावारं ॥ २६३९ ॥
१ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ॥ २६३७ ॥ २रूपेषु वा रूपसहगेषु वा द्रव्येषु । ३ यत् सर्वजीवपालनविषयं प्राणातिपातविरमणम् । मिथ्या-मूच्छपरमौ सर्वद्रव्येषु विनियुक्त ।। २६३८ ॥ रूपेषु सहगतेषु ब्रह्ममतं ग्रहणीय धारणीयेषु । तृतीयं षष्ठवतं पुनभोजनविनिवृत्तिव्यापारम् ॥ २६३९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०५०॥
Page #53
--------------------------------------------------------------------------
________________
जनमत
विशेषा
वृहद्वा
॥१०५१॥
एवं चारित्तमयं सम्बदव्वविसयं तह सुयं पि । देसे देसोवरई सम्मत्तं सव्वभावेसु ॥ २६४० ॥ व्याख्या- यद् यस्मात् त्रस-स्थावर-मूक्ष्म-स्थूलसर्वजीवपालनविषयं प्राणातिपातविरतिव्रतम्, तस्मात् प्रथमे व्रते सर्वजीवा विषय- स्वेन संगृहीताः । मिथ्या, अनृतम् , मृति पर्यायाः। मूर्छा, गृद्धिः, परिग्रह इत्येकार्थाः । उपरमणमुपरमो नियमः । अयं चौपरमशब्दः प्रत्येकमभिसंबध्यते । ततश्च मिथ्योपरमो मृषावादनियमो द्वितीयव्रतमित्यर्थः। मूझेपरमः परिग्रहनियमश्चरमव्रतमित्यर्थः । एतौ मिथ्योपरम-मूछोपरमौ द्वितीय-चरमव्रतविशेषौ सर्वद्रव्येषु विनियुक्तौ सर्वव्याणि प्रत्येकं तयोर्विषय इत्यर्थः । कथम् ? इति चेत् । उच्यतेशून्यवादे सर्वद्रव्यापलापेन, अन्यथा प्ररूपणेन वा मृषावादस्य सर्वद्रव्यविषयत्वात् , द्वितीयव्रतस्य च तन्निवृत्तिरूपत्वात् सर्वद्रव्यविषयता । पञ्चपव्रतस्यापि 'त्रिभुवनाधिपतिरहम्' 'सर्वमपि मदीयम्' इत्येवंभूतमूर्छानिवृत्तिरूपत्वात् सर्वद्रव्यविषयतेति। रूपेषुतिर्यग्मनुष्य-देवस्त्री-पण्डकादिलक्षणेषु मूर्तवस्तुपु, रूपसहगतेषु च स्तन-नयन-जघनादिषु विषये तत्सेवानिवृत्तिरूपत्वेन ब्रह्मवतं चतुर्थव्रतं प्रवतते, न पुनः सर्वद्रव्येषु । तृतीयं त्वदत्तादानव्रतं ग्रहणीय-धारणीयेषु मृर्तेषु ग्रहण-धारणयोग्येषु हिरण्यद्रविणादिपु विषये तदपहारनित्तिद्वारेण प्रवर्तते, न सर्वत्र । षष्ठमपि रात्रिभोजनविरमणवतं रात्रिभोजनविनिवृत्तिमात्रव्यापारपरतया न सर्व विषयम् । अतस्त्रयाणामप्येतेषां सर्वव्यैकदेशविषयतेति । एवमुक्तप्रकारेणेदं चारित्रसामायिक सामान्येन सर्वद्रव्यविषयं व्रतविभागविशेषविषयमवगन्तव्यम् । तथा, श्रुतसामायिकमपि "सर्वव्येष्वसर्वपर्यायेषु श्रुतम्" इतिवचनात् सर्वद्रव्यविषयमवसेयम् । देशोपरतिर्देशविरतिसामायिकं तु तद्रूपत्वादेव देशे सर्वद्रव्यैकदेशविषयमेव मन्तव्यम् । सम्यक्त्वसामायिकं तु यथावस्थितसमस्तवस्तुस्तोमश्रद्धानरूपत्वात् सर्वद्रव्यविषयमेव बोदव्यम् । अतस्त्रीण्यपि सामायिकानि प्रत्येक समुदितानि च सर्वद्रव्यविषयाणीति सिद्धम् । तत्सिद्धौ च सिद्धमिदम् - 'तं खलु पच्चक्खाणं आवाए सव्वदव्वाणं' इति ॥ २६३८ ।। २६३९ ।। २६४० ।।
अथ परमतमाशङ्कय परिहरनाह*किं तं ति पत्थुए किं थ विसयचिंताए, भण्णइ तओ वि । सामाइयंगभावं जाइ जओतेण तग्गहणं॥२६४१॥ किं तत् सामायिकम् ?' इति ज्ञेयत्वेन प्रस्तुते किमत्र विषयचिन्तया ? इति प्रेर्ये भण्यते प्रतिविधीयते-तकोऽपि विषयः
1 एवं चारित्रमयं सर्वव्यविषयं तथा श्रुतमपि । देशे देशोपरतिः सम्यक्त्वं सर्वभावेषु ॥ २६४० ॥ २ गाथा २६३४ । ३ किं तदिति प्रस्तुते किमत्र विषयचिन्तया, भण्यते सकोऽपि । सामायिकाङ्गभावं याति यतस्तेन तन्महणम् ॥ २६५१ ॥
१०५१॥
Jain Educationa.Intern
For Personal and Price Use Only
www.jaintibrary.org
Page #54
--------------------------------------------------------------------------
________________
विषा.
॥१०५२॥
awa04044
सामायिकस्याङ्गभावं हेतुभावं याति यस्मात् , तेन तस्य विषयस्य ग्रहणमिह प्ररूपणं कृतमिति न तस्यामस्तुतत्वमिति ॥ २६४१ ॥
अथ वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाह
देव्वं गुणो त्ति भइयं सामइयं सव्वनयमयाधारं । तं दध्व-पजवट्टियनयमयमंगीकरेऊणं ॥२६४२ ॥
इह सामायिक सर्वनयमताधारं सर्वनयविचारविषय इत्यर्थः, ततस्तन्मतेन भाज्यं भजनीयं द्रव्यं गुणो वा भवति । ततस्तद् द्रव्यार्थिक-पर्यायास्तिकनयद्वयमतमङ्गीकृत्य विचार्यते ॥ इति गाथापचकार्थः ॥ २६४२ ॥
कथं विचार्यते ? इत्याह
जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवठियनयस्स जीवस्स एस गुणो॥२६४३॥
जीव आत्मा गुणैः प्रतिपन्न आश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् । इदमुक्तं भवति - गुणाः खल्वौपचारिकत्वादसन्त एव, द्रव्यव्यतिरेकेण तेषामनुपलम्भात् । ततश्च न्यग्भूतगुणग्रामो जीव एव मुख्यवृत्त्या सामायिकं न तु पर्याया इति द्रव्यार्थिकनयो मन्यते । आह-ननु रूपादयो गुणा यदि न सन्ति, तर्हि कथं लोकस्य द्रव्ये तत्पतिपत्तिः । उच्यते-भ्रान्तवेयम् , चित्रे निम्नोनप्रतिपत्तिवत् । इत्यस्य नयस्याभिप्रायः। स एव सामायिकादिगुणः पयोंयार्थिकनयस्य परमार्थतोऽस्ति, न तु जीवद्रव्यम् , यस्पाजीवस्यैप गुणः, जीव इति तत्पुरुषोऽयम् , स चोत्तरपदप्रधानः, यथा तैलस्य | धारा तैलधारेति, न चात्र धारातिरिक्तं किमपि तैलपस्ति । एवं ज्ञानादिगुणातिरिक्त जीवद्रव्यमपि नास्तीति पर्यायार्थिकनयाभिनायः।। इति नियुक्तिगाथार्थः ॥ २६४३ ।।
अत्र भाष्यम्इच्छइ जं दव्वनओ दव्वं तच्चमुवयारओ य गुणे । सामइयगुणविसिट्ठो तो जीवो तस्स सामइय।।२६४४॥
. द्रव्यं गुण इति भाज्य सामायिक सर्वनयमताधारम् । तद् द्रव्य-पर्यवास्तिकनयमतमङ्गीकृत्य ॥ २६४२ ॥ २ जीवो गुणप्रतिपनो नयस्य च्यास्तिकस्य सामायिकम् । स एव पर्यवास्तिकनयस्य जीवस्यैष गुणः ॥ २६५३ ॥ ३ इच्छति थद् द्रव्यनयो द्रव्यं तथ्यमुपचारतश्च गुणान् । सामायिकगुणविशिष्टस्ततो जीवस्तस्य सामायिकम् ॥ २६४४ ॥
॥१०५२॥
।
For Personal and
Use Only
Page #55
--------------------------------------------------------------------------
________________
विशेषा०
॥१०५३॥
Jain Educatora Internat
पेज्जाओ च्चिय वत्थं तच्चं दव्वं च तदुबयाराओ । पज्जवनयस्स जम्हा सामइयं तेण पजाओ || २६४५ ||
व्याख्या -- यद् यस्माद् द्रव्यार्थिकनयस्तथ्यं सत्यं द्रव्यमेवेच्छति, गुणांस्तूपचारत एवं मन्यते न तु सत्यान्; ततस्तस्मात् सामायिक गुणविशिष्ट उपसर्जनीभूतसामायिका दिगुणो मुख्यतया जीव एव तस्य द्रव्यार्थिकनयस्य सामायिकमिति । यस्मात् पर्याया किनयस्य मतेन पर्याय एवं तथ्यं निरूपचरितं वस्तु, द्रव्यं पुनस्तेष्वेव पूर्वापरीभूत पर्यायेषूपचारतो व्यवहियते, न तु परमार्थतस्तदस्ति तेषु पर्यायेषूपचारस्तदुपचारस्तस्मादिति समासः । तेन तस्मात् कारणात् पर्याय एवास्य मुख्यतया सामायिकम्, न तु जीवद्रव्यमिति ।। २६४४ ।। २६४५ ।।
इदमेव पर्यायार्थिकनयमतं युक्तितः समर्थयन्नाह
पेज्जायनयमयमिणं पज्जायत्यंतरं कओ दव्वं । उवलंभ व्ववहाराभावाओ खरविसाणं व ? | २६४६ ॥ जह रुवाइ विसिट्ठी न घडो सव्वष्पमाणविरहाओ । तह नाणाइविसिट्ठी को जीवो नामणक्खेओ ? || २६४७ ॥ व्याख्या - पर्यायनयस्येदं मतम् - पर्यायेष्वेव पूर्वापरभावतः सदैव सातत्येन प्रवृत्तेषु भ्रान्त्या द्रव्योपचारः क्रियते, न पुनः पर्यायेभ्योऽर्थान्तरं भिन्नं द्रव्यमस्ति । प्रयोगः- नास्ति परकल्पितं द्रव्यम्, पर्यायेभ्योऽर्थान्तरत्वात् खरविषाणवदिति । अथवा, नास्ति परपरिकल्पितं द्रव्यम्, पर्यायेभ्यो भेदेनानुपलभ्यमानत्वात्, व्यवहारेऽनुपयुज्यमानत्वाद् वा, खरविषाणवदिति, यथा वा रूपरसगन्धस्पर्शेभ्यो विशिष्ट भिन्नो घटो नास्ति, सर्वप्रमाणविरहात् सर्वप्रमाणैर्ग्रहणाभावादित्यर्थः, खरविषाणवदिति तथा तेनैव प्रकारेनानाख्येयः पर्यायविरहेण सर्वोपाख्यारहितो ज्ञानादिभ्यो विशिष्टो व्यतिरिक्तः को नाम जीवः ?, पूर्वोक्तंभ्य एव हेतुभ्यस्तव्यतिरिक्तो नास्ति कश्चनाप्यसाविति भावः ॥ इति गाथाचतुष्टयार्थः || २६४६ ।। २६४७ ॥
अथेदमेव पर्यायार्थिकमतं नियुक्तिकारोऽपि किञ्चित् समर्थयन्नाह -
१ पर्याय एव वस्तु तथ्यं द्रव्यं च तदुपचारात् पर्यवनयस्य यस्मात् सामायिकं तेन पर्यायः ।। २६४५ ॥
२ पर्यायनयमतमिदं पर्यायान्तरं कुतो द्रव्यम् ? उपलम्भ-व्यवहाराभावात् खरविषाणमिव || २६४६ ॥ यथा रूपादिविशिष्टो न घटः सर्वप्रमाणविरहात् । तथा ज्ञानादिविशिष्टः को जीवो नामानाख्येयः ! ॥ ६६४७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०५३॥
Page #56
--------------------------------------------------------------------------
________________
विशेषा ०
॥१०५४।।
Jain Education inte
@ @ K
उप्पज्जंति वियंतिय परिणमंति य गुणा न दव्वाई । दव्वप्यभवा य गुणा न गुणप्पभवाइं दव्वाई ॥२६४८ ॥ उत्पद्यन्ते व्ययन्ते च, तथा, अनेनोत्पाद-व्ययरूपेण परिणमन्ति गुणाः । चशब्द एवकारार्थः । तस्य चैवं प्रयोग:- गुणा एवोत्पाद व्ययरूपेण परिणमन्ति, न तु द्रव्याणि, अतस्त एवं सन्ति, उत्पाद व्ययपरिणामवस्वात्, पत्रनीलरक्तादिवत्, तद्व्यतिरिक्तस्तु गुणी नास्त्येव, उत्पाद व्यय परिणामरहितत्वात् वन्ध्यासुतादिवदिति । किञ्च, 'दव्वप्यभवा य गुणा न त्ति' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवा गुणा न भवन्ति । चशब्दोऽप्यर्थः । तस्य चैवं संबन्ध: - नापि गुणेभ्यः प्रभवो येषां तानि गुणप्रभवानि द्रव्याणि भवन्ति, नकारस्योभयत्रापि संबन्धात् । ततश्च न कारणत्वम्, नापि कार्यत्वं द्रव्याणाम्, ततस्तेषामभावः, सतः कार्य-कारणरूपत्वादिति । अथवा, अन्यथा व्याख्यायते - द्रव्यप्रभवाश्च गुणा न भवन्ति, गुणप्रभवानि तु द्रव्याणि भवन्ति, पूर्वापरीभावेन प्रतीत्यसमुत्पादसमुत्पन्नगुणसमुदाये द्रव्योपचारमवृत्तेः । तस्माद् गुण एव सामायिकम् ।। इति नियुक्तिगाथार्थः || २६४८ ॥
अत्र भाष्यम् -
उपाय - विगमपरिणामओ गुणा पत्तनीलयाइ व्व । संतिन उ दव्वमिट्ठे तव्विरहाओ खपुष्पं व || २६४९॥ ते जप्पभवा जं वा तप्पभवं होज्ज होज्ज तो दृव्वं । न य तं ते चेय जओ परोप्परपच्चयप्पभव || २६५० ॥ व्याख्या - गुणा एव सन्ति, उत्पाद - विगमपरिणामतः- उत्पाद व्ययपरिणामवच्वात्, पत्रनीलतादिवदिति । अनभिमतप्रतिषेधमाह - 'न उ इत्यादि' 'सन्ति' इति बहुवचनव्यत्ययादेकवचनान्तमिहापि संबध्यते, न तु 'द्रव्यमस्ति' इत्यभीष्टं पर्यायार्थिकनयस्य, तद्विरहात् - उत्पाद व्यय परिणामाभावात् खपुष्पवदिति । यदि हि यस्मात् प्रभवो येषां ते यत्प्रभवास्ते प्रसिद्धा नीलतादयो गुणाः, 'जंवा तप्पभवं ति' यद्वा तत्प्रभवं तेभ्यो गुणेभ्यः प्रभवो यस्य तत् तत्प्रभवं गुणेभ्यो व्यतिरिक्तं किमपि वस्तु 'होज्ज त्ति' भवेदित्यर्थः, 'होज्ज तो दव्वं ति' ततस्तदेव वस्तु पारमार्थिकं द्रव्यं भवेदिति; 'न य तमित्यादि' न च तद् गुणानां कारणभूतं कार्यभूतं वा गुणेभ्यो व्यतिरिक्तं किमपि वस्त्वस्ति, यतस्त एव नील-रक्ततादयो गुणाः पूर्वापरीभावतः सातत्येन प्रवृत्ता दृश्यन्ते, न पुनस्तदतिरिक्तं
१ उत्पद्यन्ते व्ययन्ते च परिणमन्ते च गुणा न द्रव्याणि । द्रव्यप्रभवाश्च गुणा न गुणप्रभवानि द्रव्याणि ॥ २६४८ ।।
२ उत्पाद विगमपरिणामतो गुणाः पत्रनीलतादिरिव । सन्ति न तु द्रव्यमिष्टं तद्विरहात् खपुष्पमिव ।। २६४९ ।।
ते यत्प्रभवा यद् वा तत्प्रभवं भवेत् भवेत् ततो द्रव्यम् । न च तत् त एव मताः परस्परप्रत्ययप्रभवा ॥ २६५० ॥
For Personal and Private Use Only
बृहद्वात्तः
॥१०५४॥
Page #57
--------------------------------------------------------------------------
________________
विशेषा
किमपि द्रव्यमीक्ष्यते । कथंभूता गुणाः? इत्याह- 'परोप्परेत्यादि' परसरमन्योन्यं प्रत्ययः प्रत्ययभावः प्रत्ययत्वमित्यर्थः, तस्मात् प्रभवो जन्म येषां ते परस्परप्रत्ययप्रभवाःप्रतीत्यसमुत्पादेनोत्पन्ना इत्यर्थः । तस्माद् न गुणेभ्योऽतिरिक्तं द्रव्यमस्तीति ॥२६४९॥२६५०।।
अत्र कश्चिदाचार्यदेशीयः स्वात्मन्येव व्याख्यावेत्तृत्वमवगच्छन्नाह
आहावक्खाणमियं इच्छइ दव्वमिह पज्जवनओ वि। किंतचंतविभिन्ने मन्नइ सो दव्व-पज्जाए ॥२६५१॥ उप्पायाइसहावा पज्जाया जं च सासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥२६५२।।
जीवस्स य सामइयं पज्जाओ तेण तं तओ भिन्नं । इच्छइ पज्जायनओ वक्खाणमिणं जहत्थं ति ॥२६५३॥
व्याख्या- व्याख्यानिकामासः कश्चिदाह-ननु पर्यायार्थिकनयमतेन यदिदं सर्वथा द्रव्याभावव्याख्यानं भवद्भिः कृतम् । तदयुक्तमेव, यत इह पर्यायनयोऽपि द्रव्य मिच्छत्येव, किन्तु परस्परमत्यन्तभिन्नावेव द्रव्य-पर्यायावसौ मन्यते न पुनः कथश्चित् , इत्येतावता सिद्धान्तादस्य भेद इति । कुतः पुनः परस्परं द्रव्य-पर्याययोरत्यन्तं भेदः ? इत्यत्र युक्तिमाह- 'उप्पायेत्यादि' यस्मादुत्पादव्ययपरिणामस्वभावाः पर्यायाः, शाश्वतं नित्यं पुनद्रव्यम् । अपरं च, ते गुणास्तत्प्रभवा द्रव्यालुब्धात्मलाभाः, न पुनस्तद् द्रव्यं तत्पभवं गुणेभ्यो लब्धात्मस्वरूपम् । तेन तस्मादुक्तन्यायेन परस्परं भिन्नस्वभावत्वाद् भिन्नास्ते द्रव्य-पर्याया अन्योन्पव्यतिरेकिण इति । यस्माच्च जीवस्य शाश्वतस्य तद् व्यतिरिक्तं सामायिक पर्याया धर्मास्तेन तस्मात् सामायिक ततो जीवादत्यन्तं भिन्नमिच्छति पर्यायनयः । अतो मदीयं व्याख्यानमिदं यथार्थ घटमानकमिति ॥ २६५१ ॥ २६५२ ॥ २६५३ ॥
अत्र मूरिरेतद् व्याख्यानमपाकुर्वनाह
जेइ पज्जायनउ च्चिय संमन्नइ दो वि दव्वपज्जाए। दव्वढिओ किमत्थं जइ व मई दो वि जमभिन्ने ॥२६५४॥
CORRECIPESCOR
, आहाव्याख्यानमिदमिच्छति दन्यमिह पर्यवनयोऽपि । किन्त्वत्यन्तविभिन्नी मन्यते स द्रव्य-पर्यायौ ।। २६५१ ॥ उत्पादादिस्वभावाः पर्याया यच्च शाश्वतं द्रव्यम् । ते तत्प्रभवा न तत् तत्प्रभवं तेन ते भिन्नाः ॥ २६५२ ॥
जीवस्य च सामायिकं पर्यायस्तेन तत् ततो भिन्नम् । इच्छति पर्यायनयो पाण्यानमिदं यथार्थमिति ॥ २६५३॥ २ यदि पयायनय एव संमन्यते द्वावपि द्रव्य-पर्यायौ । द्रव्यास्तिकः किमर्थ यदिवा मतिविपि यदभिदौ ॥ २६५४ ॥
fo॥१०५५॥
araa
For Posod
e
On
Page #58
--------------------------------------------------------------------------
________________
विशेषा० ॥ १०५६॥
Jain Educationa Internationa
ईच्छ सो तेणोभयमुभयग्गा हे वि सयं पिहृन्भूयं । मिच्छत्तमिहेगंतादेगत्तन्नत्तगाहाओ || २६५५ ॥ व्याख्या - यदि भोः ! पर्यायनय एव द्रव्य-पर्यायौ द्वावपि संमन्यतेऽभ्युपगच्छति, तर्हि द्रव्यार्थिकः किमर्थं 'द्रव्यपरिकल्पना त्वयेष्यते' इति शेषः, पर्यायनयाभ्युपगमेनापि द्रव्यस्य सिद्धत्वादिति । यदि वा एवंभूता मतिः स्यात् परस्य । कथंभूता ? इत्याह-द्वापि द्रव्य-पर्यायौ यद् यस्मादभिन्नौ परस्परमेकत्वमापन्नाविच्छति स द्रव्यार्थिकनय इति संबन्धः तेन तस्मादिदमुभयं द्रव्य-पर्यायापति प्रत्येकं द्रव्य-पर्यायाभ्युपगमेऽपि सतीत्यर्थः । किम् ? इत्याह- 'पिहन्भूयं ति' पृथग्भूतं भिन्नं - द्रव्यार्थिकात् पर्यायार्थिकः, तस्माच्च द्रव्यार्थिको भेदवान्, न पुनरनयोरेकतेति, एकस्य द्रव्य पर्याययोरत्यन्तमभेदाभ्युपगमात् अन्यस्य त्वत्यन्तं तयोर्भेदाभ्युपगमादिति । नापि प्रत्येकं द्रव्य-पर्यायाभ्युपगमेऽप्येतयोः समग्ररूपता, किन्तु मिध्यात्वम् । द्वयोरपि मिध्यादृष्टिरूपता कस्मात् ? । उच्यते- इहैकान्तादेकान्तेनैकत्वग्रहादन्यत्वग्रहाचेति । इदमत्र हृदयम्- द्रव्यार्थिको द्रव्य-पर्यायौ परस्परमभिन्ना विच्छति, द्रव्यादव्यतिरिक्तमेव पर्यायमिच्छति, अत एतस्य विशेषस्य प्राप्तये पर्यायार्थिकाद् द्रव्यार्थिको भिन्नः परिकल्पितः । पर्यायाकस्तु द्रव्य-पर्याय परस्परं भिन्नात्रेव मन्यते, अतोऽसौ द्रव्यार्थिकाद् भिन्न इष्यते । मिथ्यादृष्टीच प्रत्येकमेतौ द्रव्यार्थिको द्रव्य-पर्याययोरेकत्वग्रहात्, पर्यायार्थिकस्तु तयोरन्यत्वग्रहादिति ।। २६५४ ।। २६५५ ।।
एवंभूता यदि परस्य मतिस्तदा प्रतिविधीयते । कथम् ? इत्याह-
गनणु दव्वं गुणत्ति पज्जायवयणमित्तमियं । तम्हा तं दव्वं वा गुणो व दव्वट्ठियग्गाहो। २६५६ ॥ इ भिन्नोभयगाही पज्जायनओ तदेगपक्खम्मि | अविरुद्धं चैव तयं किमओ व्यट्ठियनएण ? || २६५७ ॥ व्याख्या- ननु द्रव्य-पर्याययोरेकत्वे स्वदभिनायतो द्रव्यार्थिकेनेष्यमाणे 'द्रव्यं' 'गुणः' इति ध्वनिद्वयमिदमेकार्थवाचकत्वादिन्द्रपुरन्दरादिध्वनिवत् पर्यायवचनमात्रमेव स्यात् । तस्मात् तत् सामायिकं द्रव्यं वा गुणो वेति द्रव्यार्थिकनयग्रहः स्यात् न पुनस्तद् द्रव्यमेवेति तद्ग्रहो भवेत् ; न चैवमिष्यते, द्रव्यार्थिकनयमतेन द्रव्यरूपस्यैव तस्य प्रसिद्धेरिति । तथा, यदि परस्परमत्यन्तभिन्नस्य द्रव्य
१ इच्छति स तेनोभयमुभयग्रहेऽपि सति पृथग्भूतम् । मिथ्यात्वमिहैकान्तादेकत्वान्यत्वग्रहात् ।। २६५५ ॥
२ एकत्वे ननु द्रव्यं गुण इति पर्यायवचनमात्रमिदम् । तस्मात् तद् द्रव्यं वा गुणो वा द्रव्यास्तिकग्रहः ॥ २६५६ ॥ यदि भिन्नभयग्राही पर्यायनयस्तदेकपक्षे अविरुद्वमेव तत् किमतो दुव्यार्थिकनयेन ? ।। २६५७ ॥
For Personal and Private Use Only
poooooooobepage
OOOOOOOOOOOOOC
बृहद्वृत्तिः ।
।। १०५६।।
Page #59
--------------------------------------------------------------------------
________________
विशेषा
॥१०५७॥
पद भिन्नं तत् , इस इत्याह- 'उभय ग्रह सर्व घर
पर्यायोभयस्य ग्राहकः पर्यायनयस्त्वयेष्यते, तदा हन्त ! एकस्मिन् द्रव्यपक्षे तत् सामायिकमविरुद्धमेव 'द्रव्यत्वेन' इति शेषः, 'द्रव्यं सामायिकम्' इति द्रव्यपक्षे गायनयमतेनाप्यविरोधतः सिद्धमेवेत्यर्थः, अतः किं द्रव्यार्थिकनयेनोपन्यस्तेन ? इति ॥२६५६।२६५७॥ बृहद्वत्तिः ।
तस्माद् यथाविहितमेव व्याख्यानं श्रेय इति दर्शयन्नाह
तम्हा किं सामइयं हवेज्ज दव्वं गुणो त्ति चिंतेयं। दवट्ठियस्स दव्वं गुणो य तं पज्जवनयस्स ॥ २६५८ ॥
इहरा जीवाणन्नं दन्वनयस्सेयरस्स भिन्नं ति । उभयनओभयगाहे घडेज्ज नेक्केवगाहम्मि ॥ २६५९ ॥
व्याख्या- तस्मात् किं द्रव्यं गुणो वा सामायिकम् ? इतीयं चिन्तात्र प्रस्तुता । अस्यां तु चिन्तायामुच्यते- द्रव्यार्थिकनयस्याभिप्रायेण द्रव्यम् , पर्यायार्थिकनयस्य मतेन गुणश्च तत् सामायिकमिति । इतरथाऽन्यथा पुनद्रव्यार्थिकस्य जीवादनन्यत् सामायिकम् , इतरस्य तु पर्यायार्थिकस्य जीवाद् भिन्नं तत् , इत्येवमेकैकस्य नयस्य ग्रहे भ्युपगमे सति 'जैइ पज्जायनउ चिय' इत्यादि पूर्वोतयुक्तिभ्यो न 'घटते' इति शेषः। कथं पुनस्तर्हि घटेत ? इत्याह- 'उभयनओभयगाहे घडेज त्ति' उभयनयस्य द्रव्यार्थिकपर्यायार्थिकलक्षणस्य नयद्वयस्य मिलितस्य द्रव्य-गुणरूपसामायिकलक्षणस्योभयस्य ग्रहे सर्व घटेत । इदमुक्तं भवति- यदि द्रव्यनयो द्रव्यरूपं, पर्यायनयस्तु पर्यायरूपं सामायिकमिच्छति, तदित्थमुभयोरपि नययोः समुदितयोर्यथोक्तोभयग्रहे सर्व सुस्थं भवति, न पुनरेकैकस्य। नयस्योभयग्रहे सतीति ॥ २६५८ ॥ २६५९ ॥ अथ यदुक्तम्- 'सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो' इति, एतदवष्टम्भेन पुनरपि परः पाह
नैणु भणियं पज्जायट्ठियस्स जीवस्स एस हि गुणो त्ति । छठ्ठीए तओ दव्वं सोतं च गुणो तओ भिन्नो॥२६६०॥
ननु 'सो चेव पन्जव-' इत्यादौ नियुक्तिगाथोत्तरार्धे भणितं प्रतिपादितं नियुक्तिकृता पर्यायार्थिकनयमतेन जीवस्यैष सापायिकलक्षणो गुण इति । हिर्यस्मादेवमुक्तम् , ततस्तस्माजीवस्यैव गुण इति षष्ठया पष्ठीनिर्देशादवसीयते- 'दव्वं सो त्ति' स जीवो द्रव्यं,
१ तस्मात् किं सामायिकं भवेद् गव्यं गुण इति चिन्तयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यवनयस्य ॥ २६५८ ॥ इतरथा जीवानन्यद् द्रव्यनयस्येतरस्य भिन्नमिति । उभयनयोभयग्रहे घटेत नैकैकमहे ।। २६५९ ॥ २ गाथा २६५४ ।
fou१०५७॥ ३ गाथा २६४३ । ७ ननु भणितं पर्यायार्थिकस्य जीवस्यैष हि गुण इति । षष्ट्या ततो द्रव्यं स तच गुणो ततो भिन्नः ॥ २६६.॥
EDU११२
Jan Education inte
For Personal and Price Use Only
Page #60
--------------------------------------------------------------------------
________________
विशेषा.
वृहद्वात्तिः।
॥१०५८॥
तच सामायिकम् , 'गुणो तओ भिन्नो त्ति' स च सामायिकगुणस्ततो जीवद्रव्याद् भिन्नः, षष्ठीनिर्देशान्यथानुपपत्तेः । तस्मात् पर्यायनयमतेन भिन्नद्रव्य-पर्यायोभयसद्भावाद् मदीयमेव व्याख्यानं श्रेय इति परस्याकूतमिति ॥२६६०॥
अत्रोत्तरमाहउप्पाय-भंगुराणं पइक्खणं जो गुणाण संताणो । दव्योवयारमेत्तं जइ कीरइ तम्मि तन्नाम ॥ २६६१ ॥
तब्भेयकप्पणाओ तं तस्स गुणो त्ति होउ सामइयं । पत्तस्स नलिया जह तस्संताणोदियत्थमिया ॥२६६२॥
व्याख्या-- अत्र परं पृच्छामः- ननु पर्यायार्थिकनयमतेन द्रव्यं पारमार्थिकं त्वयेष्यते, कल्पनाशिल्पिनिर्मितं वा । यद्याद्यः पक्षः, स न युक्तः, 'जह पजायनउ चिय' इत्यादिना प्रतिविहितत्वात् । अथ द्वितीयपक्षः, तत्रोच्यते- गुणानां यः संतानो गुणानां या सभागसंततावनवरतप्रवृत्तिः । किंविशिष्टानाम् । प्रतिक्षणमुत्पादभङ्गुराणाम् । तस्मिन् यदि समानबुद्धयभिधानहेतुत्वेन निवन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना भवता, तदा 'तन्नाम त्ति' 'नाम' इत्यभ्युपगमे, मन्यामहे तदित्यर्थः। न हि कल्पितसद्भावापादनेऽस्माकं किश्चित् क्ष्यत इति । ततश्च 'तम्भेयकप्पणाउ ति' तेन कल्पितद्रव्येण सह भेदस्त दस्तस्य कल्पनं तद्भेदकल्पनं तस्मात् सकाशात् तत् सामायिकं तस्य कल्पितजीवद्रव्यस्य गुणो भवतु, को निवारयिता ? | कस्य यथा को गुणः ? इत्याह- 'पत्तस्सेत्यादि' यथा गुणसमुदयव्यतिरिक्तस्य कल्पितस्य पत्रद्रव्यस्य नीलतादिर्गुणः । कथंभूता नीलता? इत्याह- 'तस्संताणेत्यादि' तस्मिन्नेव पत्रसंतान उदिता समुत्पन्ना, अस्तमिता च विनष्टेति । इदमुक्तं भवति- यथा कल्पितस्य पत्रादेव्यस्य नीलतादयो गुणा भिन्ना व्यपदिश्यन्ते तथा यद्यत्रापि परिकल्पितस्य जीवद्रव्यस्य सामायिक गुण उच्यते तदा सिद्धसाध्यतैवेति । न च वक्तव्यम्- वास्तव एव संबन्धिवस्तुद्वये षष्ठी दृश्यते, यथा 'देवदत्तस्य गावः' इत्यादि, एवमत्रापि वास्तवयोरेव द्रव्य-गुणयोः संबन्धे षष्ठी युज्यते न तु द्रव्यस्य कल्पनायामिति; 'राहोः शिरः' 'शिलापुत्रकस्य शरीरम्' इत्यादिभिर्व्यभिचारादिति ।। २६६१ ॥ २६६२ ॥ ___ आह- ननु गुण-संतानयोरभेद एव तद्भेदनिबन्धनधर्मभेदाभावाद् घटते, तत्स्वरूपवत् , तत् कथं कल्पितस्यापि गुणव्यति। रेकिणो द्रव्यस्य सद्भावः । तदयुक्तम् , 'धर्मभेदाभावात्' इत्येतस्य हेतोरसिद्धत्वात् । कथम् ? इत्याह१ उत्पाद-मीराणां प्रतिक्षणं यो गुणानां संतान: । द्रव्योपचारमान यदि क्रियते तमिस्तनाम ॥ २६६१ ॥
॥१०५८॥ तभेदकल्पनात् तत् तस्य गुण इति भवतु सामायिकम् । पत्रस्य नीलता यथा तत्सन्तानोदितास्तमिता ॥ २६६२ ॥
PRE
Jan Education Internage
For Personal and Price Use Only
Page #61
--------------------------------------------------------------------------
________________
विशेषा०
।।१०५९।।
Jain Education internat
उपाय-भंगुरा जं गुणा य न य सो त्ति ते य तप्पभवा । न य सो तप्पभवो त्ति य जुज्जइ तं तदुवयाराओ ॥
यद् यस्मादुत्पादभङ्गुरा गुणा उत्पद्यन्ते व्ययन्ते चेत्यर्थः । 'न य सो त्ति' न पुनरसौ संतान उत्पादभङ्गुरः, तस्य प्रवाहनित्यतया स्थितत्वात् इत्येको गुण- संतानयोर्धर्मभेदः । तथा, 'ते य तप्पभवेत्यादि' ते सामायिकादयो नीलतादयो वा गुणास्तत्रैव संताने समुत्पन्नत्वात् तत्प्रभवास्तस्मात् संतानाल्लब्धात्मजन्मानः, न पुनरसौ संतानस्तत्प्रभवो गुणेभ्यो लब्धात्मलाभः, तस्य गुणसादृश्यनिबन्धनत्वात् । तदेवं कारणमेव संतानो न कार्यम्, कार्यमैव च गुणा न कारणम्, इत्येवमपि गुण-संतानयोर्धभेदे युज्यते घटते तत्- जीवादिद्रव्यम् । कुतः १ । तत्र गुणसंताने समानबुद्ध्यभिधाननिबन्धनत्वेनोपचारः कल्पना तदुपचारस्तस्मादिति । तदेवं पर्यायार्थिकनयमतं समर्थ्य पूर्व 'तम्हा किं सामइयं हवेज्ज' इत्यादिनोपसंहारः कृतः ।। २६६३ ॥
अथ प्रकारान्तरेण तं कुर्वन्नाह—
अहवोदासीणमयं दव्वनयं पइ न जीवओ भिन्नं । भिन्नमियरं पइ जओ नत्थि तदत्थंतरं जीवो || २६६४ ||
इदमत्र हृदयम्- तस्मात् 'किं सामायिकं द्रव्यं गुणो वा भवेत् ?" इत्यस्यां चिन्तायामुक्तम्- 'देव्वद्वियस्स दव्वं गुणो यतं पज्जवनयस्स' इति । अथवा, नास्यां द्रव्य-गुणचिन्तायामिदमुक्तम्, किन्तु 'किं सामायिकम् ?" इति द्वारे प्रस्तुत उदासीनमतमिदम्द्रव्य-पर्यायास्तिकयोरेकतरमतेऽभिनिविष्टवत उदासीनवृत्तिनाऽऽवार्येण शिष्यान् प्रत्यभिहितं युक्तिभिश्च समर्थितमिदमित्यर्थः । किम् ? इत्याह- 'दव्वनयमित्यादि' द्रव्यनयं प्रति द्रव्यनयाभिप्रायेणेत्यर्थः, जीवात् सामायिकं न भिन्नम्, किन्तु जीव एव सामायिकम्, तदभिप्रायेण वक्ष्यमाणयुक्त्या जीवादेर्द्रव्यस्यैव सत्त्वात्, गुणानां तु तद्व्यतिरेकिणां परमार्थतोऽसत्त्वादिति । इतरं तु पर्यायार्थिकनयं प्रति पर्यायार्थिकनयाभिप्रायेण भिन्नं जीवद्रव्यात् सामायिकम् यतो यस्मात् पूर्वोक्तयुक्तिभिर्नास्ति तेभ्यः सामायिकादिगुणेभ्योऽर्थान्तरं भिन्नो जीवः, तन्मतेन जीवादेर्द्रव्यस्य कल्पनामात्रेणैव सत्त्वादिति । तत्र 'पॅज्जायनमयमिणं' इत्यादिना ग्रन्थेन विस्तरतः पर्यायार्थिकनयमतमुपदर्शितम् || २६६४ ॥
१ उत्पाद भकुरा यद् गुणाश्च न च स इति ते च तत्प्रभवाः । न च स तत्प्रभव इति च युज्यते तत् तदुपचारात् ॥ २६६३ ।। २ गाथा २६५८ । ३ अथवोदासीनमतं द्रव्यनयं प्रति न जीवतो भिन्नम् । भिन्नमितरं प्रति यतो नास्ति तदर्थान्तरं जीवः ।। २६६४ ॥ ४ गाथा २६४६ ।
For Personal and Private Use Only
बंबव
बृहद्वत्तिः ।
॥१०५९ ।।
Page #62
--------------------------------------------------------------------------
________________
बृहद्वत्तिः।
विशेषा ॥१०६०॥
अथ द्वितीयस्य द्रव्यार्थिकनयस्याभिप्राय सविस्तर दिदर्शयिषुराहबीयस्स दव्वमेत् नत्थि तदत्थंतरं गुणो नाम | सामन्नावत्थाणाभावाओ खरविसाणं व ॥ २६६५ ॥
आविब्भाव-तिरोभावमेत्तपरिणामि दव्वमेवेयं । निच्चं बहुरूवं पि य नडो ब्व वसंतरावन्नो ॥ २६६६॥
व्याख्या-प्रथमनिर्दिष्टपर्यायार्थिकनयापेक्षया द्वितीयस्य द्रव्यार्थिकनयस्य सर्व सुवर्ण-रजतादिकं द्रव्यमात्रमेवास्ति, गुणस्तु रक्तत्व-वतत्वादिकस्तदर्थान्तरभूतो नास्ति, तस्य सामान्यरूपतयाऽवस्थानाभावात् , खरविषाणवदिति । एतदेवाह- आविर्भावश्च | कुण्डलादिरूपेण, तिरोभावश्च मुद्रिकादिभावेन, आविर्भाव-तिरोभावी, तावेव तन्मात्रम् , तेन परिणन्तुं परिवर्तितुं शीलं यस्य तदाविर्माव-तिरोभावमात्रपरिणामि सुवर्णादिकं द्रव्यमेवेदमस्ति, न तु तदतिरिक्ता गुणाः । कथंभूतं द्रव्यम् । नित्यमविचलितस्वभावम् , बहुरूपं च कङ्कणा-द-कुण्डल-मुद्रिकादिबहुपरिणामम् , राम-रावण-भीमा-ऽर्जुनादिसंबन्धीनि वेषान्तराण्यापन्नः प्राप्तो नट इवेति । यथा हि बहून् वेषान् कुर्वन्नपि नटो निजं देवदत्तादिस्वभावं न जहाति, सर्वावस्थास्वपि तस्यैकस्वरूपत्वात् ; एवं सुवर्णादिकं द्रव्यमपि कङ्कणादिबहुरूपाण्यापन्नमपि सुवर्णादिरूपता न परित्यजतीति न तव्यतिरेकिणः केचनापि गुणाः ॥ इत्यष्टादशगाथार्थः ॥ २६६५ ॥ २६६६ ॥
अस्यैव द्रव्यार्थिकनयमतस्य समर्थनार्थ नियुक्तिकारोऽप्याह
जं जं जे जे भावे परिणमइ पओग-वीससादव्वं । तं तह जाणाइ जियो अपज्जवे जाणणा नत्थि ॥२६६७||
प्रयोगश्चेतनावतो व्यापारः, विस्रसा स्वभावस्ताभ्यां निष्पन्नं द्रव्यं प्रयोग-विलसाद्रव्यमुच्यते । तत्र प्रयोगनिष्पन्न घट-पटादि, विससानिष्पन्न त्वभ्रे-न्द्रधनुरादि। तत्र प्रयोग-विस्रसाद्रव्यं कर्तृ यान् यान् कृष्ण-रक्त-पीत-शुक्लत्वादीन् भावान् पर्यायान् परिणमति प्रतिपद्यते, 'तं तह त्ति' वीप्साप्रधानत्वाद् निर्देशस्य तत् तत् तथा तेन तेन रूपेण परिणमद् द्रव्यमेव जानाति, जिनः केवली, न पुनस्तदतिरिक्तान् पर्यायानिति भावः, तेषामुत्प्रेक्षामात्रेणैव सत्त्वात् । न झुत्फण-विफण-कुण्डलिताद्यवस्थायामपि सर्पादिद्रव्यस्य
. द्वितीयस्य द्रव्यमा नास्ति तदर्थान्तरं गुणो नाम । सामान्यावस्थानाभावात् खरविषाणमिव ॥ २६६५ ॥
भाविभाव-तिरोभावमाप्रपरिणामि द्रव्यमेवेदम् । नित्यं बहुरूपमपि च भट इव वेषान्तरापनः ॥ २६५६॥ २ यद् यद् यान् वान् भावान् परिणमते प्रयोग-विस्रसानग्यम् । सूत तथा जानाति जिनोऽपर्यवे ज्ञानशा नास्ति ॥ २६॥
।
॥१०६०॥
Page #63
--------------------------------------------------------------------------
________________
विशेषा०
वृत्तिः
॥१०६१॥
स्वस्वरूपव्यतिरिक्तः कोऽपि पर्यायः संलक्ष्यते, सर्वावस्थास्वविचलितस्वरूपस्य सर्पादिद्रव्य स्यैव संलक्षणादिति । यदि पर्याया न Lal विद्यन्ते, तर्हि कथमुच्यते 'जे जे भाचे परिमणई ? इत्याशक्याह- 'अपजवे जाणणा नत्थि त्ति' अपर्याये पर्यायरहिते वस्तुनि केवस्वादीनां परिज्ञा नास्तीति मन्यामहे, केवलमुत्प्रेक्षामात्रेणैव ते पर्यायाः, न पुनव्व्यव्यतिरेकिणः केचनापि वास्तवास्ते विद्यन्ते । अतो द्रव्यमेच परमार्थसत् ॥ इति नियुक्तिगाथार्थः ।। २६६७ ॥
अथ भाष्येणता ब्याचष्टे
जे जाहे जं भावं परिमणइ तयं तया तओऽणन्नं । परिणइमेत्तविसिह दव्वं चिय जाणइ जिणिंदो ॥२६६८॥
इह यद् घटे-न्द्रधनुरादि द्रव्यं यदा यस्मिन् काले यं रक्त-श्वेतादिभावं पर्यायं परिणपति पामोति तत् तदा ततः पर्यायादनन्यदभिन्नं सद् द्रव्यमेव, परिणतिमात्रविशिष्टमविचलितस्वरूपं जानाति जिनेन्द्रः केवलीति ॥ २६६८ ॥
ननु यदि पर्याया वस्तुसन्तो न भवन्ति, तर्हि कथमविशिष्टेऽपि सुवर्णादिद्रव्ये कुण्डला-ऽङ्गुलीयक-नूपुरादयो व्यपदेशाः प्रवर्तन्ते । न चैते निर्निबन्धना एव, अतिप्रसङ्गादित्याशड्क्याह
ने सुवण्णादन्नं कुंडलाइ तं चेय तं तमागारं । पत्तं तव्यवएस लभइ सरूवादभिन्नं ति ॥ २६६९ ॥
न सुवर्णादन्यो व्यतिरिक्तः कुण्डलादिरर्थोऽस्ति, येन सुवर्णादिद्रव्यव्यतिरेकिणः कुण्डलादिपर्याया भवेयुः, किन्तु तदेव सुवर्णादि द्रव्यं तं तं कुण्डल-कङ्कणाद्याकारं प्राप्तं सत् तस्य तस्य कुण्डलाद्याकारस्य व्यपदेशं लभते । कयंभूतम् । पूर्वावस्थास्वरूपादुत्तरावस्थायामभिन्नपप्यविचलितस्वभावमपीति । ततश्च नैते सुवर्णादिद्रव्ये कुण्डल-कङ्कणादयो व्यपदेशा निर्निबन्धनाः, तत्तद्विशिष्टाकारनिबन्धनत्वात् । न च तदाकारस्य द्रव्याद् भिन्नत्वम् , द्रव्यस्य निराकारत्वप्रसङ्गात् । तस्मादनन्यत्वं गुणानामिति ।। २६६९ ॥
अथान्यत्वमिष्यते, तत्राह-- जैइ वा व्वादन्ने गुणादओ नूण सप्पएसत्तं । होज्ज व रूवाईणं विभिन्नदेसोवलंभो वि ॥ २६७० ॥
१०६१॥
, यद् यदा यं भावः परिणमते तत् तदा ततोऽनन्यत् । परिणतिमात्रविशिष्टं द्रव्यमेव जानाति जिनेन्द्रः ॥ २६६८ ॥ २ न सुवर्णादम्यत् कुण्डलादि तदेव तं तमाकारम् । प्राप्तं तद्यपदेशं लभते स्वरूपादभिन्नामिति ॥ २६१९ ॥ । यदि वा द्रव्यादन्ये गुणादयो नूनं सप्रदेशस्वम् । भवेद् वा रूपादीनां विभिन्न देशोपलम्भोऽपि ॥ २६७० ॥
For Personal and
Use Only
Page #64
--------------------------------------------------------------------------
________________
O
विशेषा. ॥१०६२॥
PAPSPIRO
olories
यदि पुनद्रव्या रूपादयो गुणाः, आदिशब्दाद् नव-पुराणादयः पर्याया अन्ये व्यतिरेकिण इष्यन्ते, तदा नूनं निश्चितं गुणादीनां सप्रदेशत्वमेष्टव्यं भवता । इदमुक्तं भवति-द्रव्यप्रदेशा गुणादय इति रूढम् , यदा च ते द्रव्याद् भिन्ना इष्यन्ते, तदाऽनन्यशरणाः सन्तः स्वस्यात्मन एवं प्रदेशा अवयवा भवेयुः । न चैतद् दृष्टम् , इष्टं वा, गुणादीनां सदैव पारतन्त्र्येण परप्रदेशत्वस्यैव रूढत्वात् । न हि वस्तु वात्मन एव स्वयमवयवो भवतीति क्यापि दृश्यते, युज्यते वेति । किश्च, गुणादीनां द्रव्याद् भिन्नत्व इष्यमाणे रूप-रस-गन्धादीनां घटादिद्रव्याद् भिन्नेऽपि देश उपलब्धिः स्यात् । तथाहि- यद् यतो भिन्नं तत् ततो भिन्नदेश उपलभ्यते, यथा घटात् पटः, न चैवं रूपादयः, तस्मात् ते घटादिद्रव्यादभिन्ना एवेति द्रव्यमेवास्ति न पर्याय इति ॥ २६७० ।।
अथोपचारतस्तेऽपीष्यन्ते, तर्हि सिद्धसाध्यतेति दर्शयन्नाह
जइ पज्जवोवयारो लय-प्पयासपरिणाममेत्तस्स । कीरइ तन्नाम न सो दव्वादत्थंतरब्भूओ ॥ २६७१ ॥
लयः, लीनता, तिरोभाव इत्यनर्थान्तरम् । प्रकाशः, प्रकटत्वम् , आविर्भाव इत्यप्यभिन्नार्थम् । लयश्च प्रकाशश्च लय-प्रकाशी | पयोंयाणामाविभोव-तिरोभावौ लय-प्रकाशाभ्यां लय-प्रकाशरूपतया परिणमनं परिणामो लय-प्रकाशपरिणामः स एव तन्मात्रं तस्य यदि तत्तद्विशेषबुद्धचभिधाननिवन्धनत्वेन पर्यायोपचारः क्रियते, तदा तन्नामेति नामशब्दोऽभ्युपगमे, मन्यामह तदित्यर्थः, केवलं नासो पर्यायो वास्तवः कोऽपि द्रव्यादर्थान्तरभूतो विद्यत इत्येतदेव भुजमुत्क्षिप्य ब्रूम इति ।। २६७१ ॥ यदि न वास्तवः पयोय: किन्तु कल्पितः, तर्हि खरविषाणस्याप्यसौ कथं न भवति, कल्पनामात्रस्य तत्रापि सुकरत्वात् । इत्याह
देव्वपरिणाममेत्तं पज्जाओसी य न खरसिंगस्स । तदपज्जवं न नज्जइ जं नाणं नेयविसयं ति॥२६७२॥
विशिष्टो द्रव्यपरिणाम एव द्रव्यपरिणाममात्रं पर्यायो नान्यः । स च न द्रव्याद् भिन्नः, तथाऽनुपलम्भात् । नाप्यसौ खरशृङ्गस्य, पर्यायस्य द्रव्यपरिणामत्वात् , खरशृङ्गस्य च द्रव्यत्वाभावात् । अत एव तत् खरशृङ्गमद्रव्यत्वादपयोयं सद् न ज्ञायते केवलिना, यतो ज्ञानं ज्ञेयविषयं ज्ञेयग्राहित्वेन प्रवर्तते । तच्चेह ज्ञेयविषयं नास्ति, खरविषाणस्याभावरूपत्वात् । अत एव नियुक्तिकृता प्रोक्तम्-'अपज्जवे जाणणा नत्थि' इति ॥ इति गाथापश्चकार्थः ।। २६७२ ॥ तदेवमवासितं समसङ्ग "किं सामायिकम् ?' इति द्वारम् ।।
, यदि पर्यवोपचारो लय-प्रकाशपरिणाममात्रस्य । क्रियते तमाम न स द्रव्यादर्थान्तरभूतः ।। २६७१ ॥ २ द्रव्यपरिणाममात्रं पर्यायः स च न खरजस्य । तदपर्यवं न ज्ञायते यज्ज्ञानं शेषविषयमिति ॥ २६७२ ॥ ३ गाथा २६६७ ।
॥१०६२॥
Jain Educationa.Intemals
For Personal and Price Use Only
Page #65
--------------------------------------------------------------------------
________________
विशेषा०
॥१०६३॥
अथ 'कतिविधं सामायिकम् ?' इति द्वारं व्याचिख्यासुराह
सामाइयं पि तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥२६७३ ॥
त्रिविधं त्रिभेदं सामायिकम् , अनुस्वारलोपात् सम्यक्त्वं सम्यक्त्वसामायिकम् , श्रुतं श्रुतसामायिकम् , तथा चारित्रं चारित्रसामायिकम् । चशब्दः प्रत्येकं स्वगतानेकभेदसूचनार्थः । तत्र संक्षेपेण मूलभेदतश्चारित्रं चारित्रसामायिकं द्विविधमेव द्विभेदमेव; तद्यथा- अगा वृक्षास्तैः कृतमगारं गृहं तदस्यास्तीति मतुब्लोपादगारो गृहस्थस्तस्येदमगारिकं देशचारित्रसामायिकं देशविरतिसामायिकमिति यावत् । एतच्च पुनरप्यनेकभेदम् , देशविरतेश्चित्ररूपत्वात् । न विद्यतेऽगारं गृहं यस्यासावनगारः साधुस्तस्येदमनगारिक सर्वचारित्रसामायिक सर्वविरतिसामायिकमित्यर्थः । इदमपि स्वस्थानेऽनेकभेदमेवेति ॥ २६७३ ॥
श्रुतसामायिकस्यापि संक्षेपतो भेदकथनार्थमाह__अज्झयणं पि य तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥२६७४॥
अधीयते विनयादिक्रमेण गुरुसमीप इत्यध्ययनं सामान्येन श्रुतमिह गृह्यते श्रुतसामायिकमित्यर्थः, तदपि त्रिविधं त्रिभेदम्'सुत्तेत्यादि सूत्रतः, अर्थतः, तदुभयतश्चेत्यर्थः । उपलक्षणत्वात् , अपिशब्दाद् वा सम्यक्त्वसामायिकमप्यौपशमिक-क्षायिक-क्षयोपशमभेदात् त्रिविधं द्रष्टव्यम् । अथ प्रक्रान्तोपोद्धातनियुक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह- 'सेसेसु वीत्यादि प्रस्तुतसामायिकाध्ययनात् शेषेष्वपि चतुर्विंशतिस्तवादिष्वन्येषु चाध्ययनेष्वेषैवोद्देश-निर्देशादिका निरुक्तिपर्यवसानोपोद्घातनियुक्तिर्भवति । एषैव सर्वत्र द्रष्टव्येत्यर्थः । आह-ननूपोद्धातनियुक्तौ सर्वस्यामपि समर्थितायामित्थमतिदेशो दातुं युज्यते, न चेयमद्यापि समर्थ्यते 'भवागरिस| फोसण-निरुत्ती' इति निरुक्तिद्वार एव तस्याः समर्थयिष्यमाणत्वात् । सत्यम् , किन्तूपोद्धातनियुक्तिमध्यमिदम् , मध्ये चातिदेशः कृतः पर्यन्तेऽपि लभ्यते, “मध्यग्रहण आद्यन्तयोग्रहणम्” इति न्यायात् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २६७४ ॥
अथ भाष्यकारः सम्यक्त्वादिसामायिकानां भेदनिरूपणार्थमाह
सामायिकमपि त्रिविधं सम्यक्रवं श्रुतं तथा चारित्रं च । द्विविधमेव चारित्रमगारिकपनगारिकं चैव ॥ २६७३ ॥ २ अध्ययनमपि च त्रिविधं सूत्रेऽर्थे च तदुभय एव । शेषेवप्पध्ययनेषु भवेत्यषैव नियुक्तिः ॥ २६७४ ॥ ३ गाथा १४८५ ।
॥१०६३॥
aadeo
For Personal and Price Use Only
Page #66
--------------------------------------------------------------------------
________________
विशेषा. ॥१०६४॥
सम्मं निसग्गओऽहिगमओ य दसहा तप्पभेयाओ। कारय-रोयग-दीवगमहवा खइयाइयं तिविहं ॥२६७५॥ सुत्त-त्थ-तदुभयाई बहुहा वा सुत्तमक्खरसुयाई । खइयाई तिहा य सामाइयाई वा पंचहा चरणं ॥२६७६॥ वृहद्वत्तिः।
दुविहतिविहाइणाणुव्वयाइं बहु-एगदेसचारित्तं । वीसुं सव्वाइं पुण पजायओऽणंतभेयाइं ॥ २६७७ ॥
व्याख्या- सम्यक्त्वं तावद् निसर्गतोऽधिगमतश्चेत्येवं द्विधा भवति । तत्र निसर्गः स्वभावस्तस्मात् सम्यक्त्वं भवति, यथा नारकादीनाम् , अधिगमस्तीर्थकरादीनां समीपे धर्मश्रवणं तस्मात् सम्यक्त्वं भवतीति प्रतीतमेव, यथा स्कन्दकादीनाम् । अथवा, 'तप्पभेयाउ त्ति' तस्य सम्यक्त्वस्य प्रकृष्टः मूक्ष्मो भेदस्तस्मात् प्रभेदतश्चिन्त्यमानमिदं द्विविधमपि समुदितं दशधा भवति । तत्रौपशमिक-सास्वादन-क्षायोपशमिक-वेदक-क्षायिकभेदाद् निसर्ग पञ्चधा, एवमधिगमसमुत्थमपि पञ्चधैव । तदेवं समुदितं सद् दशधा भवति । अथवा, कारक-रोचक-दीपकभेदात् क्षायिक-क्षायोपशमिको-पशमिकभेदाद् त्रिधा सम्यक्त्वं भवति । तत्र क्षायिकादयो भेदाः प्रतीता एव । कारकादीनां त्वयमर्थः- यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते, सम्यक् करोति च, तत् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वमुच्यते । एतच्च साधूनां द्रष्टव्यम् । यत्तु सदनुष्ठानं रोचयत्येव केवलम् , न पुनः कारयति तद् रोचकम् , यथा श्रेणिकादीनाम् । यत्तु स्वयं तत्त्वश्रद्धानरहित एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्वश्रद्धानं दीपयत्युत्पादयति तत्संबन्धि सम्यक्त्वं दीपकमुच्यते, यथाऽङ्गारमर्दकादीनामिदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवेति । मूत्रा-ऽर्थ-तदुभयभेदात् सूत्र श्रुतसामायिकं त्रिधा भवति । 'अक्खर सण्णी सम्म साइयं खलु सपज्जवसियं च, गमियं अङ्गपविलु' इत्यादिना प्रतिपादितादक्ष| रश्रुता-ऽनक्षरश्रुतादिभेदाद् बहुधा वा श्रुतसामायिकं भवति । चरणं चारित्रसामायिकं पुनः क्षायिकम् , क्षायोपशमिकम् , औपशमिकमित्येवं त्रिधा भवति । यदि वा, सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिक-मूक्ष्मसंपराय-यथाख्यातभेदात् पञ्चधा तद् भवति । यत् त्वणुव्रतायेकदेशविषयं चारित्रं देशविरतिसामायिकमित्यर्थः, तद् बहुधा बहुभेदं भवति । केन? इत्याह- 'दुविहतिविहाइण ति।
१ सम्यक्त्वं निसर्गतोऽधिगमतश्च दशधा तत्प्रभेदात् । कारक-रोचक-दीपकमथवा क्षायिकादिकं विविधम् ॥ २६७५ ॥
सूत्राऽर्थ-तदुभयानि बहुधा वा सूत्रमक्षरधुतादि । क्षायिकादि त्रिधा च सामायिकादि वा पत्रधा चारित्रम् ॥ २५७५ ॥ द्विविध-त्रिविधादिनाणुवतानि बढेक-देशचारित्रम् । विष्वक् सर्वाणि पुनः पर्यायतोऽनन्तभेदानि ।। २६७७॥ २ गाथा ४५४ ।
१०६४॥
For Posod
e
On
Page #67
--------------------------------------------------------------------------
________________
विशेषा० ॥१०६५ ॥
Jain Educators Internat
"दुविहं तिविद्देण पढमओ दुविहं दुविहेण बीयओ होई । दुविहं एक्कविहणं एगविहं चैव तिविहेणं ॥ १ ॥”
इत्यादिग्रन्थप्रतिपादितभङ्गजालेन हेतुभूतेनेत्यर्थः । 'वीसुं ति' एतेषां सामायिकानामेते पूर्वोक्ता भेदा विश्वकैकशश्चिन्त्यमा नानां द्रष्टव्याः । यदा तु सर्वाण्यप्येतानि समुदितानि भेदतश्चिन्त्यन्ते तदा पर्यायतः पर्यायानाश्रित्यानन्तभेदानि द्रष्टव्यानि । संयमण्यामध्यवसायस्थानानामसंख्ये यलो का काशप्रदेशप्रमाणत्वात् एकैकस्य चाध्यवसायस्थानस्यानन्तपर्यायत्वादिति ।। २६७५-७७ ।।
"सेसेसु वि अज्झणेसु' इत्यादेर्व्याख्यानमाह
चैउवीसयत्थयाइसु सव्वज्झयणेसु याणुओगम्मि । एस च्चिय निज्जुत्ती उद्देसाई निरुत्तता ॥ २६७८ ॥ शेषेष्वपि चतुर्विंशतिस्तवादिषु चशब्दादन्येषु च शस्त्रपरिज्ञादिष्वध्ययनेष्वनुयोगे विधीयमान आदावेवैदोद्देशादिका निरुक्त्यन्तोपोद्वातनिर्युक्तिर्द्रष्टव्या ।। इति गाथाचतुष्टयार्थः ।। २६७८ ।।
सांप्रतं 'कस्य सामायिकं भवति ?" इति द्वारे प्रस्तुते यस्य तद् भवति तदभिधित्सया माह
जैस्स सामाणिओ अप्पा संजमे नियमे तवे । तस्स सामाइयं होइ इई केवलिभासियं ॥ २६७९ ॥
जो समोसव्वभूएसु तसेसु थावरेसु य । तस्स सामाइयं होइ इई केवलिभासियं ॥ २६८० ॥
व्याख्या - यस्य सामानिकः संनिहितोऽप्रोषित इत्यर्थः, आत्मा जीवः । क ? । संयमे मूलगुणरूपे, नियम उत्तरगुणात्मके, तपसि - अनशनादिलक्षणे । तस्यैवंभूतस्याप्रमादिनः सामायिकं भवतीत्येवं केवलिभिर्भाषितमिति । तथा, यः समो मध्यस्थ आत्मानमित्र परं पश्यतीत्यर्थः सर्वभूतेषु सर्वप्राणिषु त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु तस्य सामायिकं भवतीत्येतच्च केवलिभिर्भाषितमिति ।। २६७९ ।। २६८० ॥
सांप्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह -
१३४
१ द्विविधं त्रिविधेन प्रथमतो द्विविधं द्विविधेन द्वितीयतो भवति । द्विविधमेकविधेनैकविधं चैव त्रिविधेन ।। १ ।। २ गाथा २६७४ । ३ चतुर्विंशतिस्तवादिषु सर्वाध्ययनेषु चानुयोगे । एषैव निर्युक्तिरुद्देशादिर्निरुक्त्यन्ता ॥ २६७८ ॥
४ यस्य सामानिक आत्मा संयमे नियमे तपसि । तस्य सामायिकं भवतीति केवलिभाषितम् ॥ २६७९ ॥
यः समः सर्वभूतेषु श्रसेषु स्थावरेषु च । तस्य सामायिकं भवतीति केवलिभाषितम् ॥ २६८० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०६५ ॥
ww.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
बृहद्वृत्तिः।
विशेषा ॥१०६६॥
ब
सावज्जजोगंपरिरक्खणट्ठा सामाइयं केवलियं पसत्थं ।
गिहत्थधम्मा परमं ति नच्चा कुज्जा बुहो आयहियं परत्था ॥ २६८१ ॥ सावद्ययोगपरिरक्षणार्थ सामायिक केवलिक परिपूर्ण प्रशस्त पवित्रम् , एतदेव हि गृहस्थधर्मात् परमं प्रधान ज्येष्ठम् , इत्येवं ज्ञात्वा कुर्याद् बुधो विद्वानात्माहितमात्मोपकारकमिह लोके परत्र च । अथवा, परो मोक्षस्तदर्थ कुर्याद् न तु सुरलोकाद्यर्थम् ॥ इति नियुतिरूपकत्रयार्थः ॥ २६८१॥
अथ भाष्यगाथा
केवलियं पडिपुन्नं परमं जेठं गिहत्थधम्माओ । तं हियमिओ परत्था सिवं परं वा तदत्थं वा ॥२६८२॥
गतार्था । नवरं 'तं हियमिओ परत्थ त्ति' तत् सामायिकमात्मनो हितम् । क्व ? इत्याह- इत इहलोके, परत्र परलोके चेति ॥ २६८२ ॥
अथ वक्ष्यमाणगाथायाः प्रस्तावनां कुर्वन् भाष्यकार एवाह'गिहिणा वि सव्ववज्जं दुविहं तिविहेण छिन्नकालं तं। कायव्वमाह सव्वे को दोसो भण्णएणुमई ॥२६८३॥
इह परिपूर्णसामायिककरणशक्त्यभावे संपूर्णसंयमाङ्गीकारभावसामाभावे गृहिणापि गृहस्थेनापि सता तत् सामायिक छिन्नकालं विघटिकादिकालमानोपेतं सर्ववजे सर्वशब्दोच्चारणरहितं द्विविधं त्रिविधेन कर्तव्यमेव । अत्राह परः- सर्वे- सर्वशब्दोच्चारणे को दोषः, येन 'सर्ववर्जम्' इति विशिष्यते ? । भण्यतेत्रोत्तरम्- सर्वशब्दोच्चारणं कुर्वतस्तस्य सावधयोगानुमतिलक्षणो दोषः, तेन हि गृहादिषु प्रागनेक आरम्भाः प्रवर्तिताः सन्ति, तदनुमतिश्च सामायिक तिष्ठतस्तस्यानुवर्तत एव । ततः सर्वसावधयोगनिषेधं कुर्वतो गृहस्थस्य व्रतभङ्ग एव स्यादिति भावः ॥ इति गाथाद्वयार्थः ।। २६८३ ॥ एतदेवाह
सावधयोगपरिरक्षणार्थ सामायिक केवलिकं प्रशस्तम् । गृहस्थधर्मात् परममिति ज्ञात्वा कुर्याद बुध आत्महितं परार्थम् । २६८१॥ २ केबलिक परिपूर्ण परमं ज्येष्ठं गृहस्थधर्मात् । तद् हितमितः परत्र शिवं परं वा तदर्थं वा ॥ २६८२ ॥ ३ गृहिणापि सर्ववजै द्विविधं त्रिविधेन च्छिन्नकालं तत् । कर्तब्यमाह सर्वे को दोषो भण्यतेऽनुमतिः ॥ २६८३ ॥
॥१०६६।।
For Posod
e
On
Page #69
--------------------------------------------------------------------------
________________
विशेषा० ॥१०६७॥
सव्वं ति भाणिऊणं विरई खलु जस्स सब्बिया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च॥२६८४॥
'सव्वं ति' अस्योपलक्षणत्वात् 'सर्व सावद्ययोगं प्रत्याख्यामि त्रिविधं त्रिविधेन' इत्येवं भणित्वाऽभिधाय विरतिः सावद्ययो- बृहद्वात्तिः। गाद् निवृत्तिः खलु यस्य सर्विका सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात् । स सर्वविरतिवादी 'चुक्कड त्ति' नाशयति 'देसं च सव्वं च त्ति' देशविरतिं सर्वविरतिं च, प्रतिज्ञाताकरणात् ॥ इति नियुक्तिगाथार्थः ।। २६८४ ॥
अत्राक्षेप-परिहारौ भाष्यकारः पाहआहाणमई व न सो किं पञ्चक्खाइ त्ति, भन्नइ न सत्तो । पुव्वपउत्तसावज्जकम्मसाइज्जणं मोत्तुं ॥२६८५॥
___ वाशब्दोऽप्यर्थः, आह पर:- ननु यथा सावद्ययोगस्य करण-कारणे तथाऽनुमतिमप्यसौ किमिति न प्रत्याख्याति ? । भण्यतेऽत्रोत्तरम्- नासौ गृही शक्तः समर्थः । किं कर्तुम् ? । मोक्तुम् । किं तत् ? इत्याह- पूर्वमयुक्तस्य माग गृहादिषु प्रवर्तितस्य सावद्यकर्मणः सावद्ययोगस्य 'साइजणं ति' अभिष्वञ्जनं प्रतिबन्धविधानमित्यर्थः । शक्यमेव धनुष्ठान विधीयते नाशक्यम् । पूर्वप्रवृत्ते च सावधयोगे गृहस्थोऽभिष्वङ्ग मोक्तुं न शक्नोति । अतो न सावधयोगानुमतिमसौ प्रत्याख्याति, व्रतभङ्गमसङ्गादिति ॥ २६८५ ॥
पुनरपि पराभिप्रायमाशङ्कय परिहरबाहनणु तिविहं तिविहेणं पच्चक्खाणं सुयम्मि गिहिणो वि । तं थूलवहाईणं न सव्वसावजजोगाणं ॥ २६८६ ॥
ननु गृहस्थस्य सावधयोगानुमतिप्रत्याख्याननिषेधं कुर्वतस्तव श्रुतविरोधः, यतस्खिविधं त्रिविधेन प्रत्याख्यानं श्रुते गृहिणोऽपि 'भणितम्' इति शेषः, तथा च भगवत्यामुक्तम्- "संमणोवासगस्स णं भंते ! पुव्वमेव थूले पाणाइवाए अपच्चक्खाए भवइ, सणं
समिति भणित्वा विरतिः खल यस्य सर्विका नास्ति । स सर्वविरतिवादी नाशयति देशं च सर्वच ॥ २६८५ । ३ आदानुमतिमपि न स कि प्रत्याख्यातीति, भण्यते न शक्तः। पूर्वप्रयुक्तसावद्यकाभिष्वजनं मोक्तुम् ॥ २६८५ ॥ ३ ननु विविध विविधन प्रत्याख्यानं श्रुते गृहिणोऽपि । तत् स्थूलबधादीनां न सर्वसावद्ययोगानाम् ॥ २६८६ ॥
४ श्रमणोपासकस्य भगवन् ! पूर्वमेव स्थूलं प्राणातिपातमप्रत्याख्यातं भवति, स भगवन् ! पश्चात् प्रत्याख्यायमाने किं करोति । गौतम ! अतीतं प्रतिकामति, प्रत्युत्पन्नं संवृणोति, भनागतं प्रत्याख्याति । अतीतं प्रतिक्रामन् किं त्रिविध विविधन प्रतिक्रामति, त्रिविधं द्विविधन प्रतिकामति, विविधमेकविधेन प्रतिकामति, बावदेकविधमेकविधेन प्रतिक्रामति? । गौतम ! त्रिविधं त्रिविधेन प्रतिकामति, यावदेकविधमेकविधेन वा प्रतिकामति ।
१०६७॥
For Personal and
senty
Page #70
--------------------------------------------------------------------------
________________
Ce
विशेषा०
वृहद्वात्तः ।
॥१०६८॥
CHOICE
भंते ! पच्छा पच्चाइक्खमाणे किं करेइ । गोयमा! तीयं पडिक्कमइ, पडुप्पन्न संवरेइ, अणागयं पच्चक्खाइ। तीयं पडिक्कममाणे किं तिविहं तिविहेण पडिक्कमइ, तिविहं दुविहेण पडिकमइ, तिविहं एगविहेण पडिकमइ, जाव एकविहं एकविहेण पडिक्कमइ । गोयमा तिविहं तिविहेण पडिक्कमइ जाव एकविहं एकविहेण वा पडिक्कमइ” । तदेवमिह श्रुते त्रिविधं त्रिविधेनापि गृहस्थस्य प्रत्याख्यानमुक्तम् , तत् कथमस्य निषेधो भवता विधीयते ? इति । सत्यम् , किन्तु त्रिविधं त्रिविधेन श्रुतोक्तं प्रत्याख्यानं स्थूलवध-मृषावादादीनामेव द्रष्टव्यम् , यथा कोऽपि सिंह-सरभ-गजादीनां वधादीनतिबादरांख्रिविधं त्रिविधेन प्रत्याख्याति; न पुनस्तत् सामान्येन सावद्ययोगविषयमवगन्तव्यमिति ॥ २६८६ ॥
अतो विशेषित एव कचिद् विवक्षितसावद्ययोगे त्रिविधं त्रिविधेनापि प्रत्याख्यानमदोषाय भवतीति दर्शयतिजेड किचिंदप्पओयणमप्पप्पं वा विसेसियं वत्थं । पच्चक्खज्ज न दोसो सयंभूरमणाइमच्छ ब्व ॥२६८७॥ जो वा निक्खमिउमणो पडिमं पुत्ताइसंतइनिमित्तं । पडिवज्जेज्ज तओ वा करेज्ज तिविहं पि तिविहेण॥२६८८॥ जो पुण पुव्वारद्धाणुज्झियसावज्जकम्मसंताणो । तदणुमइपरिणई सो न तरइ सहसा नियत्तेउं ॥ २६८९॥
व्याख्या- न विद्यते प्रयोजनं येन तदप्रयोजनं काकमांसादिकं विशषितं वस्त्वाश्रित्य, अप्राप्यं वा मनुष्यक्षेत्राद् बहिर्दन्तिदन्त चित्रकचर्मादिकं किमपि विशिष्टं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधन प्रत्याचक्षीत तदा न कश्चिद् दोपः, यथा कश्चित् स्वयंभूरमणादिमत्स्यानधिकृत्य तद्वधं त्रिविधं त्रिविधेन प्रत्याचष्ट इति। यो वा व्रतं जिघृक्षुः पुत्रसन्तत्यादिनिमित्तं विलम्बमान एकादशी प्रतिमा प्रतिपद्यते तको वाऽसौ त्रिविधं त्रिविधेनापि सावद्ययोगप्रत्याख्यानं कुर्याद् न दोष इति । यः पुनः पूर्वारब्धानुज्झितसावद्यकर्मसंतानस्तदनुमतिपरिणतिं न शक्नोति सहसा निवर्तयितुम् , अतस्त्रिविधं त्रिविधन नासौ प्रत्याख्याति ॥ इति गाथापञ्चकार्थः ॥ २६८७॥ २६८८ ॥ २६८९॥ तथापि गृहस्थसामायिकमपि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वादित्याह
, यदि किशिदप्रयोजनमप्राप्यं वा विशेषितं वस्तु । प्रत्याचक्षीत न दोषः स्वयंभूरमणादिमत्स्यानिव ॥ २६८७ ॥ यो वा निष्कान्तुमनाः प्रतिमा पुत्रादिसंततिनिमित्तम् । प्रतिपयेत सको वा कुर्यात् विविध विविधन ॥ २६८८ ।। पः पुनः पूर्वारब्धानुजितसावधर्मसतानः । तदनुमतिपरिणति स न शक्नोति सहसा निवर्तयितुम् ॥ २६८९ ॥
PROpesolenometeo
१०६८॥
w.janabrary.org
Page #71
--------------------------------------------------------------------------
________________
विशेषा०
॥१०६९।
Jain Educatora Intern
सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा || २६९० || कृते पुनर्गृहस्थसामायिकेऽपि श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वाद् बहुतरकर्मनिर्जरोऽसौ भवतीति भावः । अनेन कारणेन बहुशोऽनेकधा सामायिकं कुर्याद् मध्यस्थो भूयादिति ।। २६९० ।।
मध्यस्थस्यैव लक्षणमाह
जो न विवइ रागे नवि दोसे दोण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सन्धे अमज्झत्था ॥ २६९१ ॥ सुगता, नवरं मध्ये राग-द्वेषयोरन्तराले तिष्ठतीति मध्यस्थः, न रागेण स्पृश्यते, नापि द्वेषेणेति भावः ॥ इति नियुक्तिगाथाद्वयार्थः ।। २६९१ ।।
अथ 'क्व किं सामायिकम् । इति निरूपणार्थ द्वारगाथात्रयमाह -
खेत - दिसि काल-गई भविय- सन्नि - ऊप्तास - दिट्ठि -माहारे । पज्जत्त-सुत्त - जम्म- डिई वेय सण्णा - कसाया -ऽऽउं॥२६९२ ॥ नाणे जोगु-वओगे सरीर-संठाण संघयण-माणे । लेसापरिणामं वेयणा य समुग्धायकम्मे य || २६९३ ॥ निव्वेट्टणमुव्वट्टे आसवकरणं तहा अलंकारं । सयणा-सण-हाणडे चंकमंते य किं कहियं ॥ २६९४ ॥
आसां समुदायार्थः क्षेत्र-दिक्-काल- गति-भव्य-संज्ञि उच्छ्रास-दृष्टि- आहार कानङ्गीकृत्यालोचनीयं 'किं कहियं ति' 'किं कसामायिकम् १' इति संबन्धः; तथा पर्याप्त सुप्त-जन्म-स्थिति-वेद-संज्ञा- कषायाऽऽयूंषि चेति । तथा, ज्ञानं योगो-पयोगो, शरीर-संस्थान-संहनन-मानानि, लेश्यापरिणामं वेदनां समुद्धातकर्म चाश्रित्यालोचनीयं 'किं क सामायिकम् ?' इति । तथा, निवेष्टनोद्वर्तने आश्रवकरर्णम्, तथाऽलङ्कारम्, शयना - Ssसन स्थानस्थांश्चङ्क्रमतश्चाश्रित्य चिन्तनीयं 'किं क सामायिकम् ?' इति || २६९२||२६९३॥२६९४॥
१ सामायिकेतु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २६९० ॥
२ यो न विवर्तते रागे नापि द्वेषे द्वयोर्मध्ये स भवति तु मध्यस्थः शेषाः सर्वेऽमध्यस्थाः ॥ २६९१ ॥
३ क्षेत्र-दिक्-काल-गतीर्भविक-संज्ञि- उच्छ्रास-दृष्ट्या SSहारान् । पर्याप्त सुप्त-जन्म-स्थितीर्वेद संज्ञा- कषाया-ऽऽयूंषि ।। २६९२ ।। ज्ञानं योगो-पयोगौ शरीर-संस्थान संहनन-मानानि । लेश्यापरिणामं वेदनां च समुद्धात कर्म च ।। २६९३ ।। निर्वेष्टन मुद्रर्तनमात्रवकरणं तथाऽलङ्कारम् | शयना-ऽऽसन स्थानस्थश्चकमतश्च किं छ ? ।। २६९४ ।।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥ १०६९॥
Page #72
--------------------------------------------------------------------------
________________
विशेषा०
॥१०७०॥
Jain Educatora Interna
इदानीमवयवार्थ उच्यते । तत्रोर्ध्वलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह
सम्म सुयाणं लाभो उड्ं य अहे य तिरियलोएय । विरई मणुस्सलोए विरयाविरई य तिरिए || २६९५ ॥
सम्यक्त्व श्रुतसामायिकयोर्लाभः प्राप्तिरूर्ध्वं चाधथ तिर्यग्लोके भवति, तत्रोर्ध्वलोके मेरु-सुरलोकादिषु निसर्गतोऽधिगमाद् वा सम्यक्त्व सामायिकस्य, तथा श्रुताज्ञानस्य तत्समकालमेव श्रुतज्ञानतया परिणामात् श्रुतसामायिकस्य च लाभो भवति । एवमधोलोकेऽप्यधोलौकिकग्रामेषु नरकेषु च ये सम्यक्त्वं प्रतिपद्यन्ते तेषां यथोक्तसामायिकद्वयलाभो वक्तव्यः । एवं तिर्यग्लोकेऽपि यथोसामायिकद्वय लाभो वक्तव्यः । इह च त्रिष्वपि लोकेषु यथोक्तसामायिकद्वयं लभ्यत एवेतीत्थमवधारणीयम्, न पुनर्यथोक्तसामायिकद्रयमेव लभ्यत इति यत आह- 'विरई मणुस्सलोए त्ति' तिर्यग्लोकविशेषभूतेऽर्धतृतीयद्वीप समुद्रलक्षणे मनुष्यलोके विरतिः सर्वविरतिसामायिकमपि लभ्यते । इदं चैव लभ्यते नान्यत्रेति द्रष्टव्यम्, मनुष्या एवैतत्प्रतिपत्तारो नान्य इत्यर्थः । क्षेत्रनियमं तु विशिष्ट विद विदन्ति । विरताविरतिश्व देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचिदिति || २६९५ ॥
पुव्वपडिवण्णया पुण तीसु वि लोएसु नियमओ तिन्हं । चरणस्स दोसु नियमा भयणिज्जा उड्ढलोगम्मि || २६९६॥ पूर्वप्रतिपन्नास्तु त्रयाणां सामायिकानां नियमेन त्रिष्वपि लोकेषु विद्यन्ते । चतुर्थस्य सामायिकस्य द्वयोरेवाधोलोक-तिर्यलोकयोः पूर्वप्रतिपन्ना नियमतः सन्ति । ऊर्ध्वलोके पुनर्भाज्याः कदाचिद् भवन्ति कदाचिद् नेति । गतं क्षेत्रद्वारम् || २६९६ ।। अथ दिग्द्वारं प्रतिपिपादयिषुर्दिक्स्वरूपं तावद् निरूपयन्नाह -
नामं ठवणा दविए खेत्त - दिसा तावखेत्त- पण्णवए । सत्तमिया भावदिसा परूवणा तस्स कायव्या || २६९७|| इह नाम- स्थापनादिक, तथा, द्रव्य-क्षेत्रदिक् तापक्षेत्र - प्रज्ञापकविषया दिग् वक्तव्या । तथा, सप्तमी च भावदिग् वक्तव्या । तत्र तस्य नामदिगादिसप्तकस्य प्ररूपणा कर्तव्या ।। इति नियुक्तिगाथाषट्कार्थः ।। २६९७ ।।
अथ नाम-स्थापने क्षुण्णे, द्रव्यदिक्स्वरूपविचारणार्थमाह-
१ सम्यक्त्व- श्रुतयोर्लाभ ऊर्ध्वं चाधश्च तिर्यग्लोके च । विरतिर्मनुष्यलोके विरतावितिश्च तिर्यक्षु ।। २६९५ ॥
२ पूर्वप्रतिपन्नकाः पुनस्त्रिष्वपि लोकेषु नियमतस्त्रयाणाम् । चरणस्य द्वयोर्नियमाद् भजनीया ऊर्ध्वलोके ।। २६९६ ।।
३ नाम स्थापना ये क्षेत्र दिकू तापक्षेत्र- प्रज्ञापकयोः । सप्तमी भावदिक् प्ररूपणा तस्य कर्तव्या | २६९७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०७० ॥
Page #73
--------------------------------------------------------------------------
________________
'तेरसपएसियं जं जहण्णओ दसदिसागिई दव्वं । उक्कोसमणंतपएसियं च सा होइ दवदिसा ॥२६९८॥ विशेषा०
द्रव्यमेव दशदिगुत्थानहेतुत्वाद् दिग् द्रव्यदिक्, द्रव्यप्रधाना द्रव्यविषया वा दिग् द्रव्यदिक् । तत्र जघन्यतस्त्रयोदशप्रदेशिकम.
उत्कृष्टतस्त्वनन्तप्रदेशिकं दशदिगाकृति दशदिक्स्थाननिबन्धनं यद् द्रव्यं सा द्रव्यदिग् भवति । इदमत्र हृदयम्- जघन्यतस्त्रयोदशपदे॥१०७१॥
शावगाढात त्रयोदशप्रदेशिकात , उत्कृष्टतस्त्वसंख्येयप्रदेशावगाढादनन्तप्रदेशिकाद् द्रव्याद् दश दिश उत्तिष्ठन्ति । एतच्च द्रव्यं संपूर्णदशदिगुत्थानकारणत्वाद् द्रव्यदिगुच्यत इति ॥ २६९८ ।।
एतदेव भावयन्नाह-- ऐक्केको विदिसासु मज्झे य दिसासुमायया दो दो । बिंति दसाणुगमण्णे दसदिसमेक्केक्कयं काउं ॥ २६९९ ॥
तं न दसदिसागारं जं चउरस्सं ति तन्न दव्वदिसा। खेत्तदिसट्ठपएसियरुयगाओ मेरुमज्झम्मि ॥ २७००॥
व्याख्या- 'एकेको विदिसासु मज्झे यत्ति' एकः परमाणुमध्येऽवधौ व्यवस्थाप्यते, एकैकस्तु परमाणुश्चतसृष्वपि विदिक्षु स्थाप्यते; To एवमेते पञ्च परमाणवः पञ्चसु प्रदेशेष्ववगाढाः । तथा, 'दिसासुमायया दो दो त्ति' अपरौ च तिसृष्वपि दिक्ष्वायताववस्थितौ द्वौ द्वौ
परमाणू स्थाप्यते । एवमेतत् त्रयोदशप्रदेशिकं स्कन्धरूपत्वेनैकपरिणामापनं त्रयोदशसु नभःप्रदेशेष्ववगाढं दशदिगुत्थानहेतुत्वाद् दशदिक द्रव्यं जघन्यतो द्रव्यदिगुच्यते । अत्र स्थापना
palalalaDIOlea
Leagee
| |•| |•|0|1011
|
|
a
SARAN
त्रयोदशप्रदशिकं यजघन्यतो दादिगाकृति द्रव्यम् । उत्कृष्टमनन्तप्रदेशिकं च सा भवति द्रव्पादिक् ॥ २६९८ ॥ २ एकैको विदिक्षु मध्ये च दिश्वायती द्वौ द्वौ । बुवन्ति दशाणुगमन्ये दशदिक्कमेकैकं कृत्वा ॥ २६९९ ॥
तद् न दशदिगाकारं यच्चतुरखमिति तद् न द्रव्यदिक् । क्षेत्रदिगष्टप्रदेशिकरुचकाद् मेरुमध्ये ॥ २७०० ॥
For Personal and
Use Only
Page #74
--------------------------------------------------------------------------
________________
इह चैकैकपरमाणुस्थाने यदि द्वयणुकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामवगाहना क्रियते तदापि द्रव्यदिगियं भवति विशेषा दशदिगुत्थाननिबन्धनत्वात् । अत उक्तमुत्कृष्टमनन्तप्रदशिकमिति । अस्यापि जघन्यतस्त्रयोदशस्वेव प्रदेशेष्ववगाहः, उत्कृष्टतस्त्वसं
ख्येयेष्वपि ॥ ॥१०७२॥
___ आह- नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलना भवति तद् द्रव्यं दिक्त्वेन विवक्षितम् , तदत्र पृच्छामः- तज्जघन्यतस्त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकरित्यत्र का युक्तिः । अत्रोच्यते- इह मध्ये तावदेकपरमाणुरवधौ व्यवस्थाप्य एव, तमन्तरेण दिग्व्यवस्थायाः कर्तुमशक्यत्वात् । तस्य च चतसृष्वपि दिवेककस्मिन् व्यवस्थापिते पण्णां दिशामेवोन्मीलना भवति, न विदिशाम् , एकस्मात् परमाणोर्विदिगुत्थानाभावात् , षड्दिसंबन्धस्यैव परमाणोरभिधानात् , "एंगपएसोगाढं सत्तपएसा य
से फुसणा" इति वचनात् । यदि हि परमाणोर्विदिसंबन्धः स्यात् तदैकादशप्रदेशव स्पर्शना स्यात् , न सप्तपदेशेति भावः । For अतोऽन्येऽपि चतसृष्वपि दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्त इत्येवमेते नव भवन्ति । न चेत्थमपि विदिगुन्मीलना संपद्यते । ये
ह्यपरेऽपि दिक्षु चत्वारो व्यवस्थापितास्तैः पुनरपि दिश एव उत्तिष्ठन्ति न विदिशः, कोणानामन्तर्निविष्टत्वात् । अतो विदिगुन्मीलनार्थमपरेऽपि चत्वारः कोणेषु व्यवस्थाप्यन्त इति दशदिक्प्रभवं क्षेत्रं जघन्यतस्त्रयोदशभिरेवाणुभिर्भवति, न हीनाधिकैरिति । स्थापनाप्यत्र | परमार्थतश्चेतस्येवावधारणीया । यच्चेह तदुपदर्शनं तद् मुग्धविनेयजनानुग्रहार्थमेवावगन्तव्यम् , यथावदस्या दर्शयितुमशक्यत्वादित्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः- 'बिंति दसाणुगमित्यादि' अन्ये तु व्याख्यातारो दशस्वपि विश्वकैकं परमाणु व्यवस्थाप्य जघन्यतो दशाणुकं द्रव्यं द्रव्यादगिति ब्रुवते । तदेतद् न युक्तम् , यस्माद् दशदिगाकारं दशदिकं द्रव्यमनुयोगवेदिभिश्चतुरस्रमेव दृष्टम् , तच्च पूर्वदर्शितस्थापनानुसारतो भावनीयम् । यत्तु दशाणुकं द्रव्यं दशसु दिक्षु स्थाप्यते तद् वृत्ताकारमेव भवति, अतो-ऽचतुरस्त्रत्वात् तद् द्रव्यादिगू न भवति । किश्च, यद्यवधौ परमाणुन व्यवस्थाप्यते तदा तन्निरपेक्षा दिकल्पना कर्तुं न शक्यते, तव्यवस्थापने वेकादशपरमाणुसंख्यामाप्तेर्दशाणुकत्वहानिः प्राप्नोति । अतो यत् किश्चिदेतदिति । तदेवमुक्ता द्रव्यदिक् ॥
सांप्रतं क्षेत्रदिशमभिधित्सुराह- 'खेतदिसेत्यादि' अथ क्षेत्रदिगुच्यते । सा च मेरुमध्येऽष्टप्रदशिकरुचकाद् भावनीया; तथाहि - तिर्यग्लोकस्य मध्यभागे आयाम-विष्कम्भाभ्यां प्रत्येक रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशपतरौ विद्यते । तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनपतरस्य ये चत्वारो नभःप्रदेशास्तथाऽधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषाम
१ एकप्रदेशावगावं सप्तपदेशा च तस्य स्पर्शना। २. हि रत्नप्रभावृथिव्या मध्य' ।
RSSसमापन समार
P
ROCTO
॥१०७२॥
Jan Education Internadae
For Personal and Price Use Only
walwww.jainabrary.org
Page #75
--------------------------------------------------------------------------
________________
वृहद्वत्तिः।
विशेषा० ॥१०७३||
मष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः पण्णामपि दिशां चतसृणामपि च विदिशां प्रभवो मन्तव्यः; उक्तं च
"अट्ठपएसो रुयगो तिरियलोयस्स मज्झयारम्मि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ १॥" ___अमाच्च रुचकाद् दिशो विदिशश्च यथा प्रभवन्ति तथोच्यते- यथोक्तरुचकाद् बहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नमःप्रदेशौ भवतः, तदअतश्चत्वारः, तत्पुरतः पद्, ततोऽप्यग्रतोऽष्टौ व्योमप्रदेशा इत्येवं द्वयादिव्युत्तरश्रेण्या चतसृष्वपि दिक्षु पृथग नेतव्यम् । तत एताः शकटोद्विसंस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति । एतासां च चतसृणामपि दिशां चतुर्वन्तरालकोणेष्वेकैकनभ-प्रदेशनिष्पना अनुत्तरा यथोत्तरं वृद्धिरहिताश्छिन्नमुक्तावलीसंस्थिताश्चतस्र एव विदिशो भवन्ति । ऊर्ध्वं तु चतुरो नभन्मदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाच्चतुःप्रदेशिकैव रुचकनिभा च चतुरस्रदण्डाकारकैव भवति, अधोऽप्येवंप्रकारा द्वितीयेति; उक्तं च
"पएसाइदुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउरो य अणुत्तरा दोणि ॥ १॥
सगडदिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावलीव चउरो दो चेव य होति रुयगनिभा ॥२॥" अत्र स्थापना
TTER
, अष्टप्रदेशो रुचकस्तियग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवोऽनुदिशाम् ॥1॥ २ द्विप्रदेशादियुत्तरकप्रदेशा अनुत्तरा चैव । चतस्रश्चतस्रश्च दिशश्चतुरश्चानुत्तरे द्वे ॥१॥
शकटोद्विसंस्थिता महादिशो भवन्ति चतस्रः । मुक्तावलीव चतुरोटे एव च भवतो रुचकनिभे ॥२॥
RPORA
॥१०७३॥
For Personal
Page #76
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वात्तः।
॥१०७४॥
आसां च दशानामपि पूर्वादिदिशामेतानि नामानि भवन्ति; तद्यथा
'इंदग्गेइजम्मा य नेरई वारुणी य वायव्वा । सोमा ईसाणा च्चिय विमला य तवा य बोधव्वा ॥१॥
इंदा विजयद्दाराणुसारओ सेसिया पइक्खणओ । अट्ठ वि तिरियदिसाओ उड्ढं विमला तवा चाहो ॥२॥" इदं च गाथाद्वयं भाष्येष्वपि बहु लिखितं दृश्यते, परं प्रक्षेपोऽसौ संभाव्यते, पूर्वटीकायां मूलावश्यकटीकायां चाव्याख्यातत्वात् ॥ इति गाथात्रयार्थः ॥ तदेवमुक्ता क्षेत्रदिक् ॥ २७००॥
इदानीं तापक्षेत्रदिगुच्यते- तत्र तपतीति ताप इह सविता गृह्यते, तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् । सा चानियतेत्याह
जेसिं जत्तो सूरो उएइ तेसिं तई हवइ पुव्वा । तावक्खित्तदिसाओ पयाहिणं सेसियाओ सिं ॥२७०१॥
येषां भरतादिक्षेत्रनिवासिनां पुंसां यतो यस्यां दिशि सूर्य उदेत्युद्गच्छति सा तेषां पूर्वेति व्यपदिश्यते । इह च मूर्यमाश्रित्यैतद्वयपदेशप्रवृत्तेस्तापक्षेत्रदिगियमुच्यते । एतस्याश्च प्रदक्षिणतः शेषा अपि दक्षिणाद्या दिशोऽवगन्तव्याः, तद्यथा-दक्षिणभुजपक्षे दक्षिणा, पृष्ठतः पश्चिमा, वामभुजपक्षे पुनरुत्तरेति ॥ २७०१॥
___ 'पण्णवए त्ति' प्रज्ञापयति सूत्रार्थ प्ररूपयति प्रज्ञापको व्याख्याता तदपेक्षा तमाश्रित्य दिक् प्रज्ञापकदिगुच्यते । तत्स्वरूपनिरूपणार्थमाह
पेण्णवओ जदभिमुहो सा पुव्वा सेसिया पयाहिणओ। अट्ठारस भावदिसा जीवरस गमागमो जेसु ॥२७०२॥
प्रज्ञापको यदभिभुखः सूत्रार्थ कथयति सा पूर्वा, शेषास्तु दक्षिणाद्याः पूर्ववत प्रदक्षिणतो वाच्याः। अथ सप्तमी भावदिशमभिधित्सुराह- 'अट्ठारसेत्यादि' येषु पृथिव्यादिस्थानेषु कर्मपरतन्त्रस्य जीवस्य गमा-ऽऽगमौ संपद्यते सा भावदिगुच्यते। सा पुनरष्टादशभेदा भवतीति ॥ २७०२॥
ऐन्द्री आझेयी यामी च नैकरती घारुणी च वायव्या । सौमीशान्येव विमला च तपा च बोद्धव्या ॥१॥ ऐन्द्री विजयद्वारानुसारतः शेषिकाः प्रदक्षिणतः । अष्टापि तियेग्दिश ऊर्व विमला तपा चाधः ॥ २॥ २ येषां यतः सूर उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रदक्षिणं शेषिका अस्याः ॥ २७०१॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वा शेषिकाः प्रदक्षिणतः । अष्टादश भावदिशो जीवस्य गमा-ऽऽगमी येषु ॥ २७०२ ॥
॥१०७४॥
Jan E
inema
For Personal and Price Use Only
Page #77
--------------------------------------------------------------------------
________________
विशेषा
॥१०७५
तानेव भावदिग्भेदान् दर्शयति
पुढवि-जल-जलण-वाया मूला-खंध-ग्ग-पोरबीया य। बि-ति-चउ-पंचिंदिय-तिरिय-नारगा-देवसंघाया॥२७०३||
संमुच्छिम-कम्मा-ऽकम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ॥२७०४॥
व्याख्या-पृथिवी-जल-ज्वलन-वायवः, वनस्पतिभेदास्तु बीजशब्दस्य प्रत्येकमभिसंबन्धाद् मूलं बीजं येषां ते मूलबीजा उत्पलकन्दलादयः, स्कन्धो बीजं येषां ते स्कन्धवीजाः शल्लक्यादयः, अगं बीजं येषां तेऽग्रवीजाः कोरण्टकादयः, पर्व बीज येषां ते पर्वबीजा इक्ष्वादयः । द्वि-त्रि-चतुरिन्द्रियाः कृमि-कीटक-भ्रमरादयः, पश्चेन्द्रियास्तु मीन-मकर-शरभ-सिंह-गो-महिष्य-जा-हंस-चक्रवाकादितिर्यक्संघाताः, नारकसंघाताः, देवसंघाताः। मनुष्यभेदास्तु संमूर्छजाः, कर्मभूमिजाः, अकर्मभूमिजाः, अन्तीपजाश्चेति एवमष्टादशविधा भावतः पृथिव्यादिपर्यायतः परमार्थतो वा भावदिग् भवति । कुतः ? इत्याह- 'दिस्सइ जमित्यादि' यद् यस्मात् 'अमुकोऽयं पृथिवीकायिकः, अप्कायिको वा' इत्यादिभिः पयायैः संसारी जीवो नियतं नैयत्येन दृश्यते व्यपदिश्यत एताभिः पृथिव्यादिपर्यायरूपाभिर्दिभिर्हेतुभूताभिः । तत एता एव भावदिशः॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २७०३ ॥ २७०४ ॥
अथ भाष्यकारो वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाह
खेत्तदिसासुं पगयं सेसदिसाओ पसंगओऽभिहिया । संभवओ वा वच्चं सामइयं जत्थ जं हुज्जा ॥२७०५॥ इह दिग्द्वारे विचार्यमाणे रुचकादारभ्य या- पूर्वादिका दिशः प्ररूपितास्ताभिरेवेह प्रकृतं प्रयोजनम् , शेषास्तु नाम-स्थापनादिका दिशो दिक्साम्यात् प्रसङ्गतोऽभिहिताः । यदिवा, अशेषदिशा मध्ये यस्यां दिशि यत् सामायिक संभवति तदभ्यूह्य वाच्यम् , मूलावश्यकाद् वाऽवसेयम् ॥ इति गाथार्थः ॥ २७०५॥ ___ 'इह क्षेत्रदिग्भिः प्रयोजनम्' इत्युक्तम् , किं पुनस्तत् ? इत्याह---
, पृथिवी-जल-ज्वलन-वायवो मूल-स्कन्धा-ऽन-पर्ववीजाश्च । द्वि-त्रि-चतुष्पञ्चेन्द्रिय-तियग्-नारक-देवसंघाताः ॥ २७०३ ॥
संमूर्षिछम-कर्मा-ऽकर्मभूमिगनरास्तथान्तरद्वीपाः | भावदिग् रश्यते यत् संसारी नियतमेताभिः ।।२००४ ॥ २ क्षेत्रदिभिः प्रकृतं शेषदिशः प्रसङ्गतोऽभिहिताः । संभवतो वा वाच्यं सामायिकं यत्र यद् भवेत् ॥ २७१५ ॥
१०७५
For Personal and
Use Only
Page #78
--------------------------------------------------------------------------
________________
पुव्वाइयासु महादिसासु पडिवजमाणओ होइ । पुवपडिवण्णओ पुण अण्णयरीए दिसाए उ ॥२७०६॥ विशेषा.
पूर्वाद्यासु शकटोद्विसंस्थितासु पूर्वोक्तासु चतसृषु महादिक्षु विवक्षिते काले चतुर्णामपि सामायिकानां प्रतिपद्यमानको भवति, GENERI तत्संभवस्तास्वस्ति, न पुनर्भवत्येव, कदाचित् तस्य तासु भवनात् कदाचिदभवनादिति । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव ॥ इति नियुक्तिगाथार्थः ॥ २७०६ ॥
ऊर्ध्वा-धोदिग्द्वये विदिक्षु च तर्हि का वार्ता ? इत्याशक्य भाष्यकारः प्राह--
छिण्णावलि-रुयगागीदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसिजा ॥२७०७॥
एकमदेशिकत्वेन च्छिन्नमुक्तावलीकल्पासु चतसृष्वपि विदिक्षु 'रुयगागि त्ति' रुचकाकारयोः प्रत्येकं चतुष्पदेशिकयोरू;ऽधोदिशोश्च 'सामाइयं न त्ति' सर्वमपि सामायिकं संपूर्ण न 'लभ्यते' इति शेषः । कुतः ? इत्याह-'जं तास्वित्यादि' यद् यस्मात् तासु शुद्धासु केवलासु पदस्खपि जीवः संपूर्णो नावगाहते, तस्य जघन्यतोऽप्यसंख्येयप्रदेशावगाहित्वात् , एतासां चैकप्रदेशिकत्वेन चतुष्पदेशिकत्वेन चैतावत्प्रमाणावगाहासंभवात् । इतस्ततः संचरणादौ पुनः सामायिकवाजीवस्ताः षडपि देशतः स्पृशेद् न विरोधः ॥ इति । गाथार्थः ॥ उक्तं दिग्द्वारम् ।। २७०७ ॥
सांप्रतं कालद्वारमभिधित्सुराह--
सम्मत्तस्स सुयस्स य पडिवत्ती छविहे वि कालम्मि। विरइं विरयाविरइं पडिवज्जइ दोसु तिसु वावि ॥२७०८॥
सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधेऽपि सुषमदुःषमादिके काले संभवति । पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव । विरतिं समग्रचारित्रलक्षणां तां, तथा, विरताविरतिं देशचारित्रात्मिकां प्रतिपद्यते कश्चिदुत्सर्पिण्या द्वयोः कालयोः दुःषमसुषमायां, सुषमदुःषमायां चेति; अवसर्पिण्यां तु त्रिषु कालेषु सुषमदुम्पमायां, दुःषमसुषमायाम् , दुःषमायां चेति । पूर्वपतिपन्नस्त्विह विद्यत एव । अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव संभवति । प्रतिभागकालेषु तु त्रिषु सम्यक्त्व-श्रुतयोः , पूर्वादिकासु महादिक्षु प्रतिपद्यमानको भवति । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि तु ॥ २७०६ ॥
॥१०७६॥ २ छिनावली-रुचकाकृतिदिक्षु सामायिकं न यत् तासु । शुद्धासु नावगाहते जीवस्ताः पुनः स्पृशेत् ॥ २७.०॥ ३ सम्यक्त्वस्य धुतस्य च प्रतिपत्तिः पतिधेऽपि काले । विरतिं विरताविरति प्रतिपद्यते इयोस्तिसृषु वापि ॥ २७०८ ॥
For Personal
Use Only
Page #79
--------------------------------------------------------------------------
________________
विशेषा
॥१०७७
प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपवस्तु विद्यत एव । बाह्यद्वीप-समुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चरणस्यापि बृहद्वात्तिः। नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः संभवति ॥ इति नियुक्तिगाथार्थः ॥ २७०८ ॥
अथ भाष्यम्तैइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीए दोसुं तु । नोउस्सप्पुसप्पिणिकाले तिसु सम्म-सुत्ताई ॥२७०९॥
पलिभागम्मि चउत्थे चउबिहं चरणवज्जियमकाले । चरणं पि हुज्ज गमणे सव्वं सव्वत्थ साहरणे ॥२७१०॥
व्याख्या- 'तइयाइसु तिसु ओसप्पिणीए त्ति' अवसर्पिण्यां तृतीयादिषु त्रिषु कालेषु सुषमदुःषमादिषु त्रिध्वरकेवित्यर्थः 'सर्वविरति-देशविरतिसामायिकयोः प्रतिपत्ता लभ्यते' इत्यध्याहारः। पूर्वप्रतिपन्नस्त्विह चतुर्णामस्त्येव । एवमुत्तरत्रापि पूर्वप्रतिपन्नो यथासंभवमभ्यूह्य वक्तव्य इति । 'उस्सप्पिणीए दोसु ति' उत्सर्पिण्यां पुनयोर्दुःषमसुषमा-सुषमदुःषमालक्षणयोः कालविशेषयोस्तत्मतिपत्ता प्राप्यते । 'नो इत्यादि' इह देवकुरू-त्तरकुरुषु सुषमसुषमाप्रतिभागः, हरिवर्ष-रम्यकेषु सुषमाप्रतिभागः, हैमवतै-रण्यवतेषु सुषमदुःषमाप्रतिभागः, पञ्चसु महाविदेहेषु दुःषमसुषमाप्रतिभागः । इह चतुर्वपि स्थानेपृत्सर्पिण्य-वसर्पिण्यभावाद् नोउत्सर्पिण्यवसर्पिणीकालोऽयमभिधीयते, यथाक्रमं च सुषमसुषमादिभिः कालविशेषैः सह प्रतिभागस्य सादृश्यस्य विद्यमानत्वाच्चत्वारः सुषमसुपमादयः प्रतिभागा एते भण्यन्ते । तदस्मिन् प्रतिभागचतुष्टयलक्षणे नोउत्सर्पिण्यवसर्पिणीकाले चिन्त्यमाने 'तिसु त्ति' आयेषु सुषमसुषमाप्रतिभागादिषु त्रिषु प्रतिभागेषु द्वे सम्यक्त्व-श्रुतसामायिके जीवः प्रतिपद्यते । 'पलिभागम्मि चउत्थे चउब्विहं ति' महाविदेहेषु चतुर्थे दुःपमसुषमाप्रतिभागे चतुर्विधमपि सामायिक प्रतिपद्यते । 'चरणवज्जियमकाले त्ति' अकाले कालाभावे बाह्यद्वीप-समुद्रेषु चरणवर्जितमाचं सामायिकत्रयं मत्स्यादयः प्रतिपद्यन्ते । 'चरणं वि हुज गमणे त्ति' नन्दीश्वरादौ विद्याचारणादीनां गमने चरणमपि पूर्वप्रतिपन्नं सर्वविरतिसामायिकमपि भवेदित्यर्थः । 'सवं सम्वत्थ साहरणे ति देवादिना तु संहरणं प्रतीत्य सर्वं चतुर्विधर्मपि सामायिकं सर्वत्र निःशेषेऽपि काले प्राप्यते ॥ इति गाथाद्वयार्थः । गतं कालद्वारम् ॥ २७०९ ॥ २७१०॥
SE१०७७|| तृतीयादिषु त्रिववसर्पिण्यामुत्सर्पिण्या योस्तु । नोउत्सर्पिण्यवसर्पिणीकाले त्रिषु सम्यक्त्वश्रुते ॥ २७.५ ॥ प्रतिभागे चतुर्थे चतुर्विध चरणवर्जितमकाले । चरणमपि भवेद् गमने सर्व सर्वग्न संहरणे ॥ २७१० ॥
For Personal and
Use Only
Page #80
--------------------------------------------------------------------------
________________
गतिदारं विभणिपुरासम्मत्तमुयस्स होइ पधुनसामाणिकपोनियमतित्यतिपत्तरिहै, नात्यातर, पूर्वपति, पूर्वप्रतिपचार
विशेषा०
॥१०७८॥
इदानी गतिद्वारं विभणिपुराहचउसु वि गईसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसु होइ विरई विरयाविरई य तिरिएसु ॥२७११॥
चतसृष्वपि नारक-तिर्यग्-नरा-ऽमरगतिषु सम्यक्त्व-श्रुतसामायिकयोनियमात् प्रतिपत्तिर्भवति, न पुनर्न भवतीत्येवं नियमो द्रष्टव्यः, भवत्येव सदैव तत्प्रतिपत्तिरित्येवं तु न नियमः, कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमाणत्वादिति । पूर्वप्रतिपबास्तु सदैव लभ्यन्त इति । तथा, मनुष्येषु प्रतिपत्तिमङ्गीकृत्य भवति विरतिश्चारित्रात्मिका, नान्यगतिषु, पूर्वप्रतिपन्नास्तु तस्याः सदैवेह विद्यन्त इति । विरताविरतिश्च देशविरतिस्तिर्यक्षु 'भवति' इत्यनुवर्तते, इहापि संभवतस्तत्मतिपत्तिद्रष्टव्या, पूर्वप्रतिपन्नास्तु सदैव सन्तीति ॥ २७११॥
अथ भव्य-संज्ञिद्वारद्वयमभिधातुमाहभवसिद्धिओ य जीवो पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्णि-मीसए सण्णि पडिवजे॥२७१२॥
भवा भाविनी सिद्धिर्यस्यासौ भव्यसिद्धिको भव्यो जीवः, स चतुर्णा सामायिकानामन्यतरत् सामायिक प्रतिपद्यते । इदमुक्तं भवति- कदाचित् सम्यक्त्व-श्रुतसामायिके प्रतिपद्यते, कदाचिद् देशविरतिम् , कदाचित् सर्वविरतिमपि प्रतिपद्यत इति । पूर्वप्रतिपबास्तु नानाभव्याश्चतुर्णामपि सामायिकानां सदैव लभ्यन्त इति । एवं संज्यपि चतुर्णामपि सामायिकानां कदाचित् किश्चित् प्रतिपद्यते । तथाचाह- 'सण्णि पडिवज्जे त्ति' पूर्वप्रतिपन्नास्तु संज्ञिनोऽपि भव्यवत् सदैव प्राप्यन्त इति । 'पडिसेहो इत्यादि' पूर्वपतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य चतुर्णामपि सामायिकानां प्रतिषेधः कार्यः। क ? इत्याह- असंज्ञिनि, मिश्रके, अभव्ये च "सिद्धे नो सण्णी, नो असण्णी; नो भव्वे, नो अभब्वे" इति वचनाद् मिश्रकः सिद्धोऽभिधीयते । ततश्चैते त्रयोऽप्यसंज्य-भव्य-मिश्रकाश्चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानका लभ्यन्त इति भावार्थः । पुनःशब्दादसंज्ञी सास्वादनमाश्रित्य सम्यक्त्व-श्रुतसामायिकयोः पूर्वप्रतिपन्नो भवेदिति द्रष्टव्यम् , तथा मिश्रोऽपि भवस्थकेवली सम्यकत्व-चारित्रसामायिकयोः पूर्वप्रतिपन्नो
. चतसृष्वपि गतिषु नियमात् सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः । मनुजेषु भवति विरतिर्विरताविरतिश्च तिर्यक्षु ॥ २७११॥ २ भवसिद्धिका जीवः प्रतिपद्यते स चतुर्णामन्यतरत् । प्रतिषेधः पुनरसंज्ञि-मिश्रकयोः संशी प्रतिप घेत ॥ २७१२ ॥ ३ सिद्धो नो संज्ञी, नो असंशी, नो भव्यः, नो अभव्यः ।
१०७८॥
For Personal and Pre Use Only
Page #81
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वत्तिः ।
॥१०७९॥
भवेदित्यपि दृश्यम् । अयं च न संज्ञी नाप्यसंज्ञीति मिश्रता द्रष्टव्या । आह- यद्येवं सिद्धोऽपि सम्यक्त्वसामायिकस्य पूर्वप्रतिपन्नो लभ्यते, अतोऽस्यापि किमिति सर्वसामायिकनिषेधः क्रियते ? । सत्यम् , किन्तु सम्यक्त्ववर्ज सामायिकत्रयं संसारस्थानामेवं | संभवति, तत्साहचर्यात् सम्यक्त्वसामायिकमपि संसारिणां संवन्धि विचार्यते, तथाभूतं तु सिद्धे नास्तीति निषिध्यत इत्यदोषः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७१२॥
पुनःशब्दस्य व्याख्यानं भाष्यकारोऽप्याहपुणसहादसण्णी सम्म-सुए होज्ज पुव्वपडिवन्नो । मीसो भवत्थकाले सम्मत्त-चारित्तपडिवन्नो ॥ २७१३ ॥ गतार्था ।। २७१३ ॥ अथोच्छासनिःश्वासक-दृष्टिद्वारद्वयाभिधित्सया पाहऊसासय-नीसासय मीसे पडिसेहो दुविहपडिवण्णो। दिट्ठी य दो नया खलु ववहारो निच्छओ चेव ॥२७१४॥
उच्छ्वासितीत्युच्छ्वासकः, निःश्वसितीति निःश्वासक आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः । स चतुर्णामपि सामायिकानां पतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येव' इति वाक्यशेषः । मिश्रः खल्वानापानपर्याप्त्यपर्याप्तो भण्यते । तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः संभवतीति भावना। 'दुविहपडिवण्णो त्ति' स एव द्विविधस्य सम्यक्त्व-श्रुतसामायिकस्य प्रतिपन्नः पूर्वप्रतिपन्नो भवति देवादिर्जन्मकाल इति । अथवा मिश्रः सिद्धः, तत्र चतुर्णामपि सामायिकानां पूर्वोक्तयुक्तरुभयथापि प्रतिषेधः । 'दुविहपडिवण्णो त्ति' इह मिश्रः शरीररहितत्वाद् नोउच्छ्वास-निश्वासकत्वेन शैलेशीगतोऽयोगिकेवली गृह्यते, स द्विविधस्य सम्यक्त्वचारित्रसामायिकस्य पूर्वप्रतिपन्नो भवति । दृष्टौ विचार्यमाणायां द्वौ नयौ खलु विचारकौ- व्यवहारो निश्चयश्चैव । तत्राद्यस्य यथा पतिज्ञानविचारेऽज्ञानी ज्ञान प्रतिपद्यते, तथेहाप्यसामायिकी- असामायिकवान् सामायिक प्रतिपद्यते, तथाऽसामयिकी दीर्घकालिकी तत्यतिपत्तिः । द्वितीयस्य तु यथा ज्ञानी ज्ञान प्रतिपद्यते तथात्रापि सामायिकी सामायिकवान् सामायिक प्रतिपद्यते, सामायिकी च तत्मतिपत्तिः, क्रियाकाल-निष्ठाकालयोरभेदात् ॥ इति नियुक्तिगाथार्थः ॥ २७१४ ॥
पुनःशब्दादसंज्ञी सम्यक्त्व-श्रुतयोर्भवत् पूर्वप्रतिपन्नः । मिश्रो भवस्थकाले सम्पकत्व-चारित्रप्रतिपन्नः ॥ २७१३॥ २ उच्छ्वासक-निःश्वासको मिश्रे प्रतिषेधो द्विविधप्रतिपन्नः । दृष्टौ च द्वौ नयी खलु व्यवहारो निश्चयश्चैव ॥ २७॥
॥१०७९॥
SERI
For Personal and
Use Only
Page #82
--------------------------------------------------------------------------
________________
विशेषा०
॥१०८०॥
मिश्रशब्दभावार्थ व्यवहार- निश्चयनयमतविचारं च भाष्यकारोऽप्याह
सोनोउस्सासनीसासो तेहिं जो अपज्जत्तो । हुज्ज पवण्णो दोन्नि उ सेलेसिगओ चरितं च ॥ २७१५ ॥ पढमस्सासामइगी पडिवज्जइ बिइयगस्स सामइगी । ववहार- निच्छयमयं नेयं मइनाणलाभो व्व ॥ २७१६ ॥
व्याख्या - इह मिश्रो नोउच्छ्रासक-निःश्वासकोऽयोगिकेवली गृह्यते । तथा, ताभ्यामुच्छ्रासनिःश्वासाभ्यामपर्याप्तकवेह मिश्रः । स चापर्याप्तको देवादिर्जन्मकाले द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य पूर्वप्रतिपन्नो लभ्यते । यस्तु नोउच्छ्वासक - निःश्वासको मिश्रः शैलेशीगतोऽयोगिकेवली, स चारित्रसामायिकं चशब्दात् सम्यक्त्वसामायिकं चाश्रित्य पूर्वप्रतिपन्नः प्राप्यत इति । दृष्टौ नयविचारे प्रथमस्य व्यवहारनयस्यासामायिकी असामायिकवान् सामायिकं प्रतिपद्यते, द्वितीयस्य तु निश्चयनयस्य सामायिकी सामायिकवान् सामायिकं प्रतिपद्यत इत्येवमादि व्यवहार- निश्चयनयमतं मतिज्ञानलाभ इवात्रापि विज्ञेयम् ।। इति गाथाद्वयार्थः ।। २७१५ ।। २७१६ ॥
अथाहारक- पर्याप्तद्वारद्वयमाह -
आहारगो उ जीवो पडिवज्जइ सो चउण्हमण्णयरं । एमेव य पज्जत्तो सम्मत्त सुए सिया इयरो ॥२७१७॥
आहारयतीत्याहारकस्तु यो जीवः स चतुर्णां सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवः पद्भिः पर्याप्तिभिः पर्याप्तोऽप्येवमेव चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव । 'सम्मत्त-सुए सिया इयरो ति' इतरोऽनाहरको पर्याप्तकथ तत्रानाहारकोsपान्तरालगतौ सम्यक्त्व श्रुते अङ्गीकृत्य स्याद् भवेत् 'पूर्वप्रतिपन्नः, प्रतिपद्यमानस्तु नैव' इति वाक्यशेषः । केवली तु समुद्धात - शैलेश्यवस्थायामनाहारको दर्शन-चरण- सामायिकद्वयस्य पूर्वप्रतिपन्नो लभ्यते, अपर्याप्तोऽपि सम्यक्त्व श्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्नः ॥ इति निर्युक्तिगाथार्थः ॥ २७१७ ॥
अत्र भाष्यम् -
१ मिश्रोनो उच्छ्वासकनिःश्वासस्ताभ्यां योऽपर्याप्तः । भवेत् प्रपन्नो द्वे तु शैलेशीगतश्चरित्रं च ॥ २७१५ ॥
प्रथमस्या सामायिकी प्रतिपद्यते द्वितीयस्य सामायिकी व्यवहार- निश्चयमतं ज्ञेयं मतिज्ञानलाभ इव ॥ २७१६ ॥ २ आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत् । एवमेव च पर्याप्तः सम्यक्त्व श्रुतयोः स्यादितरः ॥ २७१७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०८०॥
Page #83
--------------------------------------------------------------------------
________________
Receolacsca
बदत्तिः।
पुवपवण्णोऽणाहारगो दुगं सो भवंतरालम्मि । चरणं सेलेसाइसु इयरो त्ति दुगं अपजत्तो ॥ २७१८ ॥ विशेषा. गतार्था, नवरं 'चरण सेलेसाइसु त्ति' आदिशब्दात् समुद्धातपरिग्रहः । ततश्च शैलेश्यां समुद्धाते च केवल्पनाहारकश्चरणस्योप
लक्षणत्वात् सम्यक्त्वसामायिकं चारित्रसामायिकं चाश्रित्य पूर्वप्रतिपन्नः प्राप्यते । इतरस्त्वपर्याप्तको देवादिजन्मकाले सम्यक्त्व श्रुतलक्षण॥१०८१॥ सामायिकद्विकमाश्रित्य पूर्वप्रतिपन्नो लभ्यत इति ॥ २७१८ ॥
सांप्रतं सुप्त-जन्मद्वारद्वयव्याचिख्यास येदमाह
निदाइ भावओवि य जागरमाणो चउण्हमण्णयरं । अंडयं तह पोय-जरो-ववाइ दो तिणि चउरो वा॥२७१९॥
इह सुप्तो द्विविधः- द्रव्यसुप्तः, भावमुप्तश्च । एवं जाग्रदपीति । तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्तु मिथ्यादृष्टिः। तथा द्रव्य जागरो निद्रारहितः, भावजागरः सम्यग्दृष्टिः । तत्र निद्रया भावतोऽपि च जाग्रचतुर्णा सामायिकानामन्यतरत् प्रतिपद्यते । 'पूर्वप्रति
पन्नस्त्वस्त्येव' इत्यध्याहारः । अपिशब्दो विशेषणे । किं विशिनष्टि ।। भावजागरः सम्यग्दृष्टि आद्यसामायिके प्रतीत्य पूर्वप्रतिपन्न KO एव व्यवहारनयमतेन भवेत् , निश्चयनयमतेन तु तत्प्रतिपत्तापि भवति । चरणं देशविरतिं चाश्रित्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च | भवति । निद्रासुप्तस्तु चतुर्णामपि प्रतिपनो भवति, न तु प्रतिपद्यमानकः, निद्रासुप्तस्य तथाविधविशुद्धयादिसामग्यभावात् । भावसुप्तस्तूभयविकलः, तस्य मिथ्यादृष्टित्वात : वक्ष्यति च- "मिच्छो उ भावसुत्तो न पवजई" इति । अथवा, नियमतो निश्चय-व्यवहारनयाभिप्रायात् स भावसुप्तः सम्यक्त्व-श्रुतसामायिकद्वयप्रतिपत्तिकाले सम्यग्दृष्टिा मिथ्यादृष्टिाऽभिहितः; तथा च वक्ष्यते- 'सोऽहवा नयमयाओ, सम्मो वा मिच्छो वा निच्छय-ववहारओऽभिहिओ' इति । इदमुक्तं भवति-निश्चयनयस्य सम्यग्दृष्टिः सम्यक्त्वं प्रतिपद्यते, व्यवहारनयस्य तु मिथ्यादृष्टिः सम्यक्त्वं प्रतिपद्यते । अतो व्यवहारनयमतेन भावसुप्तो मिथ्यादृष्टिः सम्यक्त्वादिसामायिकद्वयस्य प्रतिपत्ता लभ्यत इति । जन्म चतुर्विधम्- अण्ड जम् , पोतजम् , जरायुजम् , औपपातिकं चेति । तत्राण्डजा हंसादयः, पोतना हस्त्यादयः, जरायुजा मनुष्याः, औपपातिका देव-नारकाः । एतेषां यथासंभवं द्वे, त्रीणि, चत्वारि वा सामायिकानि भवन्ति । तत्र हंसादयो द्वे त्रीणि वाऽऽद्यसामायिकानि कदाचित् प्रतिपद्यन्ते पूर्वप्रतिपन्नास्त्वेषां ते नियमतः सन्येव । एवं पोतजा हस्त्यादयोऽपि वक्तव्याः ।
॥१०८१॥
Paneer
p esaas
पूर्वप्रपन्नोऽनाहारको द्विकं स भवान्तराले । चरणं शलेश्यादिवितर इति हिकमपर्याप्तः ॥ २७१८॥ २ निद्या भावतोऽपि च जागच्चतुर्णामन्यतरत् । अण्ड तथा पोत-जरो-पपाता दे त्रीणि चत्वारि वा ॥ २७१९॥ ३ गाथा २७२१ ।
Jain Educationa.Inte
For Personal and Price Use Only
aalaww.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
वृहद्वत्तिः ।
जरायुजास्तु मनुष्याश्चत्वार्यपि सामायिकानि प्रतिपद्यन्ते, पूर्वप्रतिपन्नास्तु तेषां नियमतः सन्ति । देव-नारकाः पुनराये द्वे सामाविशेषायिक प्रतिपद्यन्ते. प्रतिष
यिके प्रतिपद्यन्ते, प्रतिपन्नास्त्वस्य सामायिकद्वयस्य ते नियमतः सन्ति । इह चमूलावश्यकनियुक्त्यामेवं पाठो दृश्यते- “अंडज-पोयज-
जराउय तिग-तिग-चउरो भवे कमसो" इति; टीकायां तु तत्रैवं व्याख्यानमभिवीक्ष्यते- जन्म त्रिविधम्- अण्डज-पोतज-जरायुजभेद॥१०८२॥
भिन्नम् । तत्र यथासंख्यं 'तिग-तिग-चउरो भवे कमसो' । ततोऽण्डजादीनां त्रयाणामपि व्याख्याने कृते पश्चाद् व्याख्यातम् - 'औ. पपातिकास्तु प्रथमयोयोरेव' इति । भाष्यटीकाकृताऽप्येतद् मूलावश्यकटीकागतं सर्व प्रायस्तदवस्थमेव लिखितम् । भाष्ये तु गाथायामप्यौपपातिकानामुपादानं कृतं दृश्यते । ततोऽस्या गम्भीरोक्तेः समाधानं बहुश्रुता एव विदन्ति । अस्माभिस्तु यथा भाष्ये दृष्टं तथा व्याख्यातम् , संगतमसंगतं वेति पुनस्त एव जानन्ति ।। इति नियुक्तिगाथार्थः ॥ २७१९ ॥
अथ भाष्यव्याख्यानम्सम्मविट्ठी किर भावजागरो दुण्णि पुवपडिवन्नो । होज्ज पडिवज्जमाणो चरणं सो देसविरई च ॥ २७२० ॥ मिच्छो उ भावसुत्तोन पवज्जइ सोऽहवा नयमयाओ। सम्मो वा मिच्छो वा निच्छय-ववहारओऽभिहिओ॥२७२१॥ चउरो जराउजम्मे हुज्ज पवण्णो पवज्जमाणो वा । सेसे तिन्नि पवण्णो दोण्णि त ओवा पवज्जेज्ज ॥ २७२२ ॥
तिस्रोऽप्युक्तार्था एवेति । नवरं 'सेसे तिन्नि पवण्णो इत्यादि' इह शेषग्रहणेनाण्डज-पोतजलक्षणं जन्मद्वयमेव गृह्यते, औपपातिकास्तु पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्चाद्ययोयोरेव भवन्तीति द्रष्टव्यमिति ॥ २७२०॥२७२१॥२७२२ ॥
अथ स्थितिद्वारमाहउक्कोसयट्ठिईए पडिवज्जते य नत्थि पडिवण्णो । अजहण्णमणुक्कोसे पडिवज्जे यावि पडिवण्णे ॥२७२३॥
PERCISE
DIGIRRIAGIRIODictioIRRORNINGHARSHAN
१ अण्डजाः पोतजा जरायुजास्त्रीणि त्रीणि चत्वारि भवेयुः क्रमशः । २ सम्यग्दृष्टिः किल भावजागरो द्वे पूर्वप्रतिपन्नः । भवेत् प्रतिपद्यमानश्चरणं स देशविरतिं च ॥ २७२०॥ मिथ्यस्तु भावसुप्तो न प्रपद्यते सोऽथवा नयमतात् । सम्यग् वा मिथ्या वा निश्चय-व्यवहारतोऽभिहितः ॥ २७२१ ॥
चत्वारि जरायुजन्मनि भवेत् प्रपन्नः प्रपञ्चमानो वा । शेषस्त्रीणि प्रपन्नो द्वे ते औपपातिका प्रपद्येरन् ॥ २७२२ ॥ ३ उत्कृष्टस्थिती प्रतिपद्यमानश्च नास्ति प्रतिपन्नः । अजघन्यानुस्कृष्ट प्रतिपयेत चापि प्रतिपन्नः ॥ २७२३ ।।
AC१०८२॥
Jan Education Intema
For Personal and Price Use Only
Page #85
--------------------------------------------------------------------------
________________
विशेषा०
।।१०८३
Bamoole
आयुर्वर्जानां ज्ञानावरणादिकर्मणां त्रिंशत्सागरोपमकोटीकोव्यादिकायामुत्कृष्टस्थितौ वर्तमानो जीवश्चतुणीमपि सामायिकानां न प्रतिपद्यमानको न चापि पूर्वप्रतिपन्नः प्राप्यते, तस्यातिसंक्लिष्टत्वेन तदसंभवात् । आयुषस्त्रयस्त्रिंशत्सागरोपमलक्षणायामुत्कृष्टस्थिती बृहद्वा वर्तमानोऽनुत्तरसुरः पूर्वप्रथमसामायिकद्वयस्य प्रतिपन्नः प्राप्यते, सप्तमपृथिव्यप्रतिष्ठाननारकस्तु षण्मासावशेषायुस्तथाविधविशुद्धियुक्त. स्वादस्यैव सामायिकद्वयस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते; तथा च वक्ष्यति- 'आउक्कोसे दोण्णि उ पवज्जमाणो पवण्णो वा' इति । जघन्यायां तु क्षुल्लकभवग्रहणलक्षणायामायुःस्थितौ वर्तमानो निगोदादिश्चतुर्णामपि न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नः प्राप्यते, तस्याविशुद्धत्वेन तदयोग्यत्वादिति । शेषे तु ज्ञानावरणादिकर्मसप्तके जघन्यामन्तर्मुहूर्तादिकां स्थिति बनन् दर्शनसप्तकातिक्रान्तोऽन्तकृत्केवलित्व प्राप्स्यन् क्षपको देशविरतिवर्जितस्य सम्यक्त्व-श्रुत-सर्वविरतिलक्षणसामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, तस्यातिविशुद्धत्वेनातिजघन्यस्थितिबन्धकत्वात् , क्षपकस्य च देशविरतेरसंभवात् , सम्यक्त्वादिप्रतिपत्तेश्च पूर्वमेव संजातत्वादिति । जघन्यस्थितिकर्मवन्धकत्वेन चेह जघन्यस्थितिकत्वं गृह्यते, न तूपातकर्मसत्तापेक्षयेति, व्याख्यानतो विशेषप्रतिपत्तेरिति । 'अजहण्णमणुकोसे इत्यादि' अजघन्योत्कृष्टे तु कर्मण्यष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमानो जीव इत्यर्थः । चतुर्णामपि सामायिकानां प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते ।। इति नियुक्तिगाथार्थः ॥ २७२३ ॥
अथ भाष्यम्उकोसहिइकम्मो न पवतो न यावि पडिवण्णो। आउक्कोसे दुण्णि उ पवजमाणो पवण्णो वा ॥२७२४॥
न जहण्णाउट्ठिईए पडिवजइ नेय पुव्वपडिवण्णो । सेसे पुव्वपवण्णो देसविरइवज्जिए होज ॥ २७२५ ॥ व्याख्याताथै एव ।। २७२४ ॥ २७२५॥ सांप्रतं वेद-संज्ञा-कषायद्वारत्रयं व्याचिख्यासुराहचउरो वि तिविहवेए चउसु विसण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु वणियं तह य इहयं पि ॥२७२६॥ १ क. ग. घ. 'थिवीना'। २ उत्कृष्टस्थितिकर्मा न प्रपद्यमानो न चापि प्रतिपन्नः । आयुरुत्कर्षे द्वे तु प्रपद्यमानः प्रपन्नो वा ।। २७२४ ॥
om१०८३॥ न जघन्यायुःस्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रपन्नो देशविरतिवर्जिते भवेत् ॥ २७२५ ॥ ३ चत्वार्यपि निविधवेदे चतसृष्वपि संज्ञासु भवति प्रतिपत्तिः । अधो यथा कषायेषु वर्णितं तथा चेहापि ॥ २७२६ ॥
For Personal and Price Use Only
Page #86
--------------------------------------------------------------------------
________________
विशेषा०
॥१०८४ ॥
Jain Education Interna
चत्वार्यपि सामायिकानि स्त्री-पुं-नपुंसकलक्षणे त्रिविधेऽपि वेदे प्राप्यन्ते । इदमुक्तं भवति चत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव । अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्, न तु प्रतिपद्यमानकः । तथा, चतसृष्वपि संज्ञास्वाहार-भय-मैथुन - परिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति प्रतिपत्तिः- प्रतिपद्यमानको भवति, न न भवतीत्यर्थः, पूर्वप्रतिपन्नकस्त्वस्त्येव । 'हेव त्ति' अधो यथा 'पेडमिल्लुआण उदए नियमा संजोयणाकसायाणं, इत्यादिना कषायेषु वर्णितं तथेहापि वर्णयितव्यम्, सामान्येन तु सकषायी चतुर्णामपि प्रतिपद्यमानकः, पूर्वप्रतिपन्नश्च भवति । अकपायी तु च्छद्मस्थवीतरागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानक इति । गतं वेदादि द्वारत्रयम् ।। २७२६ ।
सांप्रतमायुर्ज्ञानद्वारद्वयाभिधित्सया प्राह
सेंखेज्जाऊ चउरो भयणा सम्म सुए संखवासाणं । ओहेण विभागेण य नाणी य पडिवज्जए चउरो ॥ २७२७॥ संख्यातवर्षायुर्जीवचत्वारि सामायिकानि प्रतिपद्यते, 'प्रतिपन्नस्त्वस्त्येव' इति शेषः । 'भयणेत्यादि' भजना विकल्पना सम्यक्त्व- श्रुतसामायिकयोरसंख्येयवर्षायुषाम् । इयमत्र भावना विवक्षितकालेऽसंख्येयवर्षायुषां सम्यक्त्व- श्रुतयोः प्रतिपद्यमानकः संभवति पूर्वप्रतिपन्नस्त्वस्त्येवेति द्वारम् । 'ओहेणेत्यादि' ओधेन सामान्यतो निश्रयनयमतेन ज्ञानी चत्वार्यपि सामायिकानि प्रतिपद्यते, व्यवहार नयमतेन त्वज्ञानिन एव सम्यक्त्व श्रुतप्रतिपत्तेः । पूर्वप्रतिपन्नस्तु ज्ञानी चतुर्णामप्यस्त्येव । विभागेन च भेदेन यदा ज्ञानी चिन्त्यते तदा मति श्रुतज्ञानी द्वे सम्यक्त्व- श्रुतसामायिके युगपत् प्रतिपद्यते। देश- सर्वविरतिसामायिके तु भजनया प्रतिपद्यते । पूर्वप्रतिपन्नस्तु चतुर्णामप्यस्त्येव । अवधिज्ञानी तु सम्यक्त्व श्रुतसामायिकयोः पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः । देशविरतिसामायिकं तु न प्रतिपद्यते । देव नारक-यति-श्रावका हि चत्वारोऽवधिस्वामिनः । तत्राद्यत्रयस्य देशविरतिप्रतिपत्तेरसंभव एव, श्रावकोऽप्यवधिज्ञानं प्राप्य देशविरतिं प्रतिपद्यत इत्येवं न, किन्तु पूर्वमभ्यस्तदेशविरतिगुणः पश्चादवधिं प्रतिपद्यते, देशविरत्यादिगुणमाप्तिपूर्वकत्वादवधिज्ञानप्रतिपत्तेरित्येतावद् गुरुभ्योऽस्माभिरवगतम्, तत्वं तु केवलिनो विदन्ति । सर्वविरतिसामायिकं तु प्रतिपद्यते । पूर्वप्रतिपन्नस्तु सर्वेषामप्यस्त्येव । मनःपर्यायज्ञानी तु देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव न तु प्रतिपद्यमानः, युगपद्वा सह तेन वा चारित्रं
१ गाथा १२२६ । २ संख्येयायुश्ववारि भजना सम्यक् श्रुतयोरसंख्यवर्षाणाम् ओधेन विभागेन च ज्ञानी च प्रतिपद्यते चत्वारि ॥। २७२७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०८४ ॥
Page #87
--------------------------------------------------------------------------
________________
वृहद्वात्तिः।
जि प्रतिपद्यते तीर्थकृतः उक्तं च- "पंडिबन्नम्मि चरित्ते चउनाणी जाव छउमत्थो” इति । भवस्थकेवली सम्यक्त्व-चारित्रसामायिकयोः विशेषा. पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७२७ ॥
भाष्यम्॥१०८५॥
दोसु जुगवं चियदुगंभयणा देसविरइए य चरणे य। ओहिम्मि न देसवयं पडिवज्जइ होइ पडिवन्नो ॥२७२८॥
देसव्वयवज्ज माणसे पवन्नो समं पि च चरित्तं । भवकेवले पवन्नो पुव्वं सम्मत्त-चारित्तं ॥ २७२९ ॥
उक्तार्थे एव, नवरं 'दोसु जुगवं चिय दुगं ति' द्वयोमतिज्ञान-श्रुतयोनियोयुगपदेव प्रतिपत्तिमाश्रित्य सम्यक्त्व-श्रुतसामायिकद्विकं प्राप्यत इति ॥ २७२८ ॥ २७२९ ॥
अथ योगो-पयोग-शरीरद्वारत्रयाभिधित्सया पाह
चउरो तिविहजोए उवओगदुगम्मि चउरो पडिवजे । ओरालिए चउकं सम्म-सुय विउव्विए भयणा ॥२७३०॥
चत्वार्यपि सामायिकानि सामान्यतस्विविधयोगे मनो-चाक्-कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षिते काले संभवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव । विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वायुभयथापि लभ्यन्ते । वैक्रियसहिते तु योगत्रये सम्यक्त्व-श्रुते उभयथापि प्राप्यते, देश-सर्वविरती तु पूर्वप्रतिपन्ने लभ्यते । आहारकयुक्ते तु योगत्रये देशविरतिरहितानि त्रीणि पूर्वप्रतिपन्नानि भवन्ति । तेजस-कार्मणयोग एव केवलेऽपान्तरालगतावाद्यं सामायिकद्वयं प्राप्रतिन्नतामधिकृत्य प्राप्यते । केवलिसमुद्धाते तु सम्यक्त्व-चारित्रसामायिके पूर्वपतिपन्ने प्राप्यते । मनोयोगे केवले न किञ्चित् , तस्यैवाभावात् । एवं वाग्योगेऽपि । काय-वाग्योगद्वये द्वीन्द्रियादिषूत्पन्नमात्रस्य सास्वादनस्य पूर्वप्रतिपन्ने सम्यक्त्व-श्रुते प्राप्यते । इत्यलं विस्तरेण । 'उवओगेत्यादि' साकारा-ऽनाकारभेद उपयोगद्वये चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव । अत्राक्षेप-परिहारौ भाष्यकार एव वक्ष्यति । 'ओरालिए इत्यादि' औदा
। प्रतिपन्ने चारित्रे चतुआनो जीवश्छमस्थः । २ द्वयोयुगपदेव द्विकं भजना देशविरता च चरणे च । अवधौ न देशवतं प्रतिपयते भवति प्रतिपन्नः ॥ २७२४ ॥
देशव्रतवर्ज मानसे प्रपनाः सममपि च चारित्रम् । भवकेवले प्रपन्नः पूर्व सम्यक्त्व चारित्रे ॥ २७२९ ।। ३ चत्वार्यपि निविधयोगे उपयोगद्विके चत्वारि प्रतिपद्यते । औदारिके चतुष्कं सम्यक् श्रुतयोवै किये भजना ।। २७३०॥
PopCORPORATEDOSERIASIA
वह काम
१०८५॥
Page #88
--------------------------------------------------------------------------
________________
विशेषा ॥१०८६||
रिकशरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति । सम्यक्त्व-श्रुतयोक्रियशरीरे भजना विकल्पना कार्या- देवादि कदाचित् ते प्रतिपद्यते, कदाचिद् नेति । देशविरति-सर्वविरतिसामायिके तु वैक्रियशरीरिणस्तिर्यग्-मनुष्या अपि न प्रतिपद्यन्ते, विक्रियाप्रवृत्तित्वेन किल तेषां प्रमत्तत्वादिति । पूर्वप्रतिपन्नस्तु वैक्रियशरीरे चतुर्णामपि प्राप्यत एव । शेषशरीरविचारः प्रस्तुतगाथायामेवादौ निरूपितयोगद्वारानुसारत एव भावनीयः।। इति नियुक्तिगाथार्थः ॥ २७३०॥
यदुक्तम् ' उवओगदुगम्मि चउरो पडिवज्जे' इति । तत्र भाष्यकारः प्रेर्यमुत्थापयन्नाह
सव्वाओ लडीओ जइ सागारोवओगभावम्मि । इह कहमुवओगदुगे लब्भइ सामाइयचउक्कं ? ॥२७३१॥
आह- ननु, "सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवंति" इत्यागमे प्रोक्तम् , ततो यद्येतस्मादागमात् सर्वा अपि लब्धयः साकारोपयोग एव भवन्ति तर्हि कथमिह पोच्यते- 'उपयोगद्वयेऽपि सामायिकचतुष्टयं लभ्यते' इति ? ॥ २७३१ ॥
अत्र परिहारमाहसो किर निअमो परिवड्ढमाणपरिणामयं पइ, इहं तु । जोऽवट्ठियपरिणामोलभेज्ज सलभिज्ज बीए वि॥२७३२॥
'सव्वाओ लद्धीओ' इत्यादिको यस्त्वयाऽऽगमोक्तनियमोऽभिधीयते स फिल परिवर्धमानपरिणामकं जीवं पति द्रष्टव्यः । इह च प्रस्तुते योऽवस्थितपरिणामो जीवः सामायिकानि लभते, स द्वितीयेऽप्यनाकारोपयोगे लभेत तानि, इति न विरोधः ॥२७३२॥
आह-ननु यद्येवमनाकारोपयोगेऽपि लब्धौ सत्या 'सवाओ लद्धीओ सागारोवओग-' इत्याद्यागमे साकारोपयोगस्यैव ग्रहणं किमर्थम् ? इत्याशङ्कयाह
पायं पवड्ढमाणो लभए सागारगहणया तेण । इयरो उ जइच्छाए उवसमसम्माइलाभम्मि ॥ २७३३ ॥
पायो बाहुल्येन वर्धमानः प्रवर्धमानपरिणाम एव जीवो लब्धीलभते, तेनागमे साकारोपयोगस्यैव ग्रहणं कृतम् । इतरस्त्ववस्थितपरिणामो यदृच्छया सकृत् कदाचिदेवौपशमिकसम्यक्त्वादिलाभकाले प्राप्यते, इत्यनाकारोपयोगस्य स्वल्पत्वेन सतोऽ
१सर्वा लब्धयो यदि साकारोपयोगभावे । इह कथमुपयोगबिके लभ्यते सामायिकचतुष्कम् ? ॥ २७३१ ॥ २ सर्वा लब्धयः साकारोपयोगोपयुक्तस्य भवन्ति ।। ३स किल नियमः परिवर्धमानपरिणामकं प्रति, इह तु । योऽवस्थितपरिणामो लमेत स लभेत द्वितीयेऽपि ॥ २७३२ ॥ ४ मायः प्रबर्धमानो लभते साकारग्रहणं तेन । इतरस्तु यदरछयोपशमसम्यक्त्वादिलामे ॥ २७३३॥
॥१०८६॥
For Personal and
Use Only
Page #89
--------------------------------------------------------------------------
________________
विशेषा. ॥१०८७॥
प्यविवक्षितत्वात् सूत्रेऽग्रहणम् । आदिशब्दात् श्रुत-देश-सर्वविरतिसामायिकलाभपरिग्रहः । अयमत्र भावार्थः- यथा “सव्वाओ लद्धीओ सागारोवओग-" इत्यादिक आगमः, तथा 'उवओगदुगम्मि चउरो पडिवज्जे' इत्ययमप्यागम एव, अतः परस्परप्रतिस्पर्द्धिसैद्धान्तिकवचसा व्यवस्था न्याय्या, सा चेयम् - याः सम्यक्त्वं लब्ध्वा मिथ्यात्वं गताना पुनरपि कुतश्चित् शुभोदयात् प्रतिक्षणं प्र. वर्धमानाध्यवसायवतां सम्यक्त्व-चारित्रादिलब्धयो भवन्ति, याश्चावध्यादिलब्धय उत्पद्यन्ते ताः सर्वाः साकारोपयोगोपयुक्तस्य द्रष्टव्याः। यास्तु प्रथमसम्यक्त्वलाभकालेऽन्तरकरणपविष्टस्यावस्थिताध्यवसायस्य सम्यक्त्वादिलब्धयो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति न कश्चिद् दोषः । अन्तरकरणे च वर्तमानः सम्यक्त्व-श्रुतसामायिकलाभसमकालमेव कश्चिदतिविशुद्धत्वाद् देशविरतिम् , अपरस्त्वतिविशुद्धत्वात् सर्वविरतिमपि प्रतिपद्यते, इत्यौपशमिकसम्यक्त्वलाभकालेऽवस्थितपरिणामस्यानाकारोपयोगवर्तिनोऽपि चत्वार्यपि सामायिकानि भवन्ति, स्वल्पत्वाच्चैतदत्रागमे न विवक्षितमिति ॥ २७३३ ॥
कथं पुनरिदमौपशमिकसम्यक्त्वं जीवस्याभ्युपगन्तव्यम् ? इत्याह
ऊसरदेसं दविल्लयं व विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसम्मं मुणेयव्वं ॥२७३४ ॥
यथोपरदेशं पूर्ववददग्धप्रदेश वा प्राप्य वनदवो विध्यायति, इत्येवमन्तरकरणं प्राप्य मिथ्यात्वस्यानुदये मिथ्यात्वोदयवहावुपशान्त औपशमिकं सम्यक्त्वं जीवस्य मुणितव्यमिति ॥ २७३४ ।।
कदा पुनरिदं भवति ? इत्याह
ठेवसामगसेढिगयस्स होइ उवसामगं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥२७३५॥ प्रागुक्तार्था ।। २७३५ ॥ कथं पुनरस्यापशमिकसम्यक्त्वलाभेऽवस्थितपरिणामत्वम् ? इत्याहजं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं न वड्ढए तेण परिणामो ॥२७३६॥
, ऊपरदेशं दग्धमिव विध्यायति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदय उपशमसम्यक्त्वं ज्ञातव्यम् ॥ २०३४ ॥ २ उपशमकश्रेणिगतस्य भवत्युपशामकमत्र सम्यक्वन् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ २०३५ ॥ ३ यद् मिथ्यात्वस्यानुदयो न हीयते सेन तस्य परिणामः। यत् पुनः सदुपशान्तं न वधते तेन परिणामः ॥ २७३६ ॥
१०८७॥
For Personal and
Use Only
Page #90
--------------------------------------------------------------------------
________________
विशेषा०
॥१०८८॥
Jain Educatora Internat
यद् यस्मादन्तरकरणे मिथ्यात्वस्यानुदयस्तेन तस्माद् न हीयते तस्य परिणामः, हानिकारणाभावात् । यस्मात् पुनः सत्तागतं मिथ्यात्वमुपशान्तं विष्कम्भितोदयमपनीतमिध्यास्वभावं च तेनास्य परिणामो न वर्धते । यथा हि वनदवो दाह्याभावाद् न वर्धते किन्तु विध्यायति, इत्येवं वेद्यस्य मिथ्यात्वस्याभावात् तत्क्षपणायानिवृत्तिकरणवद् नोपशमिकसम्यग्दृष्टेः परिणामो वर्धते, किन्त्ववस्थित एवास्ते, अतोऽवस्थितपरिणामत्वमिति ।। २७३६ ।।
'ओरालिए चक्क ' इत्यादेर्व्याख्यानमाह -
दुगपडित्ती उब्वियम्मि सव्वाइं पुव्त्रपडिवन्नो । देसव्वयवज्जाई आहाराईसु तीसुं तु ॥ २७३७ ॥ उक्तार्था, नवरमाहारकशरीरे देशविरतिवर्जसामायिकत्रयं पूर्वप्रतिपन्नमवाप्यते, चतुर्दश पूर्वविदो देशविरतेरभावात् शेषाणां तु पूर्वप्रतिपन्नत्वेन प्रतिपत्तेरसंभवादिति । तैजस-कार्मणयोस्तु केवलिसमुद्वाते चतुर्थ- पञ्चम- तृतीयसमयेषु सम्यक्त्व चारित्रसामायिकस्य, विग्रहगतौ तु सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः प्राप्यते ।। इति गाथासप्तकार्थः ॥ २७३७ ॥
अथ संस्थानादिद्वारत्रयमाह -
सेव्वसु वि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्कोसजहन्नं वज्जिऊण माणे लभे मणुओ ॥ २७३८ ॥
संस्थितिः संस्थानमाकारविशेषलक्षणं, तच्च 'समचउरसे निग्गोहमंडले' इत्यादिभेदात् षोढा । तत्र सर्वेष्वपि संस्थानेषु लभते प्रतिपद्यते चत्वार्यपि सामायिकानि, 'प्राक् प्रतिपन्नोऽप्यस्ति' इत्यध्याहारः । 'एमेव सव्वसंघयणे त्ति' संहतिः संहननमस्थिसंचयविशेषः, तानि च वज्रर्षभनाराचादिभेदात् षड् भवन्ति । एतेषु च यथा संस्थानेष्वेवमेव निरवशेषो विचारः कर्तव्यः, पूर्वप्रतिपन्नानि प्रतिपद्यमानानि चैतेष्वपि चत्वारि लभ्यन्त इत्यर्थः । 'उक्कोसेत्यादि' मीयते इति मानं शरीरस्य प्रमाणमवगाहनेत्यर्थः । तत्र मनुष्यस्योत्कृष्टमानं त्रीणि गव्यूतानि, जघन्यं त्वङ्गुलासंख्येयभागः, एतदुत्कृष्टं जघन्यं च मानं वर्जयित्वा मध्यमशरीरमाने वर्तमानो मनुष्यो लभते प्रतिपद्यते ' चत्वार्यपि सामायिकानि' इति प्रक्रमाद् गम्यते । पूर्वप्रतिपन्नस्त्वस्त्येव । जघन्यावगाहस्तु गर्भजमनुष्यः सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः संभवति, न तु प्रतिपद्यमानकः । उत्कृष्टावगाहनस्तु त्रिगव्यूतः सम्यक्त्व श्रुतयोर्द्विधाऽप्यस्ति । नारक देवा अपि जघ
१] द्विप्रतिपत्तिक्रिये सर्वाणि पूर्वप्रतिपन्नः । देशव्रतवजीम्याहारकादिषु त्रिषु तु ॥ २७३७ ॥ २ सर्वेष्वपि संस्थानेषु लभत एवमेव सर्वसंहनने । उत्कर्ष जघन्ये वर्जयित्वा माने लभते मनुजः ॥ २७३८ ॥ ३ समचतुरस्र न्यग्राधमण्डलम् ।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०८८॥
Page #91
--------------------------------------------------------------------------
________________
विशेषा
न्यावगाहनाः सम्यक्त्व-श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानकाः । मध्यमो-स्कृष्टावगाहनास्त्वेतयोः प्रतिपद्यमानकाः
संभवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव । तिर्यश्चस्तु पञ्चेन्द्रिया जघन्यावगाहनाः सम्यक्त्व श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति न तु प्रतिप॥१०८९॥
द्यमानकाः, उत्कृष्टावगाहनास्तु षड्गव्यूतास्तयोधिापि लभ्यन्ते । मध्यमावगाहनास्तु द्वयोस्त्रयाणां वा सर्व विरतिवर्जितानां प्रतिपद्यमानकाः संभवन्ति पूर्वप्रतिपन्नास्तु त्रयाणां सन्त्येव ॥ इति नियुक्तिगाथार्थः ॥ २७३८ ।।
अथ भाष्यम्
ने जहन्नोगाहणओ पवजए, दोण्णि होज्ज पडिवन्नो। उक्कोसोगाहणगो दुहा वि दो तिन्नि उ तिरिक्खो॥२७३९॥
जघन्यावगाहनो गर्भजमनुष्यस्तिर्यक् च न किश्चित् प्रतिपद्यते, द्वयोस्त्वाद्ययोः पूर्वप्रतिपन्नो भवेत् । उत्कृष्टावगाहनस्त्वनयो. विधापि पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च भवति । मध्यमावगाहनो मनुष्यश्चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नः प्रतिपद्यमानश्च लभ्यत FO इति द्रष्टव्यम् । पश्चेन्द्रियतिर्यक् पुनयोराद्ययोः, त्रयाणां वा सर्वविरतिवर्जितानां 'द्विवापि' इत्यत्रापि वर्तते, पूर्वप्रतिपन्नः प्रतिपद्यमानश्च भवति ।। इति गाथार्थः ।। २७३९ ॥
अथ लेश्याद्वारमाह
सम्मत्त सुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुवपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥२७४०॥
सम्यक्त्व-श्रुतसामायिके सर्वास्वपि कृष्णादिकासु शुक्लान्तासु षट्स्वपि लेश्यासु लभते प्रतिपद्यते नारकादिः। चारित्रं तु देश-सर्वविरतिलक्षणं शुद्धास्वेवोपरितनीषु तैजसी-पद्म-शुक्ललक्षणासु तिसृषु लेश्यासु प्रतिपद्यते । पूर्वप्रतिपन्नः पुनः षण्णामन्यतरस्यामपि लेश्याय चारित्री सम्यग्दृष्टिश्च प्राप्यते ।। इति नियुक्तिगाथार्थः ॥ २७४० ॥
अथ भाष्यकारः प्रेर्यमुत्थापयन्नाहनणु मइ-सुथाइलाभोऽभिहिओ सुद्धासु तीसुलेसासु।सुद्धासु असुद्धासु य कहमिह सम्मत्त-सुयलाभो?॥२७४१॥
१०८९॥
न जघन्यावगाहनकः प्रपद्यते, हे भवेत् प्रतिपन्नः । उत्कृष्टावगाहनको द्विधापि द्वे त्रीणि तु तिर्यक् ॥ २७३९ ॥ २ सम्यक्त्वं श्रुतं सर्वासु लभते शुद्धासु त्रिषु च चारित्रम् । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायाम् ॥ २७४० ॥ ३ ननु मति श्रुतादिलाभोऽभिहितः शुद्धासु तिसृषु लेश्यासु । शुद्धास्वशुद्धासु च कथमिह सम्यक्त्व-श्रुतलाभः ? ॥ २७४१ ॥
Jan Education Intemat
For Personal and Price Use Only
Alww.jainabrary.org
Page #92
--------------------------------------------------------------------------
________________
ननु पूर्व ज्ञानपञ्चकविचारे मति-श्रुतादिज्ञानलाभः शुद्धावेव तैनसीप्रभृतिषु तिसृषु लेश्याखभिहितः, इह तु 'शुद्धाखशुद्धासु च विशेषा० पट्खपि सम्यक्त्व-श्रुतलाभोऽभिधीयमानः कथं न विरुध्यते ? इति ॥ २७४१ ॥
वृहद्वत्तिः। अत्र परिहारमाह॥१०९०॥
सुर-नेरइएसु दुगं लब्भइ य, दबलेसया सव्वे । नाणेसु भावलेसाऽहिगया इह दव्वलेसाओ ॥२७४२॥
इह तावत् सुर-नारकेष्वपि सम्यक्त्व-श्रुतसामायिकद्वयं लभ्यत एव । ते च सुर-नारकाः सर्वेऽप्यवस्थितद्रव्यलेश्या भवन्ति, यथासंभवं पडपि कृष्णादिद्रव्यलेश्यास्तेष्ववस्थिताः श्रुते प्रतिपाद्यन्त इत्यर्थः । भावलेश्यास्तु तेषां परावृत्या कस्यचित् काचिदेव भवति । तिर्यग्मनुष्याणां त्ववस्थिता द्रव्यलेश्या न भवन्ति, किन्तु द्रव्यलेश्या भावलेश्या च सर्वेषां परावर्तते । देव-नारकाणामपि द्रव्यलेश्यैवावस्थिता, भावलेश्या तु तेषामपि परावृत्त्या कदाचित् काचिदेव भवति । ततश्च सुर-नारका अपि यदा सम्यक्त्वादिकं
लभन्ते तदा भावलेश्या तैजस्यादीनामन्यतरा शुद्धैव भवति, अशुद्धा तु नित्यावस्थितत्वात् तेषां द्रव्यलेश्यैव द्रष्टव्या न तु भावले2 श्या । एवं च स्थिते ज्ञानेषु मत्यादिषु पूर्व लाभचिन्तायां भावलेश्यैवाधिकृता- भावलेश्यामेवाङ्गीकृत्य शुद्धलेश्याशये तल्लाभ उक्त
इत्यर्थः । इह तु सम्यक्त्व-श्रुतसामायिकलाभचिन्तायां देव-नारकानाश्रित्य द्रव्यलेश्या अधिकृताः, तेन शुद्धास्वशुद्धासु च सर्वासु | a लेश्यासु तल्लाभ उक्त इति भावः । भावलेश्यामङ्गीकृत्य पुनरिहापि शुद्धावेव तिसृषु तैजस्पादिलेश्यासु तल्लाभोऽवगन्तव्यः । इति न . 1 कश्चिद् विरोधः। 1 आह-ननु यदि देव-नारकाणां कृष्णादिका अशुभा द्रव्यलेश्याः सदाऽवस्थिता भवन्ति तदा सम्यक्त्वादिलाभकाले कथं | - तेषां शुभभावलेश्यासंभवः । द्रव्यलेश्या हि भावलेश्या जनयन्ति । ततः कृष्णादिलेण्याद्रव्याण्यशुभानि कथं शुभभावलेश्या जन
येयुः, अशुभकारणात् शुभकार्यायोगात् ? इति । सत्यम् , किन्तु नारकादीनामपि सम्यक्त्वादिलाभकाले कथमपि यथाप्रवृत्तिकरणेन शुभानि तैजस्यादिद्रव्यलेश्याद्रव्याण्याक्षिप्यन्ते । ततो यथाऽऽदर्शः श्वेतोऽपि जपा-कुसुमादिवस्तुप्रतिविम्बसंक्रान्तौ रक्तादिरूपता प्रतिपद्यते तथा कृष्णाद्यशुभद्रव्याण्यपि तैजस्यादिशुभद्रव्यप्रतिविम्बसंक्रमे निजरूपोत्कटतां परित्यज्य तदाभासतां प्रतिपद्यन्ते । ततो नारकादीनामपि कृष्णाद्यशुभद्रव्यानुभावं मन्दतां नीत्वा शुभानि तेजस्यादिद्रव्याणि शुभां भावलेश्यां जनयन्ति ।
R ॥१०९०॥ ३ सुर-नरषिकेषु द्विकं लभ्यते घ, द्रव्यलेश्यकाः सर्वे । ज्ञानेषु भावलेश्या अधिकृता इह इम्पलेश्याः ॥ २७४२ ॥
OPPERelalekoooosicepotoa
Page #93
--------------------------------------------------------------------------
________________
विशेषा०
॥१०९१ ॥
Jain Education Internats
rasaस्थितायामपि कृष्णादिद्रव्यलेश्यायां नारक देवानां सम्यक्त्वादिलाभकाले शुभभावलेश्यासंभवो न विरुध्यते । इत्यलं विस्तरेण । तदर्थिना तु “ 'से नूणं भंते ! किण्हलेसा नलिलेसं पप्प नो तारूवत्ताए, नो तावन्नत्ताए" इत्यादि प्रज्ञापनासूत्रं मूलावश्यकटीका दिलिखितमनुसरणीयम् ॥ इति गाथाद्वयार्थः ॥ २७४२ ॥
अथ परिणामद्वारमाह
वैड्ढते परिणामे पडिवज्जइ सो चउण्हण्णयरं । एमेव वड्ढियम्मि वि हायंते न किंचि पडिवज्जे ||२७४३॥
परिणामोऽध्यवसायविशेषः । तत्र शुभ-शुभतररूपतया वर्धमाने परिणामे प्रतिपद्यते स वर्धमानपरिणामो जीवश्चतुर्णां सम्यक्त्वादिसामायिकानामन्यतरदिति । एवमेत्र पूर्वोक्तन्यायेनान्तरकरणादाववस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति । tयमाने तु क्षीयमाणे शुभे परिणामे न किश्चित् सामायिकं प्रतिपद्यते, संक्लिष्टत्वात् । प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति ।। २७४३ ।।
अथ वेदना समुद्वातकर्मद्वारद्वयमाह -
दुविहार वेणा पडिवज्जइ सो चउण्हमण्णयरं । असमोहओ वि एमेव पुव्वपडिवण्णए भयणा ॥२७४४ ॥ द्विविधायां वेदनायां साता-सातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत् प्राक्मीतपन्नश्च भवतीति द्वारम् । सम्एकीभावे, उत्- प्राबल्ये, वेदना- कषायाद्यनुभवपरिणामेन सहैकी भावमापत्नस्य जन्तोर्वेदनीयादिकर्मपुद्गलानां प्राबल्येन हननं घातः समुद्वातः । स च केवलिसमुद्वातादिभेदात् सप्तविधः । उक्तं च
""केवलि कसाय - मरणा वेयण- वेडव्वितेय आहोर । सत्तविहसमुग्धाओ पन्नत्तो वीयरागेहिं ॥ १ ॥" समुद्धात एव कर्म क्रिया समुद्वातकर्म तद्द्वारमितः प्रोच्यते । तत्र केवल्यादिसमुद्घातेन समवहतस्य विपक्षोऽसमवहतः । सो
१ अथ ननं भगवन् ! कृष्णलेश्या नीललेश्यां प्राप्य नो तद्रूपतया नो तद्वर्णतया ।
२ वर्धमाने परिणामे प्रतिपद्यते स चतुर्णामन्यतरत् । एवमेव वर्धितेऽपि हीयमाने न किञ्चित् प्रतिपद्येत ॥ २७४३ ॥
३ द्विविधायां वेदनायां प्रतिपद्यते स चतुर्णीमन्यतरत् । असमवतोऽप्येवमेव पूर्वप्रतिपन्नके भजना ॥ २७४४ ॥
४ केवलि - कषाय-मरणानि वेदना वैक्रिय तेज आहाराः । सप्तविधसमुद्रातः प्रज्ञप्तो वीतरागैः ॥ १ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०९१॥
Page #94
--------------------------------------------------------------------------
________________
विशेषा
॥१०९२॥
ऽप्येवमेव वेदनावद् वाच्यः, चतुर्णा प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च भवतीत्यर्थः। 'पुव्वपडिवण्णए भयण त्ति' इदं साध्याहारं व्याख्येयम् , तद्यथा- यस्तु केवल्यादिसप्तविधसमुद्घातेन समवहतः स न किश्चित् सामायिक प्रतिपद्यते । पूर्वप्रतिपन्नके तु भजना सेवना समर्थना विधिः कार्य इति यावत् । समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भवति । तत्र केवलिसमुद्धाते सम्यक्त्व-चारित्रसामायिकद्वयस्य पूर्वप्रतिपन्नको लभ्यते । शेषसमुद्धातेषु पुनर्देशविरतिवर्जसामायिकत्रयस्य चारित्रवर्जस्य वा सामायिकत्रयस्य पूर्वप्रतिपन्नः प्राप्यते ।। इति नियुक्तिगाथार्थः ।। २७४४ ॥
निर्वेष्टनो-द्वर्तनद्वारद्वयमाह
देव्वेण य भावेण य निव्वेट्टतो चउण्हमण्णयरं । नरएसु अणुबट्टे दुग तिग चउरो सिउव्वट्टे ॥२७४५॥
द्रव्यतः सामान्येन सर्वकर्मप्रदेशान् , विशेषतस्तु तस्य चतुर्विधस्य सामायिकस्य यदावरणं ज्ञानावरण-मोहनीयलक्षणं तत्पदेशान् निर्वेष्टयन निर्जरयन् , भावतस्तु क्रोधाद्यध्यवसायान् निर्वेष्टयन हाययंश्चतुर्णामन्यरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव । संवेष्टयंस्त्वनन्तानुवन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाप्यस्ति । नरकेष्वधिकरणभूतेष्वनुद्वर्तयंस्तत्रस्थ एवेत्यर्थः, आयं सामायिकद्वयं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति । तत उद्धृत्तः स्यात् कदाचित् तिर्यक्षुत्पन्नः सर्वविरतिवर्जे सामायिकत्रयं प्रतिपद्यते, कदाचित्तु मनुष्येषूत्पन्नश्चत्वार्यपि प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव ।। इति नियुक्तिगाथार्थः ॥ २७४५ ॥
भाष्यम् -
कैम्मं निव्वेद॒तो पवज्जइ विसेसओ तदावरणं । दव्वं कम्मपएसे भावे कोहाइ हावितो ॥ २७४६ ॥ उक्तार्थैव ॥ २७४६ ॥ तदेवोद्वर्तनाद्वारं तिर्यगादीनधिकृत्याह'तिरिएसु अणुव्बट्टे तिगं चउक्कं सिया उ उबट्टे । मणुएसु अणुव्वट्टे चउरो बि तियं सिउव्वट्टे ॥२७४७॥
द्रव्येण च भावेन च निवेष्टयचतुर्णामन्यतरत् । नरकंप्वनुवर्तयन् हे त्रीणि चत्वारि स्यादुवृत्तः ॥ २७४५ ॥ २ कर्म निर्वेष्टयन् प्रपद्यते विशेषतस्तदावरणम् । व्यं कर्मप्रदेशान् भावे क्रोधादि जहत् ॥ २७५६ ॥ ३ तियक्ष्वनुवृत्तस्त्रिकं चतुष्कं स्यात् तूवृत्ते । मनुजेष्वनुवृत्तश्चत्वारि द्विकं त्रिकं स्यादुवृत्ते ॥ २७४७ ॥
॥१०९२॥
Jan Education Intem
For Personal and Price Use Only
PALTiww.jainabrary.org
Page #95
--------------------------------------------------------------------------
________________
विशेषा ०
॥१०९३॥
Jain Educationa Interna
'देवे अणुव्वट्टे दुग तिग चउरो सिया उ उब्वट्टे । उव्वट्टमाणओ पुण सव्वो विन किंचि पडिवज्जे ॥ २७४८ ॥ व्याख्या -- तिर्यक्षु गर्भजेष्वनुद्वृत्तः संत्रिकमार्थ सामायिकत्रयमधिकृत्य 'प्रतिपत्ता पूर्वप्रतिपन्नश्च भवति' इत्यध्याहारः । 'चकमित्यादि' तिर्यग्भ्य उद्वृत्तो मनुष्यादिष्वायातः स्यात् कदाचिच्चतुष्कम्, स्याद्ग्रहणादिदमपि द्रष्टव्यम् - स्यात् त्रिकम् स्याद् द्विकमधिकृत्योभयथापि भवतीति । 'मणुएस अणुब्बट्टे चउरो त्ति' मनुष्येष्वनुवृत्तः संवत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नश्च भवति । 'चि तियं सिउव्वट्टे' मनुष्येभ्य उट्टत्तो देव-नारके पूत्पन्नः प्रथमं सामायिकद्वयमधिकृत्योभयथापि लभ्यते । तिर्यक्षूत्पन्नः पुनः सर्वविरतिवर्जसामायिकत्रिकमाश्रित्य द्विधापि भवतीति । 'देवेसु अणुब्वट्टे दुर्गा त्ति' देवेष्वनुद्वृत्तः सन्नाद्यं सामायिकद्वयमाश्रित्योभयथापि भवति । 'तिग चउरो सिया उ उब्बट्टे त्ति' देवेभ्य उत्तस्तिर्यक्ष्वायातः सर्वविरतिसामायिकत्रिकं, मनुष्येषु स्वायातः सामायिकचतुकमप्याश्रित्य भयथापि स्यादिति । उद्वर्तमानः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किञ्चित प्रतिपद्यते प्राकप्रतिपन्नस्त द्वयोर्भवतीति ।। २७४७ ।। २७४८ ॥
आस्रवकरणद्वार माह---
नीसवमाणो जीवो पडिवज्जइ सो चउण्हमण्णयरं । पुव्वपडिवन्नओ पुण सिय आसवओ व नीसवओ || २७४९ ॥
यत् सम्यक्त्वादिसामायिकं प्रतिपद्यते तदावारकं मिथ्यात्वमोहनीयादिकर्म निश्रावयन् निर्जरयन्नेव शेषकर्म तु वन्नन्नपि जीवः प्रतिपद्यते स चतुर्णामन्यतरदिति । यस्तु पूर्वप्रतिपन्नः सः, वाशब्दस्य व्यवहितसंबन्धात् स्यादाश्रावको बन्धक इत्यर्थः, निश्रावको वा निर्जरकः स्यात् । निर्वेष्टनद्वारोक्त एवार्थोऽत्र पर्यायान्तरेणोक्तः, परमार्थतस्त्वात्यन्तिक भेदाभावादिति ।। २५४९ ।।
अथालङ्कार- शयना-ssसन-स्थान- चङ्क्रमणद्वारकदम्बकं व्याचिख्यासुराह -
उम्मुकमणमुक्के उम्मुच्चते य केसलंकारे । पडिवज्जिज्जन्नयरं सयणाईसुं पि एमेव ॥ २७५० ॥ केशोपलक्षितकटक-केयूर-हार- कङ्कण-वस्त्र-ताम्बूलाद्यलङ्कारः केशालंकारस्तत्रोन्मुक्ते परित्यक्ते, अनुन्मुक्ते चापरित्यक्ते,
१ देवेष्वनुवृत्ते द्वे त्रीणि चत्वारि स्यासूवृत्ते । उद्वर्तमानकः पुनः सर्वोऽपि न किञ्चित् प्रतिपद्येत || २७४८
२ मिश्रावयजीवः प्रतिपद्यते स चतुर्णामन्यतरत् । पूर्वप्रतिपन्नकः पुनः स्यादाश्रावको वा निश्रावकः ॥ २०४९ ॥ ३ उन्मुक्तेऽनुन्मुक्त उन्मुञ्चंश्च केशालङ्कारम् । प्रतिपद्येतान्यतरत् शयनादिष्वप्येवमेव ॥ २७५० ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
||१०९३॥
Page #96
--------------------------------------------------------------------------
________________
विशेषा. ॥१०९४॥
PERPRIORDPRPeppecar
तथा, उन्मुञ्चश्च केशाधलङ्कारं चतुर्णामन्यतरत् सामायिक प्रतिपद्यते । अत्र च भरतचक्रवर्त्यादय उदाहरणं मन्तव्याः। एवं शयने, आसने, स्थाने, चक्रमणे च परित्यक्तेऽपरित्यक्ते परित्यज्यमाने चैतासु तिसृष्वप्यवस्थासु चतुर्णामन्यतरत् प्रतिपद्यते । प्राक्षतिपन्नश्च सर्वत्र लभ्यते ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ तदेवमुक्तं विस्तरतः 'कहि' इति द्वारम् ।। २७५० ॥ ___ अथ 'केषु' इति द्वारमभिधातुमाह
सव्वगयं सम्मत्तं सुय-चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥२७५१॥
अथ 'केषु द्रव्येषु पर्यायेषु च सामायिकम् ?' इति जिज्ञासायामुच्यते- सर्वद्रव्य-पर्यायगतं सम्यक्त्वम् , सर्वद्रव्य-पर्यायश्रद्धानरूपत्वात् तस्य । तथा, श्रुते श्रुतसामायिके, चारित्रे चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति, विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात् , पर्यायाणां चाभिलाप्या-ऽनभिलाप्यरूपत्वादिति ; चारित्रस्यापि 'पंढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्या-ऽसर्वपर्यायविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य योरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्-न। सर्वद्रव्यविषयम् , नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः ।। इति नियुक्तिगाथार्थः ।। २७५१ ॥
अथ भाष्यकारव्याख्या-- ऐगं पि असदहओ जं दव्वं पज्जवं च मिच्छत्तं । विणिउत्तं सम्मत्तं तो सव्वदव्व-भावेसु ॥ २७५२ ॥ नाणभिलप्पेसु सुयं जम्हा न य दव्वमणभिलप्पं ति । सव्वद्दव्वेसु तयं तम्हान उसव्वभावेसु ॥२७५३।। बिइय-चरिमव्वयाई पइ चारित्तमिह सव्वदव्वेसु । न उ सव्वपज्जवसुं सव्वाणुवओगभावाओ ॥ २७५४ ॥
व्याख्या- यद् यस्मादेकमपि द्रव्यं पर्याय वा जिनप्रणीतमश्रद्दधतः सतो मिथ्यात्वमुक्तम् । ततः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु 'श्रद्धानभावेन' इति शेषः । यस्माच्च श्रुतज्ञानमनभिलाप्येषु न प्रवर्तते, अविषयत्वात् तेषाम् ; किन्त्वभिलाप्येष्वेवार्थेषु तत्
, सर्वगतं सम्यक्त्वं श्रुत-चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ २७५७ ॥ २ गाथा २६३७ । ३ एकमप्यश्रद्दधतो यद् द्रव्यं पर्यवं च मिथ्यात्वम् । विनियुक्कं सम्यक्त्वं ततः सर्वद्रव्य-भावेषु ॥ २७५२ ॥ मानभिलाप्येषु श्रुतं यस्माद् न च द्रव्यमनभिलाप्यमिति । सर्वदम्यषु तत् तस्माद् न तु सर्वभावेषु ॥ २०५३ ॥
॥१०९४॥ द्वितीय चरमव्रते प्रति चारित्रमिह सर्वद्रव्येषु । न तु सर्वपर्यवेषु सर्वानुपयोगभावात् ॥ २७५५ ।।
Jan E
inema
Page #97
--------------------------------------------------------------------------
________________
विशेषा
॥१०९५||
प्रवर्तते । न च द्रव्यं धर्माऽस्तिकायादिकमनभिलाप्यम् , किन्त्वभिलाप्यमेव । ततः सर्वद्रव्येषु श्रुतं प्रवर्तते, अभिलाप्यविषयत्वात् । तस्य, न पुनः सर्वभावेषु सर्वपर्यायेषु, तेषामभिलाप्या-ऽनभिलाप्यत्वात् , श्रुतस्य चामिलाप्यमात्रविषयत्वात् , अभिलाप्यानां चानभि- बृहद्वत्तिः । लाप्येभ्योऽनन्तभागमात्रवृत्तित्वादिति । 'विइयेत्यादि' द्वितीय चरमव्रते-द्वितीयं मृषावादव्रतम् , चरमं तु परिग्रहव्रतमाश्रित्येह प्रक्रमे चारित्रं सर्वद्रव्येषु प्रवर्तते न तु सर्वपर्यायेष्वित्युक्तम् , मृषावादस्य वचनरूपत्वेन, परिग्रहस्य च मूर्छाविकल्पात्मकत्वेन द्रव्येष्वेव सर्वेषु प्रवृत्तेः, तेषामेवाभिलाप्यविषयत्वात् , पर्यायाणां त्वभिलाप्या-ऽनभिलाप्यत्वात् । अत एवाह- सर्वेषां पर्यायाणां चारित्रऽनुपयोगभावात् , अनुपयोगश्चानभिलाप्यानाश्रित्य मन्तव्यः। शेषाणि तु त्रीणि महाव्रतानि सर्वद्रव्यविषयाण्यपि न भवन्ति, किमुत सर्वपर्यायविषयाणि ? । अतो द्वितीय-चरमव्रते एवाश्रित्य सर्वद्रव्यासर्वपर्यायविषयता चारित्रस्य भावितेति ॥ २७५२-५४ ॥
'सर्वपर्यायाणां चारित्रेऽनुपयोगभावात्' इति यदुक्तं तदुपजीव्य परः प्रेर्यमाहनणु सव्वनहपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवड्ढीए छट्ठाणा संखया सेढी ॥ २७५५ ।। अण्णे के पजाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥ २७५६ ।।
अन्ने केवलिगम्म त्ति ते मई, ते वि के तदब्भहिया । एवं पि हुन्ज तुल्ला नाणतगुणत्तणं जुत्तं ॥२७५७।।
व्याख्या, आह- ननु संयमश्रेण्या सर्वजघन्यत्वेन यत् प्रथममायं संयमस्थानं तदपि पर्यायानाश्रित्य सर्वनमःप्रदेशानन्तगुणमागमे प्रोक्तम्- यावन्तः सर्वस्यापि लोकालोकनभसः प्रदेशास्तदनन्तगुणपर्यायराशियुक्तं प्रथममपि संयमस्थानं श्रुतेऽभिहितमित्यर्थः। ततोऽन्यद् विशुद्धितोऽनन्तभागवृद्धम् , तदपरं त्वसंख्यातभागद्धम् , अन्यत्तु संख्यातभागद्धम् , तदपरं तु संख्यातगुणवृद्धम् , अन्यत् त्वसंख्यातगुणवृद्धम्, तदपरं त्वनन्तगुणवृद्धमित्येवं पुनः पुनः क्रियमाणया पधिपरिवृद्ध्याऽसंख्येयलोकाकाशपदेशप्रमाणैः पदस्थानकनिष्पन्ना संयमश्रेणिर्भवतीति । ततश्च के नाम तेऽन्ये समधिकाः पर्यायाः, ये 'सर्वानुपयोगभावात्' इति वचनाच्चारित्रविषयानुपयुक्ताः प्रतिपाद्यन्त ?, ये च 'ने उ सव्वपज्जवसुं' इत्युक्ताभिप्रायात् ततश्चारित्रादनन्तगुणाः, येषां च
१ ननु सर्वनभःप्रदेशानन्तगुणं प्रथमसंयमस्थानम् । षड्वेधपरिवृक्षमा पम्थाना संख्याता श्रेणिः ॥ २७५५ ।। अम्बे के पर्याया येऽनुपयुक्ताश्चारित्राविषये । ये ततोऽनन्तगुणा येषां तदनन्तभागे ।। २७५६ ।।
१०९५ अन्ये केवलिगम्या इति ते मतिः, तेऽपि के तदन्यधिकाः । एवमपि भवेयुस्तुल्या नानन्तगुणत्वं युक्तम् ॥ २७५७ ।। २ गाथा २७५४ ।
वापस
JainEducational Intern
For Personal and
Use Only
OTww.jaineibrary.org
Page #98
--------------------------------------------------------------------------
________________
विशेषा
वृह
॥१०९६॥
30.OOOHOICICIROOOOile
पर्यायाणां तच्चारित्रमनन्तभागेऽभिधीयते । अभिलाप्यपर्यायविषयं हि किल चारित्रम् , ते चानभिलाप्यानामनन्तभाग एव वर्तन्ते, अतो 'न उ सव्वपज्जवसुं' इत्युक्तेऽनुपयुक्ताः पर्यायाश्चारित्रादनन्तगुणाः, चारित्रं तु तेषामनन्तभागे, इत्यनुक्तमपि सामर्थ्याद् गम्यत इति । एतच किल परो न मन्यते, सर्वजघन्यस्यापि संयमस्थानस्य सर्वनभःप्रदेशानन्तगुणपर्यायत्वात् , पर्यायाणां च त्रिभुवनेऽप्येतावन्मात्रत्वात् , चारित्रानुपयुक्तपर्यायाणामसंभवादिति । 'अन्ने इत्यादि' अत्राचार्य ! ते तवैवंभूता मतिर्भवेच्चारित्रोपयुक्तभ्योऽन्येऽपि केवलज्ञानगम्या अनभिलाप्या अनन्तगुणाः पर्यायाः सन्ति, ये चारित्रादनन्तगुणाः, चारित्रं तु येपामनन्तभाग इति । परः। पाह- 'ते वि के तदब्भहिय त्ति' तेऽपि केवलज्ञानगम्या ज्ञेयगता अनभिलाप्याः पर्यायाः के तदभ्यधिका:- तेभ्यश्चारित्रोपयुक्तभ्योऽभ्यधिका अतिरिक्ताः स्युः न केचनेत्यर्थ, संयमस्थानपर्यायैः सर्वस्यापि त्रिजगत्पर्यायराशेः क्रोडीकृतत्वात् तदनुपयुक्तत्वासंभवादिति । किञ्च, एवमपि चारित्रपर्यायाः केवलज्ञानगम्य यगतैः पर्यायैस्तुल्या एव भवेयुः, न पुनस्तेषां केवलज्ञानगम्यपर्यायाणामनन्तगुणत्वं युक्तम् । यावन्तो हि ज्ञेयस्य पर्यायास्तावन्तस्तदवभासकत्वेन ज्ञानस्याप्येष्टव्याः, अन्यथा तदवभासकवायोगात् । ततश्च ज्ञान-दर्शन-चारित्राध्यवसायात्मिकायाः संयमश्रेणेरन्तर्गतत्वात् केवलज्ञानस्य संयमश्रेण्यात्मकं चारित्रं पर्यायैः केवलज्ञानगम्यानां ज्ञेयगतपर्यायाणां तुल्यमेव युक्तं न हीनमिति ॥ २७५५ ।। २७५६ ॥ २७५७ ॥
एवं परस्यातिप्रेर्यनिपुणत्वमवलोक्य मूरिरतिनिपुणमेव प्रतिविधानमाह
'सेढीय नाण-दसणपजाया तेण तप्पमाणा सा । इह पुण चरित्तमत्तोवओगिणो तेण ते थोवा ॥२७५८ ।।
श्रेण्या ज्ञान-दर्शन-चारित्राध्यवसायात्मिकायां संयमश्रेणी ज्ञान-दर्शनपर्याया मध्ये संलुलिता विवक्षिताः, तेन तत्पमाणासौ सर्वनभःप्रदेशानन्तगुणपर्यायराशिममाणाऽसौ प्रोक्ता । इह तु ये चारित्रोपयोगिनस्त एव विवक्षिताः, ते च ग्रहण-धारणादिविषयभूता एव केचित् , तेन स्तोका इति न दोषः ॥ २७५८ ॥
अथान्यत् प्रेर्यमुत्थापयन्नाहनेणु सामाइयविसओ किंदारम्मि विपरूविओ पुब्बिं । कह न पुणरु तदोसो होज इहं को विसेसो वा ॥२७५९॥
॥१०९६॥ १ श्रेण्या ज्ञान-दर्शनपर्यायास्तेन तत्प्रमाणा सा । इह पुनश्चारित्रमानोपयोगिनस्तेन ते स्तोकाः ॥ २७५८ ।। २ ननु सामायिकविषयः किंद्वारेऽपि प्ररूपितः पूर्वम् । कथं न पुनरुक्तदोषो भवेदिह को विशेषो वा ॥ २७५९ ।।
साSEARRAHASRAकहा
inte
!
For Personal and
Use Only
www.jaintibrary.org
Page #99
--------------------------------------------------------------------------
________________
विशेषा. ॥१०९७॥
वालहावाबाहार पर
ननु पूर्व किंद्वार एव "तं खलु पञ्चक्खाणं आवाए' इत्यादिना सामायिकानां विषयः प्ररूपित एव, इह पुनरपि 'सव्वगयं सम्मत्तं' इत्यादिना तद्विषयनिरूपणं कुर्वतः कथं न पुनरुक्तदोषो भवेत् ?, को वा विशेषोऽत्र, यमाश्रित्य पुनरप्येवमुच्यते ? इति ॥२७५९ ॥
अत्रोत्तरमाह
किं तं ति जाइभावेण तत्थ इह नेयभावओऽभिहियं । इह विसय-विसइभेओ तत्थाभेओवयारो ति॥२७६०॥
किं तत् सामायिकम् ? इति जातिभावेन विषय-विषयिणोरभेदं चेतास विधाय सामायिकजातिमात्रमेव तत्र पूर्व किंद्वारेऽपरेण जिज्ञासितम् , ततः 'आया खलु सामइयं' इत्यनेन तदेव मुख्यतया प्रोक्तम् , तद्विषयस्तु परेण जिज्ञासितोऽपि विषयिणि पृष्टे तदभिन्नत्वाद् गौणवृत्त्यैव प्रोक्तः। इह तु 'केषु' इति द्वारे विषय एव मुख्यतया परेण जिज्ञासितः, अतस्तस्यैव विषयस्य ज्ञेयभावेन ज्ञातव्यतयाऽभिहितं स्वरूपमित्युपस्कारः । पाठान्तरं वा 'अभिहिउ त्ति' तत्रायमर्थः- इह तु ज्ञेयभावेन ज्ञातव्यतया विषय एवाभिहितः । किमुक्तं भवति ? इत्याह- 'इहेत्यादि' इह 'केषु' इति द्वारे विषय-विषयिणोआंदो विवक्षित इत्यतो निष्कृष्य विषय एव ज्ञेयभावेनोक्तः, तत्र तु किंद्वारे विषय| विषयिणोरभेदोपचार इत्यतो विषयिभूतं सामायिकमेव ज्ञेयभावेन मुख्यतया निर्दिष्टम् ॥ इति गाथानवकार्थः ।। २७६० ॥
सांप्रतं 'कथं सामायिक लभ्यते ?' इतिद्वारे महाकष्टलभ्ये तल्लाभक्रमं दर्शयन्नाह- 'माणुस्स' इत्यादिकाः 'अब्भुट्ठाणे विणए' इति पर्यन्ता अष्टाविंशतिगाथाः। एताश्च पाठसिद्धा एव, कचिद् वैषम्यसंभवे मूलावश्यकटीकातो बोद्धव्या इति द्वारम् । 'कथम्' इति द्वारं गतम् ॥ २७६०॥
सांप्रतं तदित्यं लब्धं कियचिरं कालं भवति ?' इति कालद्वारे जघन्योत्कृष्ट सामायिककालमभिषित्सुराह
सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥२७६१॥
सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य 'दो वारे विजयाइसु' इत्यादिवक्ष्यमाणन्यायेन षट्पष्टिसागरोपमाणि पूर्वकोटीपृथक्त्वाधिकानि स्थितिर्भवति । शेषयोर्देशविरति-सर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति । 'उकोस त्ति' एषा सामायिकलब्धेरुत्कृष्टा स्थितिः ॥ इति नियुक्तिगाथार्थः ॥ २७६१॥ १ गाथा २६३४ । २ गाथा २७५१। ३ किं तदिति जातिभावेन तत्रेह ज्ञेयभावतोऽभिहितम् । इह विषय-विषयिभेदस्तत्राभेदोपचार इति ॥ २७६० ॥ ४ आ०नि०पृ०१५४-१५७ । ५ सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः । शेषयोः पूर्वकोटिर्देशोना भवत्युत्कृष्टा ॥ २०६१ ॥ ६ ज. विजयाइसु दो वारे'।
१०९७॥
For Personal
Use Only
Page #100
--------------------------------------------------------------------------
________________
विशेषा.
aadaideos
॥१०९८॥
भाध्यकारव्याख्या
'दो वारे विजयाइसु गयस्स तिण्णच्चुए य छावट्ठी । नरजम्मपुचकोडीपुहुत्तमुक्कोसओ अहिअं॥२७६२॥ इयं प्रागिहैव व्याख्याता ॥ २७६२ ॥ अथ चतुर्णामपि सामायिकानां जघन्यस्थितिं भाष्यकार एवाह
अंतोमुहुत्तमित्तं जहन्नयं चरणमेगसमयं तु । उवओगंतमुहुत्तं नानाजीवाण सव्वद्धं ॥ २७६३ ॥
जघन्यां तु लब्धिमाश्रित्याद्यसामायिकत्रयस्यान्तर्मुहूर्त स्थितिः । सर्वविरतिसामायिकस्य तु समयम्, चारित्रपरिणामारम्भसमयानन्तरमेवायुष्कक्षयसंभवात् । देशविरतेरप्येवं कस्माद् न भवति ? इति चेत् । तदयुक्तम् , तस्याः प्रतिनियतप्राणातिपातादिनिवृत्तिरूपत्वात् , तदालोचनपरिणतेश्च जघन्यतोऽप्यान्तौहूर्तिकत्वात् । तदेष लब्धेः स्थितिकालः । उपयोगतस्तु सर्वेषामन्तर्मुहूर्त स्थितिः । नानाजीवानां तु सर्वाणि सर्वाद्धा ॥ इति गाथाद्वयार्थः ॥ २७६३ ॥ _ अथ कतिद्वारमुच्यते । तत्र सम्यक्त्वादिसामायिकानां विवक्षितसमये कति प्रतिपत्तारः, प्रतिपन्नाः, प्रतिपतिता वा भवन्ति ? इत्याह
सम्मत्त-देसविरया पलियस्स असंखभागमेत्ताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ २७६४ ॥ __सम्यक्त्व-देशविरताः प्राणिनः क्षेत्रपल्योपमस्यासंख्येयभागमात्रा एव । इयमत्र भावना- क्षेत्रपल्योपमस्यासंख्येयभागे या वन्तः प्रदेशास्तावन्त एवोत्कृष्टतः सम्यक्त्व-देशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति । किन्त्वयं विशेषः- देशविरतिप्रतिपतृभ्य: सम्यक्त्वप्रतिपत्तारोऽसंख्येयगुणा इति । जघन्यतस्त्वेको दो वेति । 'सेढीअसंखभागो सुए त्ति' इह संवर्तितचतुरस्त्रीकृतलोकस्यैकप्रादेशिकी सप्तरज्जुप्रमाणा श्रेणिर्गृह्यते । श्रुतमपि सम्यग-मिथ्याश्रुतभेदरहितं सामान्येनाक्षरात्मकमत्राङ्गीक्रियते । ततो यथोक्तायाः श्रेणेरसंख्याततमे भागे यावन्तो नभःप्रदेशास्तावन्तो विवक्षितकाले सामान्यश्रुतस्योत्कृष्टतः प्रतिपत्तारो लभ्यन्ते, जघन्यतस्त्वेको द्वौ वेति ।
सवारी विजयादिष गतस्य श्रीनच्यते च षटषष्टिः । नरजन्मपूर्वकोटीपृथक्त्वमुस्कर्वतोऽधिकम् ॥ २७६२॥ ज. 'विजयाइसु दो वारे ग'। २ अन्तमुहूर्तमानं जघन्यकं चरणमेकसमयं तु । उपयोगोऽन्तमुहूर्त नानाजीवानां सर्वाहा ॥ २७॥३॥ ३ सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । श्रेण्यसंख्यभागः श्रुते सहसाप्रशो विरतिः ॥ २०६४ ॥
RolloTOOTTOTS
॥१०९८॥
For Personal and
Use Only
Page #101
--------------------------------------------------------------------------
________________
विशेषा०
॥१०९९॥
Jain Education Internat
'सहस्सग्गसो विरइत्ति' कदाचिद् विवक्षितकाले उत्कृष्टतः सहस्रायशः सहस्रपरिगणनया सहस्रपृथक्त्वं विरतेः प्रतिपत्तारो भवन्ति, जघन्यतस्त्वेको द्वौ वेति । तदेवमुक्ताः प्रतिपद्यमानकाः ।। २७६४ ॥
अथ पूर्वप्रतिपन्नान् प्रतिपादयन्नाह -
सम्मत देसविरया पडवण्णा संपई असंखेज्जा | संखेज्जा य चरिते तीसु विपडिया अनंतगुणा ||२७६५ ॥
सम्यक्त्व - देशविरताः पूर्वप्रतिपन्नाः सांमतं वर्तमानसमये जघन्यत उत्कृष्टतश्चासंख्येयाः प्राप्यन्ते, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रतिपद्यमान केभ्योऽसंख्येयगुणाः । संख्येयाचारित्रे प्राक्प्रतिपन्नाः । एते तु स्वस्थाने प्रतिपद्यमानकेभ्यः संख्येयगुणाः । त्रिभ्योऽपि चरण-देश- सम्यक्त्वेभ्य एतानेव चरणगुणान् प्राप्य ये प्रतिपतितास्तेऽनन्तगुणाः । तत्र सम्यग्दृष्टयादिभ्यः प्रतिपद्यमानकेभ्यः पूर्वप्रतिपन्नेभ्यश्च चरणप्रतिपतिता अनन्तगुणाः, देशविरतिप्रतिपतितास्तु तेभ्योऽसंख्येयगुणाः, सम्यक्त्वप्रतिपतिताः पुनस्तेभ्योऽसंख्येयगुणा इति विशेषो द्रष्टव्य इति ।। २७६५ ।।
तदेवमत्र श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नाः प्रतिपतिताश्वोक्ताः । अथ श्रुतमाश्रित्याह
पडवण्णा संप परस्स असंखभागमेत्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ॥ २७६६ ॥ सम्यग्-मिथ्यारूपस्य सामान्यतोऽक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सांप्रतं वर्तमानसमये प्रतरस्यासंख्येयभागमात्रा भवन्ति । घनसमचतुरस्त्रीकृतलोकप्रतरस्यासंख्येय भागवर्तिनीध्वसंख्येयासु श्रेणिषु यावन्तो नभः प्रदेशास्तावन्तो विवक्षितसमये सामान्यश्रुतस्य पूर्वप्रतिपन्ना लभ्यन्त इत्यर्थः । श्रुतप्रतिपन्न प्रतिपद्यमान केभ्यस्तु ये शेषाः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि भाषालब्धि प्राप्य प्रतिपतितत्वात् सामान्यश्रुतात् प्रतिपतिता मन्तव्याः । न हि निरादिके संसारे भ्राम्यद्भिस्तैर्भापालब्धिः पूर्व न लब्धेति । ते च सम्यक्त्वादिप्रतिपतितेभ्योऽनन्तगुणा इति स्वयमेव द्रष्टव्यम् । इति नियुक्तिगाथात्रयार्थः ।। २७६६ ।।
सेदी असंखभागो सुए ति' इत्यस्य व्याख्यानं भाष्यकारः प्राह
१ सम्यक्त्व देशविरताः प्रतिपन्नाः संप्रत्यसंख्येयाः । संख्येयाश्च चारित्रे त्रिष्वपि पतिता अनन्तगुणाः || २७६५ ॥ २ श्रुतप्रतिपचाः संप्रति प्रतरस्यासंख्य भागमान्नाः । शेषाः संसारस्याः श्रुतप्रतिपतिताः खलु ते सर्वे ॥ २७६६ ॥
For Personal and Private Use Only
३ गाथा २७६४ |
बृहद्वत्तिः ।
॥१०९९ ॥
Page #102
--------------------------------------------------------------------------
________________
विशेषा०
॥११००॥
Jain Education Intern
संवट्टियचउरस्सीकयस्स लोगस्स सत्त रज्जूओ । सेढी, तदसंखिज्जइभागो समए सुयं लहइ || २७६७॥ उक्तार्था ।। २७६७ ॥
'सुयपडिवण्णा संपर परस्स' इत्यादेर्व्याख्यानमाह
ससेढी सेढीगुणा परं तदसंखभागसेढीणं । संखाईयाण परसरासिमाणा सुयपवन्ना ॥ २७६८ ॥ इयमपि गतार्था, नवरं श्रेणिः श्रेण्या गुणिता प्रतरो मन्तव्यः ।। २७६८ ।।
'सम्मत्त - देसविरया पछियस्स' इत्याद्युक्तम्, तत्र सम्यक्त्वप्रतिपद्यानकादीनां संख्यातीतत्वस्य तुल्यत्वादल्पबहुत्वं पूर्व न विज्ञातम्, तद् भाष्यकारः प्राह
सैइ संखाईयते थोवा देसविरया दुविहं पि । तदसंखगुणा सम्मदिट्ठी तत्तो य सुयसहिया || २७६९ ॥ मीसे पवज्जमाणा सुयरस सेसपडिवन्नएहिंतो । संखाईयगुण च्चिय तदसंखगुणा सुयपवन्ना ॥२७७०॥
व्याख्या - सम्यक्त्व - देशविरतानामुभयेषामपि प्रतिपद्यमानकानां पल्योपमासंख्येयभागवर्तित्वेन संख्यातीतत्वेऽसंख्येयत्वे तुल्येऽपि सति द्वयोरप्यनयो राज्योः स्तोका देशविरताः प्रतिपद्यमानकाः, सम्यग्दृष्टयः प्रतिपद्यमान कास्तेभ्योऽसंख्येयगुणाः, तेभ्यश्च प्रतिपद्यमान सम्यग्दृष्टिभ्यः श्रुतसहिताः सामान्यश्रुतप्रतिपद्यमानका असंख्येयगुणाः । मिथे मिलिते समुदितेऽपीत्यर्थः, सम्यग्दृष्टि- देशविरतराशिद्वयेऽवध व्यवस्थापिते सामान्यश्रुतस्य ये प्रतिपद्यमानकास्ते, शेषेभ्यः सम्यग्दृष्टि- देशविरतेभ्यो मिलितेभ्यः प्रतिपन्नकेभ्यः पूर्वप्रतिपन्नेभ्य इति भावः 'संखाईयगुण थिय ति' संख्यातीतगुणा एवासंख्यातगुणा एवेत्यर्थः । तदनेन श्रेणेरसंख्यात भागवृत्तित्वात् सामान्येन श्रुतप्रतिपद्यमानकानां प्राचुर्ये सूचितम् । एवं नाम ते सामान्यश्रुतप्रतिपद्यमानका बहवो येन शेषेभ्यः समुदितस
१ संवर्तितचतुरस्त्रीकृतस्य लोकस्य सप्त रज्ज्वः । श्रेणी, तदसंख्येयभागः समये श्रुतं लभते ।। २७६७ || २ गाथा २७६६ । ३ सा श्रेणिः श्रेणिगुणा प्रतरं तदसंख्यभागश्रेणीनाम् । संख्यातीतानां प्रदेशराशिमाना श्रुतप्रपन्ना ।। २७६८ ।। ४ गाथा २७६४
५ सति संख्यातीतत्वे स्तोका देशविरता द्वयोरपि । तदसंख्यगुणाः सम्यग्दृष्टयस्ततश्च श्रुतसहिताः ।। २७६९ ।।
मिश्र प्रपचमानाः श्रुतस्य शेषप्रतिपन्नकेभ्यः । संख्यातीतगुणा एव तदसंख्यगुणाः श्रुतप्रपन्नाः ॥ २७७० ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥११००॥
Page #103
--------------------------------------------------------------------------
________________
JODOC
विशेषा०
॥११०१॥
म्यग्दृष्टि-देशविरतेभ्यः पूर्वप्रतिपन्त्रेभ्योऽप्यसंख्यातगुणाः। 'तदसंखगुणा सुयपवना ति तेभ्योऽपि श्रुतप्रतिपद्यमानकेभ्यस्तस्यैव श्रुतस्य । ये पूर्वप्रतिपन्नास्तेऽसंख्यातगुणा इति ॥ २७७० ॥
बद्वात्तिः अथ पूर्वप्रतिपन्नानां प्रतिपद्यमानकानां च सम्यग्दृष्टयादीनां खस्थानेऽल्प-बहुत्वमाह
सहाणे सहाणे पुव्वपवण्णा पवजमाणेहिं । हुति असंखिज्जगुणा संखिजगुणा चरित्तस्स ॥ २७७१ ॥
सम्यक्त्वयुक्तश्रुत-देशविरतानां स्वस्थाने स्वस्थाने पूर्वप्रतिपन्नाः प्रतिपद्यमानकेभ्योऽसंख्येयगुणाः, चारित्रिणां तु विशेषः, तद्यथा-सर्वस्तोकाः स्वस्थाने चारित्रिणः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु संख्येयगुणा इति ॥ २७७१ ॥
अथ सम्यक्त्वादिपतिपतितानामल्प-बहुत्वमाह
चरणपडिया अणंता तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया तओ सुयाओ अणतगुणा॥२७७२॥
चारित्रं प्राप्य ये प्रतिपतितास्ते सम्यक्त्वादिपतिपद्यमान-पूर्वप्रतिपन्नकेभ्यः सर्वेभ्योऽप्यनन्ता अनन्तगुणाः, देशविरतिप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, सम्यक्त्वप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, तेभ्योऽपि श्रुतात् प्रतिपतिता अनन्तगुणा इति ॥ २७७२ ।।
'सेढीअसंखभागो सुए' इत्यादि यदुक्तम् , तच्च किं सामान्यश्रुतं सम्यकश्रुतं वेह गृह्यते, इत्याशङ्कायामाह
सामण्णं सुयगहणं ति तेण सव्वत्थ बहुतरा तम्मि । इहरा पइ सम्मसुयं सम्मत्तसमा मुणेयव्वा ॥२७७३।। उक्तार्थप्राया, सुगमा चेति ।। २७७३ ॥
इह सम्यक्त्व-श्रुत-देशविरतिचारित्रलक्षणेषु चतुर्वपि सामायिकेषु पूर्वप्रतिपन्न-प्रतिपतितपदयोर्जघन्योत्कृष्टभेदभिन्नत्वात् तद्विशेषप्रतिपादनार्थमाह
पंडिय-पडिवन्नयाणं सट्ठाणे समहिअं जहन्नाओ । सव्वत्थुक्कोसपयं पवज्जइ जहण्णओ चेगो ॥ २७७४ ॥
१ स्वस्थाने स्वस्थाने पूर्वप्रपन्नाः प्रपद्यमानेभ्यः । भवन्त्यसंख्येयगुणाः संख्येयगुणाश्चारित्रस्य ॥ २७७१ ॥ २ चरणपतिता अनन्तास्तदसंख्यगुणाइच देशविरतेः । सम्यक्त्वादसंख्यगुणितास्ततः श्रुतादनन्तगुणाः ।। २७७२ ॥ ३ गाथा २७६४ । ४ सामान्य श्रुतग्रहणमिति तेन सर्वन बहुतरास्तस्मिन् । इतरथा प्रति सम्यक्श्रुतं सम्यक्त्वसमा ज्ञातव्याः ॥ २७७३ ॥
॥११०१॥ ५पतित-प्रतिपक्षकानां स्वस्थाने समधिकं जघन्यात् । सर्वत्रोत्कृष्टपदं प्रपद्यते जघन्यतश्चैकः ॥ २७७१ ॥
कहBalee
Jain Educationa.Internatil
For Personal and Price Use Only
Tautww.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
विशेषा०
॥११०२॥
Jain Educatora Intern
इह सम्यक्त्वादिप्रतिपतितानां यज्जघन्यपदं तस्मात् स्वस्थाने यदुत्कृष्टपदं तत् सर्वत्र समधिकं विशेषाधिकमवगन्तव्यम् । एवं पूर्वप्रतिपन्नानामपि जघन्यपदादुत्कृष्टपदं विशेषाधिकमेव । प्रतिपद्यमानानां तर्हि का वार्ता : इत्याह, 'पवज्जईत्यादि ' प्रतिपद्यते सम्यक्त्वादिगुणं जघन्यत एको द्वौ वा उत्कृष्टतस्त्वाद्य सामायिकत्रयमसंख्याताः, चारित्रं तूत्कृष्टतः संख्याताः प्रतिपद्यन्ते । अत इह जघन्यपदादुत्कृष्ट पदम संख्येयगुणं संख्ययेगुणं वा द्रष्टव्यम् ।। इति गाथाऽष्टकार्थः ॥ २७७४ ॥
अय सान्तरद्वारमाह-
कालमणतंच सुए अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं उक्कोसं अन्तरं होइ ॥ २७७५ ॥
इह जीव एकदा सम्यक्त्वादिसामायिकमवाप्य ततस्तत्परित्यागे यावता कालेन पुनरपि तदवाप्नोति सोऽपान्तरकालोऽन्तरमुच्यते । तच्च सामान्येऽक्षरात्मके श्रुते जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्त्वनन्तं कालं भवति । इदमुक्तं भवति — इह द्वीन्द्रियादिः कश्चित् श्रुतं लब्ध्वा मृतो यः पृथिव्यादिषूत्पद्य तत्रान्तर्मुहूर्त स्थित्वा पुनरपि द्वीन्द्रियादिष्वागतः श्रुतं लभते तस्य जघन्यतोऽन्तर्मुहूर्तमन्तरं भवति । यस्तु द्वीन्द्रियादिर्मृतः पृथिव्यप्तेजो वायु-वनस्पतिषु पुनः पुनरुत्पद्यमानोऽनन्तं कालमवतिष्ठते, ततः पुनरपि द्वीन्द्रियादिष्वागत्य श्रुतं लभते, तस्यायमेकेन्द्रियावस्थितिकाललक्षणोऽनन्तकाल उत्कृष्टतोऽन्तरं भवति । अयं चासंख्यातपुद्गलपरावर्तमानो द्रष्टव्यः । शेषस्य तु सम्यक्त्व देश विरति सर्वविरतिसामायिकत्रयस्येति दृश्यम् - जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्तु देशोन उपापुद्गल परावर्तोऽन्तरं भवति । इदं चोत्कृष्टमन्तरमाशातनाबहुलानां जीवानां द्रष्टव्यम्; उक्तं च-
'' तित्थयर पत्रयण सुयं आयरियं गणहर महिड्ढीयं । आसायंतो बहुसो अणतसंसारिओ होइ || १ ||" इति निर्युक्तिगाथार्थः ॥ २७७५ ॥
भाष्यम् -
मिच्छयस्स वणरसइकालो सेसस्स सेससामण्णी । हीर्ण भिण्णमुहुत्तं सब्वेसिमिहेगजीवस्स ॥ २७७६ ॥
१ कालमनन्तं च श्रुतेऽर्धपरावर्तकश्च देशोनः । आशातनबहुलानामुत्कृष्टमन्तरं भवति ।। २७७५ ।।
२ तीर्थंकर प्रवचनं श्रुतमाचार्य गणधरं महर्दिकम् । आशातयन् बहुशोऽनन्तसंसारको भवति ॥ १ ॥ ३ मिथ्या श्रुतस्य वनस्पतिकालः शेषस्य शेषसामान्यः । हीनं भिन्नमुहूर्तं सर्वेषामि हैकजीवस्य || २७७६ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥११०शा
Page #105
--------------------------------------------------------------------------
________________
__ इह योऽयं वनस्पतिकालो वनस्पतरुपलक्षणत्वादेकेन्द्रियकालोऽसंख्यातपुद्गलपरावर्तात्मकः श्रुतस्योत्कृष्टोऽन्तरं प्रोक्तः, स विशेषा०मिथ्याश्रुतस्य मिथ्याश्रुतमङ्गीकृत्य द्रष्टव्यः । 'सेसस्स सेससामण्णो त्ति' शेषस्य तु सम्यक्श्रुतस्य शेषः सम्यक्त्वादिसामायिकैः
सामान्यस्तुल्यो देशोनोपार्धपुद्गलपरावर्तलक्षण उत्कृष्टोऽन्तरकालो द्रष्टव्यः । 'हीणं ति' हीनं जघन्यमन्तरं सर्वेषामपि सम्यक्त्वादिसामायिकानां नियुक्तिगाथायामनुक्तत्वाद् भिन्नमुहूर्तमन्तर्मुहूर्त द्रष्टव्यम् । इदं च जघन्यमुत्कृष्टं चान्तरमेकजीवस्य मन्तव्यम् , नानाजीवानां सम्यक्त्वाद्यन्तराभावादिति गाथार्थः ॥ २७७६ ॥
सांप्रतमविरहितद्वारमाह--
सम्म-सुयागारीणं आवलियअसंखभागमेत्ताओ। अट्ट समया चरित्ते सव्वेसिं जहण्ण दो समया ॥२७७७॥
सम्यक्त्व-श्रुता-गारिणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानामित्यर्थः, एकैकस्मिन् दयादिषु वा प्रतिपत्तषु प्रतिपद्यमानेवावलिकासंख्येयभागमात्राः समया अविरहितं नैरन्तर्येण प्रतिपत्तिर्भवति । इदमुक्तं भवति- सम्यक्त्व-श्रुत-देशविरतीनां सर्वस्मिन्नपि लोक उत्कृष्टत आवलिकाऽसंख्येयभागवर्तिनः समयानविरहितं नैरन्तर्येणैकैको यादयो वा प्रतिपत्तारः प्राप्यन्ते, ततः परं तत्पतिपत्तरवश्यमुपरमाद् विरहकालो भवति। चारित्रे त्वष्टौ समयान् यावदेक-यादीनां निरन्तरं प्रतिपत्तिः, सर्वत्र ततः परं विरहकालः । जघन्यतस्तु सर्वेष्वपि सामायिकेषु द्वौ समयौ प्रतिपत्तिः । ततः परं विरहकाल इति ॥ २७७७ ॥
अविरहितकालस्य प्रतिपक्षभूतत्वाद् विरहकालो द्वारगाथायामनुपदिष्टोऽपि लभ्यते, अतः सम्यक्त्वादिप्रतिपत्तिविरहकालमाह
सुय-सम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पण्णरसगं विरहियकालो अहोरत्ता ॥२७७८॥
इह सम्यक्त्व-श्रुतयोः सर्वस्मिन्नपि लोक उत्कृष्टतः सप्ताहोरात्राणि प्रतिपत्तिविरहकालो भवति, एतावन्तं कालमनयोरुत्कृष्टतो लोके कोऽपि प्रतिपत्ता न लभ्यत इत्यर्थः, ततः परं कश्चिदवश्यं ते प्रतिपद्यते, एवमुत्तरत्रापि । विरताविरतेस्तु देशविरतेद्वादशाहोरात्राण्युत्कृष्टतः सर्वत्र विरहकालो भवति, विरतेस्तु चारित्रस्य पञ्चदशाऽहोरात्राण्युत्कृष्टतः प्रतिपत्तिविरहकालो भवति ॥ १ ज, 'कालः प्रतिपत्तव्यः' । २ सम्यक्त्व-श्रुता-गारिणामावलिकासंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेगो जघन्यतो द्वौ समयौ ॥ २७७७ ॥
२ श्रुत-सम्यक्स्वयोः सप्तकं खलु विरताविरतेर्भवति द्वादशकम् । विरतः पञ्चदशकं विरहितकालोऽहोरात्राणाम् ॥ २७७८ ॥
P
॥११०३॥
Sease
For Personal and
Use Only
Page #106
--------------------------------------------------------------------------
________________
-CHIER
विशेषा.
E
बृहद्वत्तिः ।
॥११०४॥
ඇල දැමමල්කාන්ති
इति नियुक्तिगाथाद्वयार्थः ॥ २७७८ ।।
अथ भवद्वारमुच्यते । तत्र कियतो भवानेकजीवः सामायिकचतुष्टयमुत्कृष्टतः प्रतिपद्यते ? इत्याह--
सम्मत्त-देसविरया पलियस्स असंखभागमेत्ताओ । अठ्ठ भवा उ चरित्ते अणंतकालं च सुयसमए॥२७७९॥
सम्यग्दृष्टयो देशविरताश्च प्रत्येक क्षेत्रपल्योपमासंख्ययभागमात्रान् भवान् यावद् भवन्ति । इदमुक्तं भवति-क्षेत्रपल्योपमस्यासंख्येयभागे यावन्तो नभःप्रदेशास्तावतो भवानुत्कृष्टतः सम्यक्त्वं देशविरतिं च प्रतिपद्यन्ते, जघन्यतस्त्वेकं भवम् । ततः परं सिध्यन्ति । इह च सम्यक्त्वभवासंख्येयकाद् देशविरतिभवासंख्येयक लघुतरं द्रष्टव्यम् । चारित्रे तु विचार्येऽष्टौ भवानुत्कृष्टतस्तत् प्रतिपद्यते, उत्कृष्टतोऽष्टौ तस्यादानभवाः, जघन्यतस्त्वेकः, ततः सिध्यति । 'अणंतकालं च सुयसमए त्ति' अनन्तकालोऽनन्तभवरूपस्तमनन्तकालपेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यतस्त्वेकभवमेव, मरुदेवीवत् ।। इति नियुक्तिगाथार्थः ॥ २७७९ ॥
अथाकर्षद्वारमाह--
तिण्हं सहस्सपुहत्तं सयपुहत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायव्वा ॥२७८०॥
आकर्षणमाकर्षस्तत्प्रथमतया, मुक्तस्य वा ग्रहणमित्यर्थः । तत्र त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानामेकभवे सहस्रषथक्त्वमाकर्षाणां भवति । विरतेस्तु चारित्रस्यैकभवे शतपृथक्त्वमाकर्षाणां भवतीति । एवमेत उत्कृष्टत एकभविका आकर्षाः प्रोक्ताः । जघन्यस्त्वेक एव सर्वेषामाकर्ष इति ।। २७८०॥
नानाभवगतानाह
दोण्ह पँहत्तमसंखा सहस्सपुहत्तं च होइ विरईए । नाणभवे आगरिसा सुए अणंता उ नायव्वा ॥२७८१॥
द्वयोः सम्यक्त्व-देशविरतिसामायिकयो नाभवेत्कृष्टतोऽसंख्ययानि सहस्रपृथक्त्वान्याकर्षाणां संभवन्ति । एक हि सहस्रपृथक्त्वमसंख्येयैस्तत्पतिपत्तिभवगुणितमसंख्येयानि सहस्रपृथक्त्वानि भवन्ति । तथा, विरतश्च चारित्रस्य नानाभवेष्वाकर्षाणां सहस्रपृथक्त्वं
१ सम्यक्त्व-देशाविरताः पल्यस्यासंख्यभागमात्रान् । अष्ट भवांस्तु चारित्रेऽनन्तकाल च श्रुतसामायिके ।। २७७९ ।।। २ प्रयाणां सहस्रपृथक्त्वं शतपृथक्त्वं च भवति विरतेः । एकभव आकर्षा एतावन्तो भवन्ति ज्ञातव्याः ।। २७८० ।। ३ द्वयोः पृथक्त्वमसंख्यानां सहसपृथक्त्वं च भवति विरतेः । नानाभव आकर्षाः श्रुतेऽनन्तास्तु जातपाः ।। २७८१ ।। ४ ' सहस्समसंखा' इति नियुक्ती ।
ROOO
|११०४॥
Jan E
inema
Personal and
Only
Page #107
--------------------------------------------------------------------------
________________
वृहदत्तिः ।
| भवति, श्रुते तु सामान्यनाक्षरात्मकेऽनन्तेषु भवेष्वनन्ता आकर्षा भवन्ति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७८१ ॥ विशेषा
स्पर्शनाद्वारमाह
सम्मत्त-चरणसहिया सव्वं लोगं फुसे निरवसेस । सत्त य चोइसभागा पंच य सुय-देसविरईए ॥२७८२॥ ॥११०५॥
सम्यक्त्व-चरणसहिताः सम्यक्त्व-चरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति । किं बहिर्व्याप्त्या ? नेत्याह-निरवशेष प्रतिप्रदेशव्याप्याऽसंख्पेयप्रदेशात्मकमपीत्यर्थः। एते च केवलिसमुद्धातावस्थायां केवलिनो द्रष्टव्याः। 'जघन्यतस्त्वसंख्येयभागं स्पृशन्ति' fol इति स्वयमेव द्रष्टव्यम् । 'सत्त य चोदसभागा पंच य सुय-देसविरइए त्ति' श्रुत-देशविरत्योरिति यथासंख्येन संवध्यते, तद्यथा-श्रुते
श्रुतस्य सप्त चतुर्दशभागाः स्पर्शनीयाः, चशब्दात् पञ्च च; देशविरतो देशविरतस्य पञ्च चतुर्दशभागाः स्पर्शनीयाः, चशब्दाद् यादयश्चेति । इयमत्र भावना- कश्चित् तपोधनः श्रुतज्ञानी अनुत्तरसुरोष्विलिकागत्या समुत्पद्यमानो लोकस्य सप्त चर्तुदशभागान् स्पृशति, एका रज्जुलॊकस्य चतुर्दशभाग उच्यते, ततश्च सप्त रज्जू सृशतीत्युक्तं भवति । एवमुत्तरत्रापि भावार्थो विज्ञेपः। चशब्दात् कोऽपि सम्यग्दृष्टिः श्रुतज्ञानी पूर्व नरके बदायुष्कः पश्चाद् विराधिता त्यक्तसम्यक्त्वः षष्ठपृथिव्यामिलिकागत्या समुत्पद्यमानो लोकस्य पश्च चतुर्दशभागान् स्पृशति । देशविरतस्त्वच्युतसुरेष्विलिकागत्या समुत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशति, चशब्दात् शेषसुरालयेष्विलिकागत्या समुत्पद्यमानो लोकस्य यादींश्चतुर्दशभागान् स्पृशति । आह-नन्वन्यत्र 'छलच्चुए' इति पठ्यते, तत् कथमिहाच्युते समुत्पद्यमानः पञ्चैव रज्जूः स्पृशतीति निगद्यते ? । सत्यम् , किन्त्वच्युत-वेयकापान्तरालमपेक्ष्यान्यत्र षड् रजवः पश्यन्ते, इह त्वच्युतदेवलोकमपेक्ष्य पश्चेति वृद्धसंप्रदायः। अधस्तु घण्टालालान्यायेनापि तं परिणाममपरित्यज्य देशविरता न गच्छन्ति । अत ऊर्ध्वलोक एव तत्स्पर्शना दर्शिता नाधस्तादिति ॥ तदेवं क्षेत्रमधिकृत्य स्पर्शना मोक्ता ।। २७८२ ॥
अथ भावमधिकृत्य तामुपदर्शयन्नाह--
सव्वजीवहिं सुयं सम्म-चरित्ताई सव्वसिद्धेहिं । भागेहिं असंखिज्जेहि फासिया देसविरई उ ॥ २७८३ ॥ इह जीवा द्विविधाः- संसारस्थाः, सिद्धाश्च । संसारस्था अपि द्विविधाः- संव्यवहारराशिगताः, असंव्यवहारराशिगताश्च ।
१ सम्यवस्व-चरणसहिताः सर्व लोकं स्पृशेद् निरवशेषम् । सप्त च चतुर्दशभागान् पञ्च च श्रुत-देशविरत्योः ॥ २७४२ ॥ २ षडच्युते । ३ सपंजीवः श्रुतं सम्यक्त्व चारित्रे सर्वसिद्ध । भागैरसंख्यः स्पृष्टा देशवितिस्तु ।। २७८३ ॥
॥११०५॥
BISASH
For Personal and
Use Only
Page #108
--------------------------------------------------------------------------
________________
तत्र संव्यवहारराशिगतैः सर्वैरपि जीवैः सामान्यनाक्षरात्मकं श्रुतं स्पृष्टम् , द्वीन्द्रियादिभावस्य सर्वैरपि तैः स्पृष्टत्वात् , तत्र च सामान्यविशेषा. 8 श्रुतसद्भावात् । संव्यवहारराशिगतविशेषणं चेह पूर्वटीकाकारैः कृतम्, इति नामाकं स्वमनीषिका संभावनीयेति । सम्यक्त्व चारित्रे
तु सर्वैरपि सिद्धैः पूर्व स्पृष्टे, तत्स्पर्शनामन्तरेण सिद्धत्वायोगात् । देशविरतिस्तु सर्वसिद्धानां बुद्धिपरिकल्पितरसंख्यातै गैः पूर्व ॥११०६॥
स्पृष्टा, एकेन तु तदसंख्येयभागेनासौ प्राग् न स्पृष्टा, यथा मेरुदेवीखामिन्या । इह च सम्यक्त्वादयो जीवपर्यायत्वाद् भावाः, ततस्तेषां 5 स्पर्शनाभावः स्पर्शनोच्यते ॥ इति नियुक्तिगाथाद्वयार्थः ॥२७८३ ॥
. अथ निरुक्तिद्वारमुच्यते । चतुर्विधस्य सामायिकस्य क्रिया-कारकभेद-पर्यायैः शब्दार्थकथनं निर्वचनं निरुक्तिः। तत्र सम्यक्त्वसामायिकनिरुक्तिमभिधित्सुराह
सम्मविट्ठी अमोहो सोही सब्भावदसणं बोही । अविवजओ सुदिट्ठी एवमाई निरुत्ताई ॥ २७८४ ॥
'सम्यम्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः 'अर्थानाम्' इति गम्यते । मोहनं मोहो वितथग्राहः, न मोहोऽमोहोऽवितथग्राहः । शोधनं शुद्धिर्मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिरुच्यते । सत्-जिनाभिहितं प्रवचनं, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः, सद्भावदर्शनम् । बोधनं बोधिरित्यौणादिक इन् परमार्थबोधः । अतस्मिस्तदथ्यवसायो विपर्ययो न विपर्ययोऽविपर्ययस्तत्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायाम् , शोभना दृष्टिः सुदृष्टिः। इत्येवमादीनि सम्यग्दर्शनस्य निरुक्तानीति ॥ २७८४ ॥
श्रुतसामायिकनिरुक्तिप्रदर्शनायाह
अक्खर सन्नी सम्मं साइयं खलु सपज्जवसियं च । गमियं अंगपविट्ठ सत्त वि एए सप्पडिवक्खा ॥२७८५॥ इयं च पीठे व्याख्यातत्वाद् न विवियते ॥ २७८५ ॥ देशविरातिसामायिकनिरुक्तिमाह-- विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसिक्कदेसविरई अणुधम्मोऽगारधम्मो य ॥ २७८६ ।।
, सम्यग्दृष्टिरमोहः शुद्धिः सद्भावदर्शनं बोधिः । अविपर्ययः सुरष्टिरेवमादीनि निरुक्तानि ॥ २७८४ ॥ २ गाथा ४५४ । ३ विरताविरतिः संवृतासंवृतं बालपण्डितं चैव । देशैकदेशविरतिरणुधर्मोऽगारधर्मश्च ॥ २००६ ॥
॥११०६॥
Aas
For Personal
d
e
Page #109
--------------------------------------------------------------------------
________________
विशेषा
1११०७॥
विरमणं विरतं, न विरतिरविरतिः, विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः । संदृतासंदृताः स्थगितास्थगिताः। परित्यक्तापरित्यक्ताः सावधयोगा यस्मिन् सामायिके तत् संवृतासंदृतम् । एवमुभयव्यवहारानुगतत्वाद् बाल-पण्डितम् । देशः प्राणा- बृहद्वा तिपातादिः,एकदेशस्तु वृक्षच्छेदनादिस्तयोर्विरमणं विरतिर्यस्यां निवृत्तौ सा देशैकदेशविरतिः । बृहत्साधुधर्मापेक्षयाऽणुरल्पो धर्मोऽणुधर्मो देशविरतिलक्षणः । न गच्छन्तीत्यगा वृक्षास्तैः कृतमगारं गृहम् , तद्योगादगारो गृहस्थस्तद्धर्मश्चेति ॥ २७८६ ॥
सर्वविरतिसामायिकनिरुक्तिमुपदर्शयबाह
सामाइयं समइयं सम्मावाओ समास संखेवो । अणवज्जं च परिन्ना पच्चक्खाणं च ते अट्ठा ॥ २७८७ ॥
समो राग-द्वेषरहितत्वाद् मध्यस्थः, अयनमयो गमनमित्यर्थः समस्यायः समायःस एव सामायिकमेकान्तप्रशमगमनमित्यर्थः। सामयिकमिति-'सम्' इति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः, सम्यग् दयापूर्वकं जीवेषु विषये गमनं प्रवर्तनमित्यर्थः, समयोऽस्यास्तीति सामयिकम् । 'सम्मावाउ त्ति' सम्यक्शब्दनेह राग-द्वेषविरह उच्यते, तेन तत्प्रधानो चादो वदनं सम्यग्वादो रागादिविरहेण यथावद् वदनमित्यर्थः । 'समास त्ति' संशब्दः प्रशंसायाम् , असु क्षेपणे, शोभनमसनं संसाराद् बहिर्जीवस्य जीवात् कर्मणो वा क्षेपणं समासः, अथवा, संशब्दः सम्यगर्थः, सम्यगासः समासः । रागद्वेषरहितस्य समस्य वा आसः समासः । 'संखेवो त्ति' संक्षेपणं संक्षेपः सामायिकमुच्यते, महार्थस्यापि स्तोकाक्षरत्वादस्येति । 'अणवजं ति' अवद्यं पापं नास्मिन्नवद्यमस्तीत्यनवयं सामायिकम् । 'परिपण ति' परितः समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकम् । 'पञ्चक्खाणं ति' प्रति हरणीयं वस्तु आख्यानं गुरुसाक्षिकं निवृत्तिकथनं प्रत्याख्यानम् । एतेऽष्टौ सामायिकपर्यायाः ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २७८७ ॥
अथ 'सम्मदिट्ठी अमोहो' इत्यादिगाथां भाष्यकारो व्याचष्टे
तेच्चा सम्म दिहि त्ति दसणं तेण सम्मदिहि त्ति । मोहो वितथग्गाहो तदन्नहा दसणममोहो॥२७८८॥ मिच्छत्तमलावगमो सोही सम्भावया जिणाभिहियं । दसणमिह तग्गाहो बोही तच्चत्थसंबोहो ॥२७८९॥
, सामायिक सामयिकं सम्यग्वादः समासः संक्षेपः । अनवद्य च परिज्ञा प्रत्याख्यानं च तेऽष्ट ।। २७८७ ॥ २ सध्या सम्यग् दृष्टिरिति दर्शनं तेन सम्यग्दृष्टिरिति । मोहो वितथग्राहस्तदन्यथा दर्शनममोहः ॥ २७८८ ॥ मिथ्यात्वमलापगमः शुद्धिः सजावता जिनाभिहितम् । दर्शनमिह तग्राहो बोधिस्तध्यार्थसंबोधः ॥ २७८९ ॥
KAT११०७॥
Jan Educationa.Intem
For Personal and
Use Only
Page #110
--------------------------------------------------------------------------
________________
विशेषा०
॥११०८ ॥
Join Educator Interna
poooooooooc
अविवरीय अविवज्जओ सुदिट्ठि त्ति सोहणा दिट्ठी । सम्मत्तनिरुत्ताइं वच्चाणीहेबमाईणि ॥२७९०|| तिस्रोऽपि गतार्थाः, नवरं 'तच ति' तथ्याऽविपरीतेति । 'सम्भावय त्ति' सद्भाव एवं सद्भावतेति स्वार्थिकप्रत्ययोपादानात् सद्भाव एवेह प्रत्येतव्यः । स च कः ? इत्याह- जिनाभिहितं प्रवचनम्, दर्शनं तु तद्ग्राहः 'इदमेव प्रमाणम्' इत्यादिरूपेण तदुपलम्भ इत्यर्थः ।। २७८८ ।। २७८९ ।। २७९० ।।
अथ शेषयोः श्रुत- देशविरतिसामायिकयोर्निरुक्तिव्याख्यानातिदेशमाह
ऐमेव सेससामाइयाण सव्वपरियायवयणाणं । वच्चाइं निरुताई निरुत्तसद्दत्थमग्गेण ॥ २७९१ ॥ सुगमा ।। २७९१ ॥
'सामाइयं समइयं' इत्यादिचारित्रनिरुक्तेस्तु व्याख्यानं साक्षादेवाह
रोग-दोसविरहिओ समो त्ति, अयणं आउत्तिगमणं ति । समयागमो समाओ स एव सामाइयं होइ ॥ २७९२॥ सम्पमओ समउत्तिय सम्मं गमणं ति सव्वभूएसु । सो जस्स तं समइयं जम्मि य भेओवयारेण ॥२७९३ || रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्तिति । रागाइरहियवाओ सम्मावाओ ति सामइयं || २७९४॥ अप्पक्खरं समासो अहवाऽऽसोऽसण महासणं सव्वा । सम्मं समस्स वासो होइ समासोत्ति सामइयं ॥ २७९५|| संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदसपुव्वत्थपिंडोति || २७९६ ||
३ गाथा २७८७ ।
१ अविपरीतमविपर्ययः सुदृष्टिरिति शोभना दृष्टिः । सम्यक्त्वनिरुक्तानि वाच्यानहेवमादीनि ॥। २७९० ॥ २ एवमेव शेषसामायिकानां सर्वपर्ययवचनानाम् । वाच्यानि निरुक्तानि निरुक्तशब्दार्थमार्गणः। २७९१ ॥ ४ राग-द्वेषविरहितः सम इति, अयनमाय इति गमनमिति । समतागमः समायः स एव सामायिकं भवति ।। २७९२ ॥ सम्यगयः समय इति च सम्यग् गमनमिति सर्वभूतेषु स यस्य तत् सामयिकं यस्मिंश्र भेदोपचारेण ॥। २७९३ ।। रागादिरहः सम्यग् वदनं वादोऽभिधानमुक्तिरिति । रागादिरहितवादः सम्यग्वाद इति सामायिकम् ॥ २७९४ ॥ अल्पाक्षरं समासोऽथवाऽऽसोऽसनं महासनं सद् वा । सम्यक् समस्य वाऽऽसो भवति समास इति सामायिकम् ।। २७९५ ॥ संक्षेपणं संक्षेपः स यत् स्तोकाक्षरं महार्थं च सामायिकं संक्षेपश्चतुर्दश पूर्वार्धपिण्ड इति । २७९६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ११०८ ।।
Page #111
--------------------------------------------------------------------------
________________
Soon
विशेषा ॥११०९॥
पावमवज्जं सामाइयं अपावं ति तो तदणवजं । पावमणं ति व जम्हा वजिजइ तेण तदसेसं ॥२७९७|| पावपरिचायत्थं परितो नाणं मया परिण त्ति । पइवत्थुमिहक्खाणं पच्चक्खाणं निवित्ति त्ति ॥२७९८॥
सप्तापि व्याख्यातार्थाः, नवरं द्वितीयगाथायां 'सो जस्सेत्यादि' स यथोक्तसमयो यस्य यस्मिन् वा सामायिक तत् सामायिकम् । आह- ननु यथोक्तसमयादन्यसामायिकं न किमप्यस्ति, तत् कथमिह षष्ठी-सप्तमीभ्यां भेदनिर्देशः क्रियते ? इत्याह- भिओवयारेण त्ति' यथा 'राहोः शिरः' 'तरौ शाखा' इत्यादिष्वभेदेऽपि भेदोपचारस्तथेहापीति भावः । चतुर्थगाथायां 'अप्पक्खरं समासो त्ति' महार्थत्वेऽप्यल्पाक्षरत्वात् सामायिकं समास उच्यते । 'अहवाऽऽसोऽसण त्ति' 'अथवा, 'असु क्षेपणे' इत्यस्य धातोयुत्पाद्यते आकारश्चेह पश्लिष्टो द्रष्टव्यः, ततश्चासनमासो जीवात् कर्मणः क्षेप इत्यर्थः। णकारस्यानुस्वारश्चेह लुप्तो दृश्यः । समशब्दार्थमाह- 'महासणं सव्व त्ति' अव्ययानामनेकार्थत्वाद् महत् कर्मणोऽसनं समसनं समासः। 'वा' इत्यथवा, सत् शोभनमसनं समासः, कर्मक्षेपणस्य। शोभनत्वादिति । अथवा, सम्यगर्थे समर्थे वा सम्शब्दः। ततः किम् ? इत्याह- 'सम्मं समस्स वासो त्ति' सम्यक् समस्य वा रागद्वेषरहितस्याऽऽसः कमक्षेप इति कृत्वा सामायिकं समासो भवति । षष्ठगाथायां 'पावमणं ति वेत्यादि' 'वा' इत्यथवा, अणशब्दस्य कुत्सितार्थत्वादणन्ति कुत्सितानि करणानि शब्दयन्ति, अणन्त्यनेनेति व्युत्पत्तेर्वा अणं पापमुच्यते, तदशेष सर्वमपि वय॑ते परिहियते यस्मात् तेन सामायिकेन, अणं वर्जयतीति वा, ततः सामायिकमणवमिति 'उच्यते' इति शेषः । सप्तमगाथायां 'परितो नाणं ति' पापपरित्यागार्थ परितः समन्तात् सर्वेष्वपि हेयो-पादेयवस्तुषु ज्ञानं परिज्ञा मताऽभिप्रेता सामायिकमिति ॥२७९२॥२७९३ - २७९८ ।। _ अथ 'सामाइयं समइयं सम्मावाओं' इत्यादिगाथोक्तानामष्टानामप्यर्थानां यथासंख्यमष्टावेव महात्मानो दृष्टान्तभूताननुष्ठातृन् प्रतिपादयन्नाह
दमदते मेयज्जे कालगपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयल समाइए अट्ठ उदाहरणा ॥२७९९॥ सामायिकार्थस्यानुष्ठाने दमदन्तो महर्षिदृष्टान्तः, सामायिकार्थानुष्ठाने तु मेतार्यः, सम्यग्वादे पुनः कालकाचार्यपृच्छा मिदर्शनम् ,
, पापमवयं सामायिकमपापमिति ततस्तदनवद्यम् । पापमणमिति यस्माद् वय॑ते तेन तदशेषम् ॥ २७९७ ॥
पापपरित्यागाथै परितो ज्ञानं मता परिक्षेति । प्रतिबस्त्विहाऽऽख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ २७९८ ॥ २ गाथा २७८७ । R११०९॥ ३ दमदन्तो मेतार्यः कालकच्छा चिलातिरानेयः । धर्मरुचिरिला ततलिः सामायिकेऽष्टोदाहरणानि ॥ २७९९ ।।
Jan Education Intemat
For Personal and Price Use Only
Page #112
--------------------------------------------------------------------------
________________
समासे तु चिलातीसुतः, संक्षेपे आत्रेयः, अयं चोपलक्षणं कपिलादीनाम् , अनवद्ये धर्मरुचिः, परिज्ञायामिलापुत्रः, प्रत्याख्याने तु विशेषा० तेतलिसुतो निदर्शनम् ॥ इति नियुक्तिगाथासंक्षेपार्थः । विस्तरार्थस्तु दमदन्तादिमहर्षिकथानकमूचिकाभ्यो "निक्खंतो हत्थिसीसाओ बृहद्वत्तिः ।
KO इत्यादिकाभ्यः 'पञ्चक्खं दणं इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकलिखितविवरणसहिताभ्यो मन्तव्यः । इत्यवसितं ॥१११०॥
निरुक्तिद्वारम् । तदवसाने च 'उद्देसे य निदेसे निग्गमे' इत्यादिगाथाद्वयोक्तद्वारकलापात्मिकोपोद्धातनियुक्तिः समाप्ता ॥ २७९९ ।।
अथ सूत्रस्पर्शिका नियुक्तिर्वक्तव्या; ततः पूर्वोक्तिमुपसंहरन्नुत्तरवक्तव्यसंवन्धनार्थ भाष्यकारः प्राह
ईइ एस उवग्याओऽभिहिओ सामाइयस्स तस्सेव । अहुणा सुत्तप्कासिय निज्जुत्ती सुत्तवक्खाणं ॥२८००॥
इति पूर्वोक्तक्रमेणष उपोद्धातोऽभिहितः सामायिकस्य । अथ तस्यैवाधुना सूत्रस्पर्शिका नियुक्तिरुच्यते सूत्रव्याख्यानमभिधीयत इत्यर्थः ॥ २८००॥
ननु सूत्रस्पर्शकनियुक्त्या सूत्रं स्पृश्यते । तच्च क सति भवति ? इत्याह
सुत्तं सुत्ताणुगमो तं च नमोक्कारपुब्वयं जेण । सो सव्वसुयक्खंधभंतरब्भूउ त्ति निद्दिट्ठो ॥ २८०१॥ 'केरेमि भंते ! सामाइयं' इत्यादि सूत्र, सूत्रानुगम एतयाख्यानरूपे प्रक्रान्ते सति भवति । तच्च नमस्कारपूर्वकमेव पठ्यते । कथम् ? इत्याह- येन यस्मात् स नमस्कारः सर्वश्रुतस्कन्धाभ्यन्तरभूतः पूर्वमिदेव निर्दिष्टः । ततो नमस्कारं व्याख्याय पश्चात् सामायिकसूत्रं व्याख्यास्यत इति भावः ॥ २८०१ ॥
अन्ये तु सामायिकसूत्रादिनमस्कारं न मन्यन्ते, किन्त्वन्यदेव किञ्चिद् ब्रुवते । किं पुनस्तत् ? इत्याह
तं चावसाणमंगलमन्ने मन्नति तं च सत्थस्स । सव्वस्स भणियमंते इयमाईए कहं जुत्तं? ॥ २८०२ ॥ तं च नमस्कारमुपोद्धातनियुक्तिशास्त्रस्यावसानमङ्गलं कचिद् मन्यन्ते, न पुनः सूत्रादिम् । इदमुक्तं भवति- शास्त्रस्यादौ मध्ये
, आ. नि. पृ० १५९-१६। २ गाथा १४८४ । ३ इत्येष उपादातोऽभिहितः सामायिकस्य तस्यैव । अधुना स्त्रस्पर्शिका नियुक्तिः सूत्रग्याख्यानम् ॥ २८०० ॥ ४ सूत्रं सूत्रानुगमस्तच्च नमस्कारपूर्वकं येन । स सर्वश्रुतस्कन्धाभ्यन्तरभूत इति निर्दिष्टः ॥ २८०१॥ ५ करेमि भगवन् ! सामायिकम् । P॥१११०॥ ६ चावसानमङ्गलमन्ये मन्यन्ते तश्च शास्त्रस्य । सर्वस्य भणितमन्त इत्यादी कथं युक्तम् । ॥ २८.२ ॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #113
--------------------------------------------------------------------------
________________
विशेषा०
॥११११ ।।
Jain Educatoria Intern
१०००००००
ऽवसाने च मङ्गलमिष्यते, तत्रोपोद्घातनिर्युक्तेरादौ नन्दिमङ्गलम् मध्ये तु जिन- गणधरोत्पत्यादिगुणकीर्तनम्, अवसाने तु किलैष नम|स्कारो मङ्गलमित्यन्येषां बुद्धिः । सा च न युक्ता । कुतः ? इत्याह- 'तं च सत्यस्सेत्यादि' इयमत्र भावना - यत् शास्त्रस्यावसानमङ्गलं तैर्गीयते, तद्भणितमेव भद्रबाहुस्वामिना सर्वस्यापि षडध्ययनात्मकस्यावश्यकशास्त्रस्यान्ते प्रत्याख्यानलक्षणं मङ्गलम् । प्रत्याख्यानं हि तपः, तच्च “धम्मो मंगलमुक्कुट्ट" इत्यादिवचनाद् मङ्गलमेव । ततखेदं नमस्कारलक्षणं मङ्गलं सामायिक स्यादौ कथमभिधातुं युक्तम्, अप्रस्तुतत्वात् ? । अप्रस्तुतत्वं चेहादि-मध्यावसानत्वाभावादिति ।। २८०२ ॥
पुनरपि परमतमाशङ्कय परिहरन्नाह
होजाइ मंगलं सो तं यमाईए किं पुणो तेणं । अथवा कयं पि कीरइ कत्थावत्थाणमेत्रं ति ? ॥२८०३॥ अथ सामायिकस्यादौ निर्दिष्टत्वादादिमङ्गलमसौ नमस्कारो भवेदित्युच्यते, तदयुक्तम्, यतस्तदादि मङ्गलं कृतमेवादौ नन्यभिधानतः, किं पुनरप्यत्र तेन विहितेन ? । अथ कृतमप्यादिमङ्गलं पुनरपि क्रियते, तर्ह्येवं सति क्वावस्थानम् ? पुनः पुनस्तत्करणमसङ्गानवस्थाप्राप्तेर्न क्वचिदवस्थानं स्यादिति ।। २८०३ ॥
तर्हि भवन्त एव कथयन्तु - किमिह नमस्कारव्याख्याने कारणम् ? इत्युपसन्ने प्रेरके सूरिराह-
तुम्हा सो सुत्तं चिय तदाइभावादओ तयं चैव । पुत्र्त्रं वक्खाणेउं पच्छा वोच्छामि सामइयं ||२८०४||
तस्माद् नमस्कारस्तत्त्वतः सामायिकसूत्रमेव, तदादिभावात्- सामायिकादावुपन्याससद्भावात्, “करेमि भंते ! सामाइयं” |इत्यादिसामायिक सूत्रावयववदिति । अतः परमार्थेन सामायिकसूत्रत्वाद् न पुनर्मङ्गलार्थत्वात् तमेव नमस्कारं पूर्वमादौ व्याख्याय पश्चात् सामायिकार्थं वक्ष्यामि ।। इति गाथापञ्चकार्थः ॥ २८०४ ॥
नमस्कारव्याख्यानं चोत्पन्नाद्यनुयोगद्वारैर्विज्ञेयम्, तानि चामूनि
उप्पत्ती निक्खेवो पयं पयत्थो परूवणा वत्युं । अक्खेव पसिद्धि कमो पओयण फलं नमुक्कारो || २८०५ ॥
१ धर्मो मङ्गलमुत्कृष्टम् । २ भवेद् मङ्गलं स तत् कथमादौ किं पुनस्तेन । अथवा कृतमपि क्रियते क्वावस्थानमेवमिति ? ।। २८०३ ।।
३ तस्मात् स सूत्रमेव तदादिभावादतस्तदेव । पूर्वं व्याख्याय पश्चाद् वक्ष्यामि सामायिकम् ।। २८०४ ।। ४ उत्पत्तिनिक्षेपः पदं पदार्थः प्ररूपणा वस्तु आक्षेपः प्रसिद्धिः क्रमः प्रयोजनं फलं नमस्कारः ॥ २८०५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥११११ ॥
Page #114
--------------------------------------------------------------------------
________________
PAREPURE
विशेषाः
GUSICROPPED
॥१११२॥
उत्पदनमुत्पत्तिः प्रसूतिः, साऽस्य नमस्कारस्य नयानुसारेण चिन्त्या । तथा, निक्षेपणं निक्षेपो न्यासः, स चास्य कार्यः । पद्यते गम्यतेऽर्थोऽनेनेति पदं नामिकादि, तच्चेह चिन्तनीयम् । पदस्यार्थः पदार्थः, स चास्य वक्तव्यः । प्रकृष्टा रूपणा प्ररूपणा, साबृहद्वत्तिः । चास्य द्विविधादिभेदतो विधेया । वसन्त्यस्मिन् गुणा इति वस्तु, तच्च नमस्कारार्ह वाच्यम् । आक्षेपणमाक्षेपः पूर्वपक्षो वाच्यः । प्रसिद्धिस्तत्परिहाररूपा वक्तव्या । क्रमोऽहंदादिरभिधेयः। प्रयोजनमर्हदादिक्रमस्य कारणं वाच्यम् । अथवा, येन प्रयुक्तः प्रवर्तते तद् नमस्कारस्य प्रयोजनमपवर्गाख्यं वाच्यम् । तथा, फलं च नमस्करणादिक्रियानन्तरभावि स्वर्गादिकं निरूपणीयम् । अन्ये तु व्यत्ययेनं प्रयोजन-फलयारेथ प्रतिपादयन्ति । 'नमुक्कारो त्ति' नमस्कारः खल्वेभिरश्चिन्तनीयः॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२८०५॥
अथ नियुक्तिकार एवोत्पत्तिद्वारं विस्तरेणाहउप्पन्नानुप्पण्णो इत्थ नया णेगमस्सणुप्पण्णो । सेसाणं उप्पण्णो जइ कत्तो तिविहसामित्ता ॥ २८०६ ॥
समुट्ठाण-वायणा-लडिओ य पढमे नयत्तिए तिविहं । उज्जुसुय-पढमवजं सेसनया लद्धिमिच्छति॥२८०७॥ व्याख्या- उत्पन्नश्चासावनुत्पन्नश्चेत्युत्पन्नानुत्पन्नो नमस्कारो मन्तव्यः । आह- कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति, विरोधात् ? इत्याह- 'इत्थेत्यादि' अत्र नयाः प्रवर्तन्ते । ते च नैगमादयः सप्त । नैगमो द्विविधः- सर्वसंग्राही, देशसंग्राही च । तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् , तस्य चोत्पाद-व्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः। 'सेसाणं उत्पण्णो त्ति'। शेषा विशेषग्राहिण|स्तेषां शेषाणां विशेषग्राहित्वात् , तस्य चोत्पाद-व्ययवत्त्वात् , उत्पाद-व्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् , नमस्कारस्य तु वस्तुत्वादुत्पन्न इति । 'जइ कत्तो त्ति' यद्युत्पन्नः, कुतः ?, इत्याह- 'तिविहसामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासस्तस्मात् त्रिविध स्वामित्वात् त्रिविध स्वामिभावात् त्रिविधकारणाादित्यर्थः। तदेव त्रिविध स्वामित्वं दर्शयति- 'समुट्ठाणेत्यादि' समुत्थानतः, वाचनतः, लब्धितश्च 'नमस्कार उत्पद्यते' इति वाक्यशेषः । तत्र सम्यक् संगतं वोत्तिष्ठतेऽस्मादिति समुत्थानं निमित्तमित्यर्थः । किं पुनस्तदिदइति । उच्यते- अन्यस्याश्रतस्वात, तदाधारतया प्रत्यासन्नत्वाद् देहोत्र परिगृह्यते देहो हि नमस्कारकारणम् , तद्भावभावि२ उत्पन्नानुत्पनोऽत्र नया नैगमस्यानुत्पन्नः । शेषाणामुत्पनो यदि कुतस्विविधस्वामित्वात् ॥ २८०६ ॥
॥१११२॥ समुत्थान-वाचना-लब्धितश्च प्रथमे नयत्रिके त्रिविधम् । ऋजुसूत्र-प्रथमवर्जे शेषनया लब्धिमिच्छन्ति ।। २८०५
Jain Educationa.Inte
For Personal and Price Use Only
Page #115
--------------------------------------------------------------------------
________________
विशेषा. ॥१११३॥
POSTALAB
त्वात् , बीजवदङ्करस्य, इत्येवं देहलक्षणात् समुत्थानाद् नमस्कार उत्पद्यते । तथा, वचनं वाचना गुरुभ्यः श्रवणमधिगम इत्यर्थः, तस्याश्च वाचनायाः सकाशाद् नमस्कारो जायते । तथा, लब्धिस्तदावरणक्षयोपशमलक्षणा तस्याश्चायमुपजायते । इत्येतत् त्रिविध कारणं प्रथमे नैगम-संग्रह-व्यवहारलक्षणे त्रिके नैगमादिनयत्रयमतेनावगन्तव्यमित्यर्थः । तथा, ऋजुसूत्रस्य प्रथमवर्ज वाचना-लब्धियं नमस्कारस्य कारणम्, तच्छून्यस्य जन्तोदेहमात्रसद्भावेऽपि नमस्काराख्यकार्योत्पत्तिव्यभिचारात् । शेषनयास्तु शब्दादयो लब्धिमेकां नमस्कारकारणत्वेनेच्छन्ति, वाचनाया अपि लब्धिशून्येष्वभव्यादिषु नमस्काराजनकत्वात् , लब्धियुक्तेषु तु प्रत्येकबुद्धादिषु तदभावेऽपि तत्सद्भावतो व्यभिचारित्वात् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २८०६॥ २८०७ ॥ __'उप्पण्णाणुप्पन्नो' इत्यत्र भाष्यम्
सत्तामेत्तग्गाही जेणाइमनेगमो तओ तस्स । उप्पज्जइ नाभूयं भूयं न य नासए वत्थु ॥ २८०८ ॥ तो तस्स नमोक्कारो वत्थुत्तणओ तहं च सो निच्चो। संतं पि न तं सव्वो मुणइ सरूवं ववरणाओ ॥२८०९॥
व्याख्या- येन यस्मात् कारणादायनैगमः सत्तामात्रग्राही, ततस्तस्याद्यनैगमस्य मतेन सर्व वस्तु नाभूतं नाविद्यमानम् , किन्तु सर्वदैव सर्व सदेव । ततः किम् ? इत्याह- 'उप्पज्जइ न' इत्येवमिहापि न संबध्यते, आवृत्तिव्याख्यानात् । इदमुक्तं भवतियत् सर्वदैव सत् तद् नोत्पद्यते, यथा नभः, तस्याप्युत्पादाभ्युपगम उत्पन्नस्याप्युत्पादप्रसङ्गेनानवस्थाप्राप्तेः । तथा, यद् भूतं विद्यमान सर्वदैव सद् वस्तु तद् न नश्यति, सर्वथा सर्वदैव सतो विनाशायोगादिति । यत एवम् , ततस्तस्याद्यनैगमस्य स नमस्कारो नित्य एव, | वस्तुत्वाद, नभोवत्, नोत्पद्यते, नापि विनश्यतीत्यर्थः, अत एवैतन्मतेनानुत्पन्नोऽसावभिधीयते । आह-ननु यदि नमस्कारः सर्वदैव
सन् तदा मिथ्यादृष्टयवस्थायां किपित्यसौ न लक्ष्यते ? इत्याह- 'संत पीत्यादि' सर्वावस्थासु सन्तमपि नमस्कारमतिशयज्ञानिनं वि| हाय न सर्वोऽपि मुणति जानातीति प्रतिज्ञा । 'वरणाउ त्ति' आवरणकर्मसद्भावादिति हेतुः । आत्मनः स्वरूपवदिति दृष्टान्तः। इदमुक्तं | भवति- मिथ्यादृष्टयवस्थायामपि द्रव्यरूपतया नमस्कारोऽस्ति, सर्वथाऽसतः खरविषाणस्येव पश्चादप्युत्पादायोगात् , केवलं ज्ञानावरणेनावृतत्वाच्छद्मस्थजन्तवस्तद्रूपतया सन्तमपि तं नमस्कारं न लक्षयन्ति, यथाऽऽत्मनः स्वरूपम् । न ह्यात्मनः स्वरूपं नास्ति,
RISTIAS
१ गाथा २८०६ । २ सत्तामात्रमाही येनादिमनैगमस्ततस्तस्य । उत्पद्यते नाभूतं भूतं न च नश्यति वस्तु ॥ २८०८॥
ततस्तस्य नमस्कारो वस्तुस्वतस्तथा च स नित्यः । सन्तमपि न तं सर्वः जानाति स्वरूपमिवावरणात् ॥ २८०९॥
॥१११३॥
बनवल
For Personal and
Jan Educationa inter
www.jaineibrary.org
Use Only
Page #116
--------------------------------------------------------------------------
________________
9appbpbs
केवलममूर्तस्वात् सर्वदा सदपि तत् केवलिनं विहाय न कोऽपि लक्षयति । एवं नमस्कारोऽपि । इत्यतः सर्वदैव सच्चादसावादिनैगमाविशेषा० भिप्रायेणानुत्पन्न उच्यत इति ।। २८०८ ।। २८०९ ॥
॥१११४ ॥
Jain Education inte
"सेसाणं उप्पण्णी' इत्येतद् व्याचिख्यासुराह—
समयं नत्थितओsप्पाय -विणासओ खपुष्कं व । जमिहत्थि तदुप्पाय व्वय धुवधम्मं जहा कुंभो ॥२८१० ॥ शेषाणां विशेषवादिनयानामेतद्मतम् तकोऽसौ पराभिमतो नमस्कारो नास्तीति प्रतिज्ञा । अनुत्पाद- विनाशात्- उत्पाद-वि नाशाभावादिति हेतुः । खपुष्पवदिति दृष्टान्तः । इह यदस्ति तत् सर्वमुत्पाद-व्यय-ध्रुवर्धमकम्, यथा कुम्भः यस्य पुनरुत्पादादयो न सन्ति तत् सदपि न भवति, यथा खरविषाणम्, उत्पाद - विनाशाशून्यश्च परैर्नमस्कारोऽभ्युपगम्यते । ततो नास्त्यावपि ॥ २८१०|| • यदुक्तम्- आवरणात् सतोऽप्यस्याग्रहणम्, तत्राह -
आवरणाद्रगहणं नाभावाउ ति तत्थ को हेऊ ? | भत्ती य नमोक्कारो कहमत्थि य सा न य ग्गहणं ? ॥२८११।
नन्वावरणाज्ज्ञानावरणोदयात् सन्नपि नमस्कारः सर्वेण न गृह्यते, न पुनरभावादित्यत्र को हेतुः किं नियामकम् - न किञ्चिदित्यर्थः । अभावादेवायं सर्वेण सर्वदा न गृह्यते, न पुनरावरणोदयादिति शेषनयाभिप्रायः । किञ्च तीर्थकरादिषु भक्तिर्नमस्कारोऽभिधीयते सा च सर्वदास्ति, न च मिथ्यादृष्टयवस्थायां गृह्यत इति परस्परव्याहतमिदम् । तस्मादुत्पन्नोऽसौ गृह्यते, अनुत्पन्नस्तु न गृह्यते, इत्येतदेव सुन्दरम् किमावरणादिकल्पनया ? इत्यभिप्रायः ।। २८११ ।।
अथाद्यनैगमनयमतमाशङ्कय परिहरन्नाह
अह परसंतो त्ति तओ संतो, किं नाम कस्स नासंतं ? । अहणाइव्ववएसो नेवं न य परधणाफलया ॥ २८१२ ॥
अथैवं ब्रूपे - 'पर संतो ति तओ संतो त्ति' परसंताने सर्वदैवास्ति नमस्कारः, नानाजीवेषु तस्य सर्वकालमव्यवच्छेदात् । योऽयमत्र नोपलभ्यते तत्राप्यसौ 'संतो त्ति' सन्नुच्यते । अत्रोत्तरमाह- 'किं नाम कस्स नासंतं ति' यदि धन्यसंतानवर्त्यपि वस्त्वन्यस्य
१ गाथा २८०६ । २ शेषमतं नास्ति सकोऽनुत्पाद- विनाशतः खपुष्पमिव । यदिहास्ति तदुत्पाद-व्यय-ध्रुवधर्म यथा कुम्भः ॥ २८१० ॥
३ आवरणादग्रहणं नाभावादिति तत्र को हेतुः ? भक्तिश्च नमस्कारः कथमस्ति च सा न च ग्रहणम् १ ॥ २८११ ॥ अथ परसन्निति सकः सन् किं नाम कस्य नासत् ? अथनादिव्यपदेशो नैवं न च परधनाफलता ॥ २८१२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
।। १११४ ॥
Page #117
--------------------------------------------------------------------------
________________
विशेषा.
॥१११५॥
सदुच्यते, तर्हि किं नाम वस्तु धनाधिकं कस्य नासत् ? -अपि तु सर्व सर्वस्यासत् प्रामोति । अस्य चोपलक्षणत्वात् 'इत्थं सर्व सर्वस्य सत् प्राप्नोति' इत्यपि द्रष्टव्यम् । ततश्चैवमीश्वरधनेन दरिद्राणामधनानामपि धनववादधनव्यपदेशः कस्यापि न स्यात् । न चेत्थं परधनस्याफलता भवेत् , अन्यधनस्यान्यत्रापि सत्त्वात् , तथाच तत्फलस्यापि सद्भावादिति ॥ २८१२ ॥
ततः किं भवेत् ? इत्याह
सव्वधणं सामन्नं पावइ भत्तीफलं व सेसं च । किरियाफलमेवं चाऽकयागमो कयविणासो य ॥२८१३ ॥
एवं सति यदेकस्येश्वरस्य संबन्धि तत् सर्वेषां दरिद्राणामपि धनं सामान्यं साधारण प्राप्नोति, यद्वा, यदेकस्य नमस्कारवतोऽहंदादिभक्तिफलं तद् मिथ्यादृशामपि नमस्कारशून्यानां सामान्यं प्राप्नोति । तथा शेषं च यद् दान-ध्यान-हिंसा-मृषावादादिक्रियाफलं तत् सर्वेषां सामान्यं प्रामोति । एवं च सत्यकृतस्यापि पुण्य-पाप-सुख-दुःखादेरागमः, कृतस्यापि च पुण्य-पापादेविनाशः स्यादिति ॥ २८१३ ॥
पुनरपि नैगममतमाशङ्कय परिजिहीर्षवः शेषनयाः प्राहुःअह भत्तिमंतसंताणओ स निच्चो त्ति कहमणुप्पन्नो? । नणु संताणित्तणओ स होइ बीयंकुराइ व्व ॥२८१४॥
अथानुत्पन्ननमस्कारवादिन ! एवं ब्रूषे- भक्तिमतां सम्यग्दृष्टीनां यः सन्तानः प्रवाहस्तस्मात् तमाश्रित्य नित्यो नमस्कारः। सम्यग्दृष्टीनां हि संतानो न कदाचिद् व्यवच्छिद्यते । अव्यवच्छिन्नत्वाच्च नित्योऽसौ, यच्च नित्यं तदाकाशवद् नोत्पद्यते । ततः किलानुत्पन्नो नमस्कार इति परस्याकूतम् । अत्रोत्तरमाह- 'कहमणुप्पन्नो त्ति' नन्वेवमपि कथमनुत्पन्नो नमस्कारः, न कथश्चिदित्यर्थः । कुतः ? इत्याह- 'नणु इत्यादि' ननु यद्यपि सम्यग्दृष्टीनां संतानो नित्यः, तथापि सम्यग्दृष्टयः सन्तानिनोऽनित्या एक, मनुष्यादिभावेन तेषामुत्पाद-विनाशादिति । सम्यग्दृष्ट्यव्यतिरेकाच्च नमस्कारोऽपि संतानी, संतानित्वाच्च ‘स होइ त्ति' स नमस्कारो भवत्युत्पद्यते, बीजाङ्कुरादिसंतानिवदिति । इह यः संतानी स उत्पद्यते, यथा बीजाकुरादिः, सम्यग्दृष्टिसंतान्यव्यतिरेकात्, संतानी च नमस्कारः, इत्युत्पद्यत एव । ततः कथमनुत्पन्नोऽसौ ? इति ।। २८१४ ॥
ARMER
सर्वधनं सामान्य प्राप्नोति भक्तिफलं वा शेषं च । क्रियाफलमेवं चाकृतागमः कृतविनाशश्च ॥ २८१३ ॥ २ अथ भक्तिमत्संतानतः स नित्य इति कथमनुत्पन्नः । ननु संतानित्वतः स भवति बीजा-कुरादिरिव ॥२८१४॥
Jain Educationa.Internal
For Personal and Price Use Only
H
ww.jaineibrary.org
Page #118
--------------------------------------------------------------------------
________________
विशेषा
बृहदत्तिः ।
किञ्च,
हि नमोक्कारो णाणं सहो व कायकिरिया वा। अहवा तस्संजोगो न सम्बहा सो अणप्पत्ती ॥२८१५ नमस्कारो हि ज्ञान वा भवेत् , 'नमो अरिहंताणं' इत्यादिशब्दो वा, शिरोनमन-करकुड्मलमीलन-विवक्षितावयवसकोचनादिलक्षणा कायाक्रिया वा, द्विकादिको वा ज्ञानादिसंयोगो भवेदिति चत्वारः पक्षाः । किश्चातः? इत्याह- 'न सव्वहा सो अणुपत्ति त्ति' सर्वथा सर्वैरपि प्रकारै यमनुत्पत्तिर्नानुत्पन्नो घटत इत्यर्थः, ज्ञानादीनां चतुर्णामप्युत्पादादिधर्मकत्वादिति ॥२८१५॥
अथ नैगमः पाह- ननु ज्ञानादीनामुत्पादादिधर्मकत्वमसिद्धम् , नित्यत्वात् , आकाशवत् । तत्र ज्ञानस्य तावद् नित्यत्वं साधयन्नाह
नेणु जीवाओऽणन्नं नाणं, णिच्चो य सो तओ तं पि। निच्चुग्घाडो य सुए जमक्खराणंतभागो त्ति ॥२८१६॥ ___अहवा अरूवगुणओ नाणं निच्चं नहावगाहो व्व । लयण-प्पयासपरिणामओ य सव्वं जहा अणवो ॥२८१७॥
व्याख्या-- ननु जीवादनन्यदभिन्नं ज्ञानम् , नित्यश्चासौ जीवः , ततस्तदव्यतिरेकात् तदपि 'नित्यम्' इति शेषः । ततो नोत्पादादिधर्मकं ज्ञानम् , नित्यत्वात् , नभोवदिति भावः । एवमुत्तरत्रापि भावार्थो वक्तव्यः। किञ्च, “सबजीवाणं पि य गं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति वचनाद् न क्षरति न विनश्यतीत्यक्षरं केवलज्ञानं, तस्यानन्तभागो नित्योद्घाटो नित्यावस्थितोऽनावृत एव सर्वदा तिष्ठतीति यद् यस्मात् श्रुतेऽभिहितम् , तस्माच्च नित्यं ज्ञानम् , नित्यानावृतत्वात् , नभोवदिति । अथवा, नित्यं ज्ञानम् , अरूपद्रव्यगुणत्वात् , यथा नभोव्यस्यावगाहगुणः । अथवा, सर्वमपि ज्ञान-शब्दादिकं नित्यम् , लयनप्रकाशपरिणामत्वात् , तिरोभावा-ऽऽविर्भावधर्मकत्वादित्यर्थः, यथा परमाणव इति ॥ २८१६ ।। २८१७ ॥ ____ अथ विशेषतोऽपि शब्दस्य नित्यत्वं साधयन्नाह
. भवेद् नमस्कारो ज्ञान शब्दो वा कायक्रिया वा । अथवा तत्संयोगो न सर्वथा सोऽनुत्पत्तिः ॥ २८१५ ॥२ नमोऽईद्भ्यः । ३ ननु जीवादनन्यज्ज्ञानं नित्यश्च स ततस्तदपि । नित्योद्घाटश्च श्रुते यदक्षरानन्तभाग इति ॥ २०१६ ।। __अथवाऽरूपगुणतो ज्ञान नित्य नभोवगाह इव । लयन प्रकाशपरिणामता सबै यथाऽणवः ।। २८१७॥ ४ सर्वजीवानामपि चाक्षरस्थानन्तभागो निस्योद्घाटितः ।
१९१६॥
For Personal and
Use Only
Page #119
--------------------------------------------------------------------------
________________
विशेषा
॥१११७||
महासका
दरिसणपरत्थयाओ अइंदियत्थत्तओऽणवत्थाओ। संबंधनिच्चयाओ सदावत्थाणमणुमेअं॥ २८१८ ॥
इह शब्दस्यावस्थानं सदावस्थितत्वं नित्यत्वमनुमेयं साध्यम् । 'दरिसणपरत्थयाउ त्ति' दर्शनं प्रकटनं शब्दस्योच्चारणंबह व्यापारणं प्रयोग इति यावत् , तस्य दर्शनस्य शब्दप्रयोगस्य परार्थत्वं परप्रत्यायकत्वं तस्माद् दर्शनपरार्थत्वादिति हेतुः । इदमुक्तं भवति- न खलु बक्तृभिः शब्दोत्पादनमात्रार्थमेव शब्दप्रयोगः क्रियते, किन्तु परार्थत्वात् परमत्यायननिमित्तत्वादिति; यच्च परार्थ व्यापार्यते तत् तद्वयापारकालात् मागप्यस्ति, यथा वृक्षादिच्छेदनक्रियानिमित्तं व्यापार्यमाणः कुठारश्छेदनक्रियाव्यापारकालात् प्रागप्यस्ति । ततः शब्दः सदावस्थितत्वाद् नित्यः सिद्धः।
___ अत्रैव द्वितीयं हेतुमाह- 'अइंदियत्थत्तउ त्ति' अतीन्द्रिया मेरु-स्वर्गादयोऽर्था अभिधेयत्वेन यस्यासावतीन्द्रियार्थस्तद्भावोऽतीन्द्रियार्थत्वम्, तस्मादतीन्द्रियार्थत्वाद् नित्यः शब्दः, केवलज्ञानवत् । इदमुक्तं भवति- य इन्द्रियग्राह्या घटादयोऽर्थास्तेषु संकेतवशात् कृतक एव किल वाच्यवाचकत्वसंबन्धः, अतस्तस्मात् शब्दस्य नित्यत्वं न सिध्यति; ये त्वतीन्द्रिया मेरु-स्वर्गादयोऽर्थास्तेपामतीन्द्रियत्वेनैव किल संकेतः कर्तुं न शक्यते, अतोऽनादिकार्यसंसिद्धोऽकृतक एवं शब्दस्य तेषु वाच्यवाचकत्वसंबन्धः । अतोऽतीन्द्रियार्थैः सहानादिकालसंसिद्धादकृतकत्वेन नित्याद् वाच्यवाचकभावसंबन्धात् सिद्धं किल शब्दस्य नित्यत्वम् । न हि स्वयमनित्यस्यानादिकालसंसिद्धैर्नित्यैर्मेवादिभिरथैः सह वाच्यवाचकभावसंबन्धः सिध्यतीति भावः । तर्हि घटादिवाचकशब्दानां कथं नित्यत्वं सिध्यति' इति चेत् । उच्यते-मे,दिवाचकशब्दानां नित्यत्वे सिद्धे तेषामपि तत् साध्यते तद्यथा-नित्या घटादिवाचकशब्दाः, शब्दत्वात् , मेर्वादिशब्दवदिति ।
अत्रैव तृतीयहेतुमाह- 'अणवत्थाउ त्ति' अयं च विपर्यये बाधक एव हेतुः । मूलहेतुस्त्वित्थं द्रष्टव्यः- नित्याः सर्वेऽपि घटादिवाचकशब्दाः, अनादिकालात् तद्वाचकत्वेन तेषां सिद्धत्वात् , इह यदनादिकालसिद्धं तद् नित्यं दृष्टम् , यथा चन्द्रा-ऽर्कविमानादयः, अनादिकालसिद्धाश्च घटादिवाचकशब्दाः, तस्माद् नित्या इति । ननु सांकेतिका एव घटादिवाचकशब्दास्ततोऽसिद्धममीषामनादिकालसिद्धत्वमिति चेत् । तदयुक्तम् , संकेतस्य कर्तुमशक्यत्वात् । कुतः ? इत्याह- अनवस्थातः, अनवस्थाप्रसङ्गोऽत्र बाधक प्रमाणमित्यर्थः, तथाहि- येन शब्देन संकेतः क्रियते, तत्रापि संकेतकारक शब्दान्तरमपेक्षणीयम् , तत्राप्यन्यत् , पुनस्तत्राप्यपरम् ,
। दर्शनपराधतातोऽतीन्द्रियार्थत्वतोऽनवस्थातः । संबन्धनित्यतातः शब्दावस्थानमनुमेयम् ॥ २८१८ ॥
Jan E
inema
For Personal and
Use Only
Page #120
--------------------------------------------------------------------------
________________
एवमनवस्थाप्रसङ्गतोऽशक्यं संकेतकरणम् । अथ पर्यन्ते कश्चिदकृतसंकेतोऽपि ध्वनिरिष्यते, तर्हि प्राक्तना अपि सर्वे ध्वनयोऽकृतसंविशेषा० केताः, शब्दत्वात् , पर्यन्तध्वनिवत् । इत्यसांकेतिकत्वात् सिद्धं घटादिवाचकशब्दानामनादिकालसिद्धत्वमिति ।। ॥१११८॥
चतुर्थ हेतुमाह- 'संबंधनिच्चयाउ त्ति' नित्यः शब्दः, उक्तन्यायेन तस्य घटादिभिः सह वाच्यवाचकभावसंबन्धस्य नित्यत्वात् । ER तस्यानित्यत्वे वाच्य-वाचकभावसंबन्धनित्यत्वानुपपत्तेरिति । इत्थं च ज्ञानादीनां नित्यत्वे सिद्ध सिद्धोऽनुत्पन्नस्तदात्मको नमस्कार इत्याद्यनगमाभिप्राय इति ॥ २८१८ ॥
अथ शेषनया एतैरव जीवानन्यस्वादिहेतुभिर्ज्ञानादीनामनित्यत्वं साधयन्ति
'जेणं चिय जीवाओऽणन्नं तणेय नाणमुप्पाइं । उप्पज्जइ जं जीवो बहुहा देवाइभावेण ॥ २८१९ ॥
येनैव कारणेन जीवादनन्यदभिन्नं ज्ञानं तेनैव तदुत्पद्यते, यद् यस्माद् बहुधा जीवो देवादिभावनोत्पयते, तदुत्पादे च ज्ञानस्याप्युत्पादादिति ॥ ॥ २८१९ ॥
यदुक्तम्- 'निश्चुग्घाडो य सुए' इति तत्राह
अविसिटठक्खरभागो सुत्तेऽभिहिओ न सम्मनाणं ति। कोऽवसरो तस्स इहं सम्मंनाणाहिगारम्मि ?॥२८२०॥
अक्षरस्य योऽनन्ततमो भागो नित्योद्घाटः श्रुतेऽभिहितः, सोऽविशिष्ट एव सम्यग्-मिथ्याविशेषरहित एवोक्तः, न तु सम्यग्ज्ञानरूपः । ततः सम्यग्ज्ञानविचारेऽत्र प्रस्तुते कस्तस्याधिकारः । इदमुक्तं भवति - यद्यविशिष्टज्ञानरूपोऽक्षरानन्तभागो नित्योद्धाटत्वेन नित्यः, तर्हि नमस्काररूपस्य सम्यग्ज्ञानस्य नित्यत्वे किमायातम् , अतो यत् किञ्चिदेतदिति ॥ २८२०॥
यदुक्तम्- 'अहवा अरूवगुणओ नाणं निच्चं' इत्यादि, तत्राह
अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्म व्व। उप्पायाइसहावा तह जीवगुणा वि को दोसो ?॥२८२१॥
, नैत्र जीवादनन्यत् तेनैव ज्ञानमुत्पादि । उत्पद्यते यज्जीवो बहुधा देवादिभावेन ॥ २८१९॥ २ गाथा २८१६ । ३ अविशिष्टाक्षरभागः सूत्रेऽभिहितो न सम्यग्ज्ञानमिति । कोऽवसरस्तस्येत सम्यग्ज्ञानाधिकारे ? ॥ २८२० ॥ ४ गाथा २०१७ । ५ अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव । उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ॥ २८२१ ॥
॥१११८॥
For Personal
Use Only
Page #121
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वत्तिः ।
नन्ववगाहनादय उत्पादादिधर्मका एव, गुणत्वात् , पत्रनीलतादिगुणवत् ; एवं 'जीवगुणा अपि नमस्कारादय उत्पादादिधर्मका एव, गुणत्वात् , पत्रधर्मवत्' इत्यपि त्वदुक्तविपरीतं ब्रुवतां को दोषः ?- न कश्चिदिति ॥ २८२१ ॥
किश्च,
अवगाढारं च विणा कुओऽवगाहो त्ति तेण संजोगो । उप्पाई सोऽवस्सं गच्चुवगारादओ चेवं ॥२८२२॥
अवगाढारं चावगाहकं जीव-परमाण्वादिकं विना विचार्यमाणः कुतोऽन्योऽवगाह इति वक्तव्यम् । तेनावगायन नमसा सहावगाहकस्य जीवादेः, तेन वावगाहकेन जीवादिना सहावगाह्यस्य नभसः संयोगोऽवगाह इति चेत् । ननु यद्येवम् , जितमस्माभिः, यतोऽवश्यमुत्पाद्यसौ, संयोगत्वात् , व्यङ्गुलादिसंयोगवदिति । एवं गतरुपकारो गत्युपकारः स आदिर्येषां स्थित्युपकारादीनां ते गत्युपकारादयो धर्मास्तिकायादिगुणास्तेऽप्येवमेवोत्पादवन्तो द्रष्टव्याः, गुणत्वात् , अवगाहगुणवदिति ॥ २८२२ ॥
अपिच, आकाश-परमाण्वादिदृष्टान्ततो भवता नित्यत्वं साध्यते, तच्चाकाशादीनां नित्यत्वमस्माकमसिद्धम् । कुतः? इत्याह
ने य पजवओ भिन्नं दव्वमिहेगंतओ जओ तेण । तन्नासम्मि कहं वा नहादओ सव्वहा निच्चा ? ॥२८२३॥
न च पर्यायाद् घटादिसंयोग-वर्ण-गन्धादेः सकाशाद् यतो यस्माद् द्रव्यमेकान्ततो भिन्नम् , किन्त्वभिन्नमपि तत् तस्मादिप्यते, तेन तस्मात् कारणात् तमाशे पर्यायविनाशे कथं वा केन वा प्रकारेण नभः-परमाण्वादयः सर्वथा नित्याः?। कथञ्चिद् यदि नित्या भवन्ति, तर्हि भवन्तु । यत्तु सर्वथा नित्यत्वं तत् तेषां न घटते, पर्यायविनाशे तद्रूपतया तेषामपि विनाशादिति भावः । तत एकान्तनित्यत्वे साध्ये नैतेषां दृष्टान्तत्वं युक्तमिति ॥ २८२३ ॥ __ यदुक्तम्- 'दरिसणपरत्थयाओं' इत्यादि, तत्र दूषणातिदेशमाह"निच्चत्तसाहणाणि य सहस्सासिद्धयाइदुट्ठाई । संभवओ बच्चाई पक्खो-दाहरणदोसा य ॥ २८२४ ॥
१ अवगाढारं च विना कुतोऽवगाह इति तेन संयोगः । उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम् ॥ २८२२ ॥ २ नच पर्यवतो भिन्न व्यमिहकान्ततो यतस्तेन । तमाशे कथं वा नभआदयः सर्वथा नित्याः ॥ २८२३ ॥ ३ गाथा २८१८ । ४ नित्यत्वसाधनानि च शब्दस्यासिद्धतादिदुष्टानि । संभवतो वाच्यानि पक्षी-दाहरणदोषाश्च ॥ २८२४ ।।
For Personal and
Use Only
Page #122
--------------------------------------------------------------------------
________________
विशेषा ॥११२०॥
दर्शनपरार्थत्वादीनि शब्दस्य नित्यत्वसाधनानि यान्युक्तानि तानि न्यायमार्गानुसारिभिः स्वयमेवाभ्यूह्य यथासंभवमसिद्धतादिदोषदुष्टानि वाच्यानि; तथाहि- दर्शनपरार्थत्वादित्यसिद्धो हेतुः, स्वावबोधार्थमपि कचिच्छब्दप्रयोगदर्शनात् । तथाऽनैकान्तिकश्च, विपर्यये बाधकप्रमाणाभावात् । विरुद्धो वा, प्रयोगानन्तरमेव विशरारुत्वदर्शनात् कृतकत्वाद् वा शब्देऽनित्यत्वस्यैव दर्शनात् । इत्यादि| दूषणानि सर्वत्राभ्यूद्ध वक्तव्यानि । तथा, पक्षो-दाहरणदोषाश्च वाच्याः, वयं तु साक्षाद् न ब्रूमः, ग्रन्थविस्तरभयात् । तत्र प्रत्यक्षादिबाधितः पक्षः, साध्यसाधनविकलमुदाहरणमित्यादिदोषाः स्वयमेव द्रष्टव्या इति ॥ २८२४ ।।
तदेवं नैगमोक्तं दूषयित्वा स्वपक्षसिद्ध्यर्थं शेषनयाः माहुः
धणिरुप्पाई इंदियगज्झचाओ पयत्तजत्ताओ। पुग्गलसंभूईओ पच्चयभेए य भेयाओ ॥ २८२५ ॥
उप्पाइ नाणमिढं निमित्तसब्भावओ जहा कुंभो । तह सद्द-कायकिरिया तस्संजोगोय जोऽभिमओ॥२८२६॥ व्याख्या- उत्पद्यत इत्युत्पादी ध्वनिरिति प्रतिज्ञा, इन्द्रियग्राह्यत्वात् , घटवदिति । तथा, प्रयत्नाजायत इति प्रयत्नजस्तद्भावः प्रयत्नजत्वं तस्मात् प्रयत्नजत्वात् । तथा, पुद्गलेभ्यः संभूतेः । तथा, ताल्वादिप्रत्ययभेदभेदित्वादुत्पादी शब्दो घटवत्' इति सर्वत्र द्रष्टव्यम् । यश्चोत्पादी स विनाशित्वादनित्य इति सिद्धमेवेति । तथा, उत्पादि ज्ञानं नमस्कारज्ञानमिष्टमिति प्रतिज्ञा । निमित्तसद्भावादिति हेतुः, जिनादिविषयाज्जायमानत्वादित्यर्थः । यथा कुम्भ इति दृष्टान्तः। न केवलं ज्ञानं तथा, शब्द-शिरोनमनादिका कायक्रिया, तेषां च ज्ञानादीनां यो द्विकादिसंयोगो नित्यत्वेनाभिमतः परस्य, एतत् सर्वमुत्पादि, निजनिजनिमित्ताज्जायमानत्वात् , यथा कुम्भः । ततो ज्ञानाद्यात्मको नमस्कार उत्पन्न इति सिद्धम् । तदेवं 'संसाणं उप्पण्णो' इति व्याख्यातम् ।।२८२६।।
'जइ कत्तो तिविहसामित्ता' इत्येतद् व्याचिख्यासुराह
उप्पत्तिमओऽवस्सं निमित्तमस्स उ नयत्तियं तिविह। इच्छइ निमित्तमेत्ती जमण्णहा नत्थि संभूई॥२८२७॥ यदि नामोत्पन्नो नमस्कारस्ततः किम् ? । अत्रोच्यते- उत्पत्तिमतश्च वस्तुनोऽश्यं निमित्तम् 'अस्ति' इति क्रियाध्याहार:
१ ध्वनिरुत्पादीन्द्रियग्राह्यत्वात् प्रयत्नजत्वात् । पुद्गलसंभूतितः प्रत्ययभेदे च भेदात् ॥ २८२५ ॥
उत्पादि ज्ञानमिष्टं निमित्तसद्भावतो यथा कुम्भः । तथा शब्द-कायक्रिये तत्संयोगश्च योऽभिमतः ॥ २८२६ ॥ २ गाथा २८०६ । ३ उत्पत्तिमतोऽवश्य निमित्तमस्य तु नयत्रिकं त्रिविधम् । इच्छति निमित्तमेतस्माद् यदन्यथा नास्ति संभूतिः ॥ २८२८॥
॥११२०॥
For Personal and
Use Only
Page #123
--------------------------------------------------------------------------
________________
तथा च सत्यस्य नमस्कारस्योत्पत्तिमत्वादविशुद्ध नैगम-संग्रह-व्यवहारलक्षणं प्रथमनयत्रिकं समुत्थान-वाचना-लब्धिस्वरूपं त्रिविध विशेषा निमित्तमिच्छति । कुतः? इत्याह- 'एत्तो इत्यादि' यद् यस्माद् यतस्विविधाद् निमित्तादन्यथाऽन्येन प्रकारेण नमस्कारस्य नास्ति ॥११२१॥ ADE संभूतिरुत्पत्तिरिति ॥ २८२७॥
तत्र समुत्थानलक्षणं निमित्तं व्याचिख्यासुराह
'देहसमुत्थाणं चिय हेऊ भवपच्चयावहिस्सेव । पुव्वुप्पण्णस्स वि से इहभवभावो समुत्थाणं ॥२८२८॥
सम्यक् संगतं वोत्तिष्ठति जायतेऽस्मादिति समुत्थानम् , देह एव समुत्थानम् , तदेव तावद् हेतुर्निमित्तं 'से' तस्य नमस्कारस्य । आह- यदाज्यमन्यभव एव स्वावरणक्षयादुत्पन्नः स्यात् तदा कथमयं देहो हेतुः ? इत्याशङ्कयाह- 'पुव्वुप्पन्नस्स वि से इहभवभावो समुत्थाणं ति' प्राग्भव उत्पन्नस्यापि नमस्कारस्येहभवभाव इहभवशरीरं समुत्थानं कारणं भवति, एतद्भावभावित्वात् तस्य । दृष्टान्तमाह- 'भवपच्चयावहिस्सेव त्ति' यथा हि भवप्रत्ययोऽवधिस्तीर्थकरादिसंबन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति । ततश्चेहभवशरीरं तस्य समुत्थानमेवं नमस्कारस्यापीति । एतदुक्तं भवति- यथा पूर्वोत्पन्ना अपि घटादयो दीपेनाभिव्यज्यन्ते, एवं पूर्वोत्पन्नोऽपि नमस्कार इहभवदेहेनाभिव्यज्यते, इत्यसौ तस्य निमित्तं व्यपदिश्यत इति ॥ २८२८ ।। अत्र परमतमाशङ्कय परिहरन्नाह
अण्णे सयमुत्थाणं सविरियमन्नोवगारविमुहं ति । तदजुत्तं तदवत्थे चुयलद्धे लडिओ णणं ॥ २८२९ ॥
अन्ये मूरयः स्वकमुत्थानं स्वमुत्थानं स्ववीर्यमित्याचक्षते । कुतः ? इत्याह- 'अन्नोवगारविमुहं ति' अन्येनापान्तरालवर्तिना कारणान्तरेण कृत उपकारोऽन्योपकारस्तद्विमुखं तन्निरपेक्षं यतोऽनन्तरकारणमित्यर्थः, तस्मादन्योपकारविमुखत्वादनन्तरकारणत्वात् खवीर्यनमस्कारस्य समुत्थानं कारणमिति । एतन्निरासार्थमाह- 'तदजुत्तं ति' तद् वीर्यमयुक्तम् , नमस्कारानन्तरकारणतया व्यभिचारित्वात् । कुतः ? इत्याह- 'तदवत्थे इत्यादि' यतस्तदवस्थेऽपि विद्यमाने वीर्य कस्यापि लब्धोऽपि नमस्कारः स्वावरणोदयात् पुनरपि च्यवते भ्रस्यति; च्युतोऽपि कदाचित् तदावरणक्षयोपशमात् पुनरपि लभ्यते । तत एवं तदवस्थेऽपि वीर्ये च्युतलब्धे नमस्कारे सति
, देहसमुत्थानमेव हेतुर्भवप्रत्ययावधेरिव । पूर्वोत्पन्नस्यापि तस्येहभवभावः समुत्थानम् ॥ २८२८ ॥ २ अन्ये खकमुत्थानं स्ववीर्यमन्थोपकाविमुखमिति । तद्युक्तं तवस्थे च्युतलब्धे लम्धितो नान्यत् ॥ २८२९॥
११२१॥
For Personal and
Use Only
Page #124
--------------------------------------------------------------------------
________________
हदत्तिः
विशेषा० ।।११२२॥
- विज्ञायते- लब्धितो नान्यद् वीर्यं किमपि नमस्कारकारणमस्ति, व्यभिचारित्वात् । व्यभिचारित्वं च नमस्कारस्य तदन्वय-व्यतिरेकाननुविधायित्वात् । लब्धिस्तु तस्याव्यभिचारि कारणम् , तदन्वय-व्यतिरेकानुविधायित्वादिति ॥ २८२९ ।।
तदेवं समुत्थानं व्याख्याय वाचना-लब्धिस्वरूपं व्याचिख्यासुराह-- पैरओ सवणमहिगमो परोवएसो त्ति वायणाऽभिमया । लद्धी य तयावरणक्खओवसमओ सयं लाभो ॥२८३०॥
परतो गुरुभ्यो यत् श्रवणं, तथाऽधिगमः, परोपदेशश्च, सा वासनाऽभिधीयते । लब्धिस्तु का ? इत्याह- परतो वाचनामन्तरेण नमस्कारस्य यः स्वयं लाभः । कुतः पुनर्या लब्धिः ? इत्याह- तदावरणक्षयोपशमात्- नमस्कारावरणकर्मक्षयोपशमादित्यर्थः । आह- ननु तदावरणक्षयोपशम एव लब्धिरन्यत्र प्रसिद्धा, तत् कथमिह तत्कार्यभूतो नमस्कारलाभो लब्धित्वेनोच्यते, नमस्कारकारणस्यैवेह चिन्तयितुं प्रस्तुतत्वाद् यथोक्ताया एव च लब्धेनमस्कारकारणत्वात् ? | सत्यम् , किन्तु तत्कार्यभूतोऽपि नमस्कारलाभोऽत्र लब्धिरुक्ता, कार्य कारणोपचारादिति । एतदविशुद्धनैगम-संग्रह-व्यवहारनयमतेन त्रिविध नमस्कारकारणं मन्तव्यमिति ॥२८३०॥ ऋजुमूत्रमतेन तु द्विविधमेव कारणमिति दर्शयन्नाह--
उज्जुसुयणयमयमिणं पुव्वुप्पन्नस्स किं समुत्थाणं । अह संपइमुप्पजइ न वायणा लडिभिन्नं तं ॥२८३१॥
ऋजुमूत्रनयस्येदं मतम्- यदि पूर्वभवोत्पन्नो नमस्कारः, तदेहभवदेहलक्षणं समुत्थानं तस्य किं करोति ?- न किञ्चिदित्यभिप्रायः, उत्पन्नस्य कारणापेक्षाऽयोगात् । अथ सांप्रतमिहमवे समुत्पद्यते नमस्कारः, तर्हि यस्तस्य कारणं तद् वाचना-लब्धिभ्यां भिन्नं व्यतिरिक्तं न किश्चित् पश्यामः । अत इदमेवं द्विविधं तस्य कारणमिति ॥ २८३१ ॥
इदमेव भावयन्नाह
पैरओ सयं व लाभो जइ परओ वायणा, सय लद्धी । ज न परओ सयं वा तओ किमन्नं समुत्थाणं ॥२८३२॥ नमस्कारस्य हि लाभो जायमानः परतोऽपि भवेत् , स्वयं वा ? इति द्वयी गतिः। तत्र यदि परत इति पक्षः, तर्हि 'वायण
१ परतः श्रवणमधिगमः परोपदेश इति वाचनाभिमता । लब्धिश्च तदावरणक्षयोपशमतः स्वयं लाभः ॥ २८३०॥ २ जुसूत्रनयमतमिदं पूर्वोत्पनस्य किं समुत्थानम् । अथ संप्रत्युत्पद्यते न वाचना-लब्धिभिन्नं तत् ॥ २८३१ ॥ ३ परतः स्वयं वा लाभो यदि परतो वाचना, खयं लब्धिः । यद् न परतः स्वयं वा ततः किमन्यत् समुत्थानम् ॥ २०३२।।
११२२॥
sa.08
Jan E
inema
For Personal and Price Use Only
Howw.jaineibrary.org
Page #125
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
PacKPee
ति' गुरूपदेशलक्षणा वाचनैव तत्र कारणम् । अथ स्वयमिति पक्षः, तर्हि 'लद्धि त्ति तदावरणक्षयोपशमलक्षणा लब्धिरेव तत्र कारविशेषा
Oणं नापरम् । यच्च परतः स्वयं वा नोत्पद्यते 'तत् खरविषाणकल्पमवस्त्वेव' इत्यध्याहारः, वस्तुन उत्पत्तौ यथोक्तप्रकारद्वयस्यैव संभवात् ,
अनुत्पन्नस्य चावस्तुत्वादिति । ततस्तस्माद् वाचना-लब्धिभ्यामन्यत् किं नाम समुत्थानम् , यत् स्वयं परतो वाऽनुत्पन्नस्यावस्तुनः ||११२३॥ कारणं भवेत् । इति ।। २८३२ ॥
अथ परभवे समुत्पन्नस्य नमस्कारस्येहभवे स्वतः परतो वाऽनुत्पन्नस्य तस्याभिव्यक्तिलक्षणाया उत्पत्तेः कारणं समुत्थान भविष्यति । तदप्ययुक्तम् । कुतः ? इत्याह
उप्पजइ नाईयं तक्किरिओवरमओ कयघडो व्य । अहवा कयं पि कीरइ कीरउ निच्चं कओ णिहा ? ॥२८३३॥
इहातीतोत्पादक्रियं वस्त्वतीतमभिप्रेतम् । तदेवंभूतं पूर्वभवेऽतीतोत्पादक्रियमतीत नमस्कारलक्षणं वस्त्विहभवे पुनरपि नोत्पद्यत इति प्रतिज्ञा । 'तकिरिओवरमउ त्ति' तस्य नमस्कारस्योत्पादलक्षणा क्रिया तक्रिया तस्या उपरमो विरामस्तक्रियोपरमस्तस्मादिति हेतुः । कृतघटवदिति दृष्टान्तः । इह यस्योत्पत्तिक्रियोपरता तत् पुनरपि नोत्पद्यते, यथा पूर्वकृतो घटः; उपरतोत्पत्तिक्रियश्च पूर्वभवोत्पन्नो नमस्कार इष्यते, तत इह भवे पुनरपि नोत्पद्यत इति । अथ पूर्व कृतमपि पुनः क्रियते, तर्हि पुनः पुनर्नित्यमेव क्रियताम् , पूर्वकृतत्वाविशेषात् । तथा च सति कुतः करणक्रियाया निष्ठा ? इति । तदेवं य इहोत्पद्यते नासौ पूर्वोत्पन्न इति सामर्थ्यादुक्तम् ॥ २८३३ ॥
अथवा, भवतु पूर्वोत्पन्नः, तथापि मत्पक्षसिद्धिरिति दर्शयन्नाहहोउ व पुव्वुप्पाओ तह वि न सो लद्धि-वायणाभिन्नो । जेण पुरा वि सयं वा परओ वा हुज से लाभो॥२८३४॥
भवतु वा नमस्कारस्य पूर्वजन्मन्युत्पादः, तथापि न स तदुत्पादो लब्धि-वाचनाभ्यां भिन्नः-न लब्धि-वाचनालक्षणकारणद्वयव्यतिरेकेण समुत्थानलक्षणेन कारणेन नमस्कारो जन्यत इत्यर्थः । कुतः ? इत्याह- येन यस्मात् पुरा परभवेऽपि प्रष्टव्योऽसि त्वंस्वयं वा परतो वा 'से' तस्य नमस्कारस्य लाभ इति वक्तव्यम् । यदि स्वयम् , तर्हि लब्धिरेव तत्कारणम् । अथ परतः, तर्हि वाचना तद्धे तुरिति न किमप्येतत् कारणद्वयव्यतिरिक्तं समुत्थानलक्षणं कारणं पश्याम इति ॥ २८३४ ॥
, उत्पद्यते नातीतं तक्रियोपरमतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं कुत्तो निष्ठा ? ॥ २८३३ ।। १ भवतु वा पूर्वोत्पादस्तथापि न स लब्धि-वाचनाभिन्नः । येन पुरापि स्वयं वा परतो वा भवेत् तस्य लाभः ॥२८३४॥
हासeelees
॥११२३॥
PARSAPPS
Jain Educationa.Intern
For Personal and Price Use Only
Page #126
--------------------------------------------------------------------------
________________
विशेषा०
।। ११२४ ॥
Jain Education Interna
अथ 'सेसनया लद्धिमिच्छंति' इत्येतद् व्यांचिख्यासुराह— सैदाइमयं न लहइ जं गुरुकम्मा पवायणाए वि । पावइ य तयावरणक्खओवसमओ जओऽवस्सं ॥ २८३५॥ तो हेऊ लडि च्चियन वायणा जइ मइक्खओवसमो । तक्कारणोति तम्मि वि ननु साऽणेगंतिगी दिट्ठा ॥ २८३६ ॥
शब्द-समभिरूढै- बंभूतनयानामेतद् मतम् - यद् यस्मात् कारणाद् गुरुकर्मा प्राणी गुरुभ्यः प्रवाचनायां सत्यामपि नमस्कारं न लभते, लघुकर्मा तु वाचनामन्तरेणापि तदावरणकर्मक्षयोपशमाद् यतोऽवश्यमेव नमस्कारं प्राप्नोति । 'तो हेऊ लद्धि च्चिय ति ततस्तस्माद् वाचनाया नमस्कारजनने व्यभिचारित्वात् तदावरणक्षयोपशमलक्षणा लब्धिरेव तद्धेतुर्न वाचनेति । यदि तु ऋजुमूत्रः कथमप्येवं ब्रूयात् ननु मतिज्ञानावरणादिकर्मक्षयोपशमस्तत्कारणो वाचनाजन्यः तथा च सति तत्क्षयोपशमजन्यस्य नमस्कारस्य पारम्पर्येण वाचनापि कारणं भवति । अत्रोच्यते ननु तस्मिन्नपि मतिज्ञानावरणादिकर्मक्षयोपशमे जन्ये सा वाचनाऽनैकान्तिकी दृष्टा, गुरुकर्मणां वाचनातोsपि यथोक्तक्षयोपशमादर्शनादिति ।। २८३५ ।। २८३६ ।।
अथ कस्यापि तावद् वाचनातः कर्मक्षयोपशमो भवन्नुपलभ्यते, तमाश्रित्य वाचना नमस्कारकारणं भविष्यति । तदप्ययुक्तम् । कुतः इत्याह
जैस्स वि स तन्निमित्तो तस्स वि तम्मत्तकारणं होज्जा । न नमोक्कारस्स तई कम्मक्खओवसमलम्भस्स ॥ २८३७ ॥
यस्यापि जीवस्य स मतिज्ञानावरणादिकर्मक्षयोपशमस्तन्निमित्तो वाचनाहेतुको दृश्यते तस्यापि तन्मात्र कारणं यथोक्तक्षयोपशमनिमित्तं 'तइति' सा वाचना भवेत् न तु नमस्कारस्य कारणं सा युज्यते । कथंभूतस्य । कर्मक्षयोपशमलभ्यस्य । इदमुक्तं भवति एवमपि मतिज्ञानावरणादिक्षयोपशमादेवानन्तरं नमस्कार उत्पद्यते, न तु वाचनातः, ततोऽसावेव तत्कारणं युज्यते, न तु वाचना, तस्या यथोक्तक्षयोपशमजनकत्वेनान्यकारणत्वादिति ॥ २८३७ ॥
१ गाथा २८०७ । २ 'व्याख्यानार्थमाह' |
३ शब्दादिमतं न लभते यद् गुरुकर्मा प्रवाचनायामपि । प्राप्नोति च तदावरणक्षयोपशमतो यतोऽवश्यम् ॥ २८३५ ॥
ततो हेतुर्लब्धिरेव न वाचना यदि मतिक्षयोपशमः । तत्कारण इति तस्मिन्नपि ननु साऽनैकान्तिकी दृष्टा ॥ २८३६ ॥
४ यस्यापि स तन्निमित्तस्तस्यापि तन्मात्रकारणं भवेत्। न नमस्कारस्य सा कर्मक्षयोपशमलभ्यस्य ॥ २८३७ ॥
For Personal and Private Use Only
बृहद्वचिः ।
॥११२४॥
Page #127
--------------------------------------------------------------------------
________________
वहा
विशेषा० ॥११२५॥
पुनरपि परमतमाशक्य परिहरन्नाहअह कारणोवगारि ति कारणं तेण कारणं सव्वं । पाएण बज्झवत्थु को नियमो समेत्तम्मि ?॥ २८३८ ॥ अह पच्चासण्णतरं कारणमेगंतियं तओ लडिं । पडिवज्ज, न चेदेवं, न वायणामित्तनियमो ते ॥ २८३९ ॥
अथ कारणस्य यथोक्तक्षयोपशमस्योपकारिणी वाचनेति, अतः कारणकारणत्वादसौ नमस्कारस्य कारणमिष्यते । अत्रोच्यते'तेणेत्यादि' तेन तर्हि प्रायेण सर्वमपि क्षिति-शय्या-ऽऽसना-ऽऽहार-वख-पात्रादिकं बाह्यं वस्तु नमस्कारकारणस्य यथोक्तक्षयोपशमस्योपकारित्वात् परम्परया नमस्कारस्य कारणं प्राप्नोति। अतः को नाम वाचनालक्षणे शब्दमात्रे तत्कारणत्वनियमः? इति । अथ परम्परया सर्वस्य वाद्यवस्तुनो नमस्कारकारणोपकारित्वे सत्यपि यदेव प्रत्यासन्नतरं वाचनाक्षलणं वस्तु तदेवासन्नोपकारित्वाद् नमस्कारस्य कारणमिष्यते । ननु तथापि नमस्कारजनने तदेवैकान्तिकमित्युक्तमेव । तत ऐकान्तिकमानन्तर्येणातिप्रत्यासन्नतरं लब्धिमेव तत्कारणं प्रतिपद्यस्व । न चेदेवं प्रतिपद्यसे, तर्हि न वाचनामात्रस्य नमस्कारकारणत्वनियमस्ते तब सिध्यति, क्षित्यादेरपि पूर्वोक्तनीत्या तत्कारणत्वमाप्तः । तदेवं प्रथमनयत्रयस्य त्रिविधं कारणम् , ऋजुमूत्रस्य द्विविधम् , शब्दनयास्तु लब्धिमेबैकां नमस्कारकारणमिच्छन्तीति स्थितम् ॥ इति द्वात्रिंशद्गाथार्थः । तदेवमभिहितमुत्पत्तिद्वारम् ।। २८३८ ॥ २८३९ ॥
इदानीं निक्षेपद्वारमुच्यते-तत्र नमस्कारस्य निक्षेपश्चतुओं-नामनमस्कारः, स्थापनानमस्कारः, द्रव्यनमस्कारः, भावनमस्कारश्चेति । तत्र नाम-स्थापने क्षुण्णे । ज्ञ-भव्यशरीरव्यतिरिक्तद्रव्यनमस्काराभिधित्सया पुनराह
निहणाइ दव्य भावोवउत्त जं कुज सम्मदिट्ठी उ । नेवाइयं पयं दव्व-भावसंकोयण पयत्थो ॥ २८४० ॥
नमस्कार-तद्वतोरभेदोपचाराद् निवादिद्रव्यनमस्कारः, आदिशब्दाद् यो द्रव्याथ विद्या-मन्त्रदेवतादीनां नमस्कारः क्रियते | सोऽपि द्रव्यनमस्कारः। निवादिनमस्कारस्य च द्रव्यत्वमप्राधान्यात् , अप्राधान्यं च तेषां मिथ्यात्वादिकलुषितत्वादिति । भावनमस्कारस्त्वागमतः स विज्ञेयो यमुपयुक्तः सम्यग्दृष्टिरहदादीनां कुर्यादिति द्वारम् ॥
१ अथ कारणोपकारीति कारणं तेन कारणं सर्वम् । प्रायेण बाह्यवस्तु को नियमः शब्दमाने ? ॥ २८३८ ॥
अथ प्रत्यासनतरं कारणमैकान्तिकं ततो लब्धिम् । प्रतिपद्यस्व, न चेदेवं, न वाचनामावनियमस्ते ॥ २८३९ ॥ २ निवादि द्रव्यं भाव उपयुक्तो यं कुर्यात् सम्यग्दृष्टिस्तु । नैपातिकं पदं द्रव्य-भावसकोचनं पदार्थः ॥ २८४७ ॥
११२५॥
Page #128
--------------------------------------------------------------------------
________________
विशेषा.
॥११२६
अथ पदद्वारमुच्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम् । तच्च पञ्चधा- नामिकम् , नैपातिकम् , औपसर्गिकम् , आख्यातिकम् , मिश्रं चेति । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम् , 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इतिवृहद्वत्तिः । मिश्रम् । एवं नामिकादिपश्चप्रकारपदसंभवे सत्याह- 'नेवाइयं पयं ति' निपतत्य हंदादिपदानामादिपर्यन्तयोरिति निपातः, निपातादागतम् , तेन वा निवृत्तम् , स एव वा स्वार्थिकप्रत्ययविधानाद् नैपातिक 'नमः' इति पदम् । इति पदद्वारम् ॥
अथ पदार्थद्वारमुच्यते- 'दव्व-भावसंकोयण पयत्थो त्ति' इह 'नमोऽहद्भया' इत्यादिषु यद् 'नमः' इति पदं तस्य 'नमः' | इति पदस्यार्थः पदार्थः, स च पूजालक्षणः । सा च का ? इत्याह- 'दव्यभावसंकोयण त्ति' द्रव्यसंकोचनम् , भावसंकोचनं च । तत्र द्रव्यसंकोचनं कर-शिरः-पादादिसंकोचः, भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः। अत्र च भङ्गचतुष्टयम् , तद्यथा-द्रव्यसंकोचो न भावसंकोचः, यथा पालकादीनाम्, भावसंकोचो न द्रव्यसंकोच इत्यनुत्तरसुरादर्दानाम् ; द्रव्यसंकोचो भावसंकोचश्च यथा शम्बस्यः न द्रव्यसंकोचो न भावसंकोच इति शून्यः । इह च भावसंकोचप्रधानो द्रव्यसंकोचोपि तच्छद्धिनिमित्तः ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ २८४० ॥
अथ नमस्कारस्य भाष्यकारो नामादिनिक्षेपं विस्तरतो व्याचिख्यासुराह
नामाइचउन्भेओ निक्खेवो मंगलं च सो नेओ । नाम नमोभिहाणं ठवणा नासोऽहवागारो ॥ २८४१॥
नाम-स्थापनादिचतुर्भेदो नमस्कारस्य निक्षेपः । स चाधस्तादुक्तमङ्गलस्येव विस्तरतो विज्ञेयः। संक्षेपतस्त्विहाप्युच्यते'नामं ति' नामनमस्कारो 'नमः' इत्यभिधानम् । स्थापनानमस्कारस्तु 'नमः' इत्यक्षरद्वयस्य विन्यासः । अथवा, नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठ-पुस्तक-चित्रादिगतस्य साध्वादेराकारः स्थापनानमस्कार इति ॥ २८४१॥
द्रव्यनमस्कारमाह
आगमओऽणुवउत्तो अज्झया दवओ नमोकारो । नोआगमओ जाणय-भव्वसरीराइरित्तोऽयं ॥२८४२ ॥ द्रव्यनमस्कारो द्वेधा- आगमता, नोआगमतश्च । तत्रानुपयुक्तो नमस्कारस्याध्येता आगमतो द्रव्यनमस्कारः । नोआगमतोऽयं १ नामादिचतुर्भेदो निक्षेपो मङ्गलं च स शेयः । नाम नमोभिधानं स्थापना म्यासोऽधवाकारः ॥ २८४१॥
२६॥ २ आगमतोऽनुपयुक्तोऽध्येता द्रव्यतो नमस्कारः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ २८४२ ॥
STORE
Jan Education inte
For Personal and Price Use Only
Page #129
--------------------------------------------------------------------------
________________
BIReal
विशेषा
॥११२७॥
नामसवालमापनाRAAPASES
द्रव्यनमस्कारो ज्ञशरीर-भव्यशरीर-तद्यतिरिक्तभेदात् त्रिविध इति ॥ तत्र ज्ञशरीर-भव्यशरीरवक्तव्यता क्षुण्णा ॥ २८४२ ।।
तद्यतिरिक्तं तु द्रव्यनमस्कारमाह--
'मिच्छोवहया जं भावओ वि कुव्वन्ति निण्हवाईया । सो दवनमोक्कारो सम्माणुवउत्तकरणं च ॥२८४३।।
मिथ्यात्वोपहता निगवादयो भावतोऽपि यं नमस्कारं कुर्वन्ति स ज्ञशरीर-भव्यशरीरव्यतिरिक्तोऽप्रधानत्वाद् द्रव्यनमस्कारः । तथा, सम्यग्दृष्टिरप्यनुपयुक्तो यं नमस्कारं करोति स तव्यतिरिक्तो द्रव्यनमस्कार इति ॥ २८४३ ॥
आह- ननु भावतोऽपि कुर्वतां निह्नवादीनां किमिति द्रव्यनमस्कारः ? । अत्रोच्यते- अज्ञानित्वात् । अज्ञानित्वं च तेषां । मिथ्यादृष्टित्वात् , 'मिथ्यादृष्टेरज्ञानम्' इत्येतदपि कुतः ? इत्याह
सदसदविसेसणाओ भवहेऊ जदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अन्नाणं ॥२८४४॥ प्रागसकृद् व्याख्यातार्था ॥ २८४४ ॥ प्रकारान्तरेणापि द्रव्यनमस्कारमाह
जो वा दबत्थमसंजयस्स व भयाइणाऽहवा सो वि । दवनमोकारो च्चिय कीरइ दमएण रणो व्व ॥२८४५॥
यो वा द्रव्याथ क्रियते स द्रव्यनमस्कारः । अथवा, द्रव्यलाभ विनापि योऽसंयतस्य राजार्दर्भयादिकारणतो द्रमकादिना क्रियते सोऽपि तद्व्यतिरिक्तो द्रव्यनमस्कार इति ।। २८४५॥
अथागमतो नोआगमतश्च द्विविधं भावनमस्कारमाह
आगमओ विन्नाया तच्चित्तो भावओ नमोक्कारो। नोआगमओ सो च्चिय सेसयकरणोवउत्तो त्ति ॥२८४६॥ तस्मिन् नमस्कारार्थे चित्तमुपयोगो यस्य नान्यत्र, असौ तच्चित्तो विज्ञाता आगमतो भावनमस्कारः, स एव मनस्करणेनोपयुक्तो
RRRR
॥११२७॥
१ मिथ्यात्वोपहता यं भावतोऽपि कुर्वन्ति निद्ववादिकाः । स द्रव्यनमस्कारः सम्यगनुपयुक्तकरणं च ।। २८४३ ॥ २ गाथा ११५ । ३ यो वा दण्यार्थमसंयतस्य वा भयादिनाऽथवा सोऽपि । द्रव्यनमस्कार एवं क्रियते प्रमकेण राज्ञ इव ।। २८४५।। ४ आगमतो विज्ञाता तरिचत्तो भावतो नमस्कारः । नोआगमतः स एव शेषककरणोपयुक्त इति ॥ २८४६ ॥
Jan Education Intem
For Personal and Price Use Only
POPaww.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वात्तिः ।
॥११२८॥
नमस्कारकर्ता यदा शेषकाभ्यामपि वाक्-कायकरणाभ्यामुपयुक्तो नमस्कार करोति- बचनेन 'नमोऽहद्भयः' इति ब्रुवाणः, कायन तु संकोचितकर-चरणो यदा नमस्कारं करोतीत्यर्थः, तदाऽसौ नोआगमतो भावनमस्कार उच्यते, उपयोगलक्षणस्यागमस्य वाक्-का- यकरणक्रियामिश्रत्वात् , नोशब्दस्य चेह मिश्रवचनत्वादिति ।। २८४६ ॥
अथामुं नामादिनिक्षेपमपि नयैर्विचारयन्नाह--
भावं चिय सदनया सेसा इच्छंति सव्वनिक्खेवे । ठवणावज्जे संगह-ववहारा केइ इच्छति ॥ २८४७ ॥
भावमेव भावनमस्कारमेवेच्छन्ति त्रयोऽपि शब्दनयाः, शुद्धत्वात् । शेषास्तु ऋजुमूत्रान्ताश्चत्वारो नयाः सर्वाश्चतुरोऽपि निक्षेपानिच्छन्ति, अविशुद्धत्वात् । केचित्तु व्याचक्षते-संग्रह-व्यवहारौ स्थापनावजास्त्रानिक्षेपानिच्छतः, सद्भावा-ऽसद्भावस्थापनायाः किल सांकेतिकनामाभिधेयत्वेन नामनिक्षेप एवान्तर्भावादिति ।। २८४७॥
तथा,
देव्व-ढवणावजे उज्जुसुओ, तं न जुज्जए जम्हा । इच्छइ सुयम्मि भणियं सो दब्बं किंतु न पुहत्तं ॥२८४८॥
द्रव्य-स्थापनावों शेषौ द्वावेव नाम-भावनिक्षेपाविच्छति ऋजुमूत्रः । तदेतद् व्याख्यानं न युज्यते, यस्मादसौ ऋजुसूत्रो द्रव्यमिच्छत्येव, केवलं पृथक्त्वं नेच्छति- बहूनि द्रव्यावश्यकादीनि नेच्छतीत्यर्थः । एतश्च सूत्रेऽनुयोगद्वारलक्षणे भणितं प्रतिपादितम् , तद्यथा- “उज्जुसुयस्स एगे अणुवउत्ते आगमओ एगे दवावस्सए पुहत्तं नेच्छइ" इति ।। २८४८ ॥
स्थापनेच्छामप्यस्याह
इच्छंतो य स दव्वं तदणागारं तु भावहेउ त्ति । नेच्छेज कहं ठवणं सागारं भावहेउ त्ति ? ॥ २८४९ ॥ इच्छंश्च ऋजुमूत्रस्तत्प्रसिद्धं सुवर्णादिकं द्रव्यं पिण्डावस्थायामनाकारं तथाविधकटक-केयूरायाकाररहितं । विशिष्टेन्द्राद्या
भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् । स्थापनावीन संग्रह-व्यवहारी केचिदिच्छन्ति ॥ २८४७ ॥ २ द्रव्य-स्थापनावांवृजुसूत्रस्तद्न युज्यते यस्मात् । इच्छति श्रुते भणितं स द्रव्यं किन्तु न पृथक्त्वम् ॥ २८४८ ॥ ३ जुसूत्रस्यैकोऽनुपयुक्त आगमत एक द्रव्यावश्यक पृथक्त्वं नेच्छति ।
इच्छश्च स व्यं तदनाकारं तु भावहेतुरिति । नेच्छेत् कथं स्थापना साकार भावहेतुरिति ? ।। २८५९।।
११२८॥
For Personal and
Use Only
Page #131
--------------------------------------------------------------------------
________________
विशेषा
॥११२९॥
काररहितं वा । कुत इच्छन् ? इत्याह- भावहेतुर्यतस्तत्- भविष्यत्कुण्डलादिपर्याय लक्षणभावहेतुत्वादित्यर्थः, कथं नाम नेच्छेत् स्थापनाम् ? । कथंभूताम् ? । साकारां विशिष्टेन्द्राद्याकारसहितामपीत्यर्थः । पुनरपि किंविशिष्टाम् ? इत्याह- भावहेतुभूतां साकारत्वेन | विशिष्टेन्द्राद्यभिप्रायकारणभूतामित्यर्थः । इदमुक्तं भवति- यो ह्यनाकारमपि भावहेतुत्वाद् द्रव्यामिच्छति ऋजुसूत्रः, स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापना किमिति नेच्छेत् ?- इच्छेदेव, नात्र संशय इति ।। २८४९ ।।
उपपत्त्यन्तरेणापि द्रव्य-स्थापनेच्छामस्य साधयन्नाह-- नाम पि होज सन्ना तव्वच्चं वा तदत्थपरिसुन्नं । हेउ त्ति तदिच्छंतो दव्व-ट्ठवणा कहं नेच्छे ? ॥२८५०॥
अह नामं भावम्मि वि तो णेच्छइ तेण दव-ठवणा विभावस्सासन्नयरा हेऊ सद्दो उ बज्झयरो॥२८५१॥ व्याख्या-ननु ऋजुमूत्रस्तावद् नाम निर्विवादमिच्छति । तच्च नामेन्द्रादिसंज्ञामात्र वा भवेत् , तद्वाच्यं वा तदर्थपरिशून्यम्-इन्द्रशब्दवाच्यं वा, इन्द्रार्थरहितं वा गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम हेतुर्भावकारणमिति कृत्वेच्छन्नसौ ऋजुसूत्रो द्रव्य स्थापने कथं नाम ने छेत् ?, भावकारणत्वाविशेषादिति भावः। अथेन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि संनिहितमस्ति,तेन तस्मादिच्छति तहजुसूत्रः । तेन तर्हि जितमस्माभिः, अस्य न्यायस्य द्रव्य-स्थापनापक्षे सुलभतरत्वात् ; तथाहि- द्रव्य-स्थापने अपि भावस्येन्द्रपर्यायस्यासन्नतरी हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति- इन्द्रमूर्तिलक्षणं द्रव्यं, विशिष्टतदाकाररूपा तु स्थापना, एते द्वे अपन्द्रिपर्यायस्य तादात्म्यसंबन्धेनावस्थितत्वात् संनिहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसंबन्धमात्रणेच स्थितत्वाद् बाह्यतर इति । अतो भावे संनिहितत्वाद् नामेच्छन्नृजुसूत्रो द्रव्य-स्थापने संनिहिततरत्वात् सुतरामिच्छेदिति । तदेवमृजुमूत्रस्य चतुर्विधनिक्षेपेच्छासाधनेनानन्तरोक्तत्वात् परिहृतं तद्विषयं दुर्व्याख्यानम् ॥ २८५० ॥ २८५१ ॥
अथ प्राग् यदुक्तम्- 'ठेवणावज्जे संगह-ववहारा' इत्यादि, तत् परिहरन्नाहसंगहिउ असंगहिओसव्वो वा नेगमो ठवणमिच्छे। इच्छइ जइ संगहिओ तं नेच्छे संगहो कीस ? ॥२८५२॥
E११२९॥
नामापि भवेत् संज्ञा तद्वाच्यं वा तदर्थपरिशून्यम् । हेतुरिति तदिच्छन् दम्य स्थापने कथं नेच्छेत् । ॥ २८५०॥
अथ नाम भावेऽपि ततो नेपछति तेन दम्य स्थापने अपि । भावस्यासनतरी हेतू पारदस्तु बायतरः ॥ २८५१ ॥ २ गाथा २८४५। ३ संग्रहिकोऽसंप्रहिकः सों वा गमः स्थापनामिच्छेत् । इच्छति यदि संग्रहिकस्तां नेच्छेत् संग्रहः कस्मात् । ॥ २८५२ ॥ १४२
For Personal and
Use Only
Page #132
--------------------------------------------------------------------------
________________
विशेषा०
॥११३०॥
अहव मयमसंगहिओ तो ववहारो वि किं न तहम्मा । अह सव्वो तो तस्समधम्माणो दो वि ते जुत्ता॥२८५३॥
व्याख्या- इह संग्रहिकोऽसंग्रहिकः सर्वो वा नैगमस्तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र संग्रहिकः संग्रहमतावलम्बी सामान्यवादीत्यर्थः, असंग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततश्च यदि संग्रहिका संग्रहमतावलम्बी नैगमस्ता स्थापनामिच्छति, तर्हि संग्रहस्तत्समानमतोऽपि तां किमिति नेच्छति-? इच्छेदेवेत्यर्थः । 'अहव मयमित्यादि' 'अथवा' इत्यव्ययोऽथार्थे । अथ परस्य मतम्- यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसंग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम् , 'न संग्रहिकः' इत्यध्याहारः, न ततः संग्रहस्य स्थापनेच्छा निषिध्यत इति भावः । अत्रोत्तरमाह- 'तो इत्यादि तर्हि एकत्र संधिसतोऽन्यत्र प्रच्यवते, एवं हि सति व्यवहारोऽपि स्थापनां किमिति 'नेच्छति' इति शेषः । कुतः ? इत्याह- यतस्तधर्माऽसौ- असंग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते, विशेषवादित्वात् । ततश्चैषोऽपि स्थापनामिच्छदेवेति, निषिद्धा चास्यापि त्वया, 'ठेवणावज्जे संगह-ववहारा' इति वचनादिति । अथ सर्वोऽखण्डः परिपूर्णो नैगमः स्थापनामिच्छति, न तु संग्रहिकोऽसंग्रहिको वेति भेदवान् , अतस्तदृष्टान्तात् संग्रह-व्यवहारयोर्न स्थापनेच्छा साधयितुं युक्तेति भावः । अत्रोच्यते- 'तो इत्यादि ततस्तर्हि तत्समधर्माणी नैगमसमानधर्माणौ द्वावपि समुदितौ ताविति संग्रह-व्यवहारौ युक्तावेव । इदमत्र हृदयम्- तर्हि प्रत्येक तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोस्तयोः संपूर्णनैगमरूपत्वात् तदभ्युपगमः केन वार्यते, अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकताग्रहणात् ? इति ॥ २८५२ ॥२८५३॥
इतश्च स्थापनाभ्युपगमः संग्रह-व्यवहारयोर्युक्तः। कुतः ? इत्याहजं च पवेसो नेगमनयस्स दोसु बहुसो समक्खाओ। तो तम्मयं पि भिण्णं मयमियरेसिं विभिन्नाणं ॥२८५४॥
यच्च यस्मात् प्रवेशोऽन्तर्भावः 'जो सामन्नग्गाही सो नेगमो संगहं गओं' इत्यादिना ग्रन्थेन प्रागत्रान्यत्र च नैगमनयस्य द्वयोः संग्रह-व्यवहारयोर्बहुशोऽनेकधा समाख्यातः प्रतिपादितः । ततस्तन्मतमपि स्थापनाभ्युपगमलक्षणं नैगमनयमतमपीतरयोः संग्रह-व्यवरयोविभिनयां दवतोभिन्नं पृथग मतं संमतमिति । इदमुक्तं भवति- यथा विभिन्नयोः संग्रह-व्यवहारयो गमोऽन्तर्भूतस्तथा स्था१ अथवा मतमसंग्रहिकस्ततो व्यवहारोऽपि किं न तद्धर्मा । अथ सर्वस्ततस्तत्समधर्माणों द्वावपि ते युक्तौ ॥ २८५३ ॥ २ गाथा २८४७
E११३०॥ ३ यच्च प्रवेशो नैगमनयरय हुयोबहुशः समाख्यातः । ततस्तन्मतमपि भिन्नं मतमितरेषां विभिन्नानाम् ॥२८५४॥ ४ यः सामान्यमाही स नैगमः संग्रहं गतः।
Palas
Jain Educationa.Inte
For Personal and Price Use Only
Page #133
--------------------------------------------------------------------------
________________
विशेषा.
वृहद्वत्तिः।
॥११३३||
किं होज्ज नमोक्कारो जीवोऽजीवोऽहवा गुणो दव्वं । जीवो नो खंधो त्ति य तह नोगामो नमोक्करो ॥२८६३॥
कि वस्तु नमस्कारो भवेत् ?- जीवः, अजीवो वा । जीवाजीवत्वेऽपि किं गुणो द्रव्यं वा नमस्कारः? इति प्रश्ने नैगमाद्यपि शुद्धनयमतमङ्गीकृत्याह-जीवो नमस्कारः, नाजीवः । स च संग्रहन यापेक्षया मा भूदविशिष्टः पश्चास्तिकायमयः स्कन्धः, यथास्तन्मतावलम्बिन:- “पुरुष एवेदं नि सर्वं यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति" इत्यादि । तथा संग्रहनयविशेषापेक्षयैव मा भूदविशिष्टग्राम इति, अतो 'नोस्कन्धो नोग्रामः' इति नियुक्तिगाथायां वाक्यशेषः, पश्चास्तिकायमयस्कन्धैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोस्कन्धो जीवो नमस्कारः, तथा, चतुर्दशविधभूतग्रामैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोग्रामरूपः प्रतिनियतः कोऽपि जीवो नमस्कार इति ।। २८६३ ॥
ननु कस्माज्जीवो नमस्कारो नाजीवः ? इत्याह-- जें जीवो नाणमओऽणन्नो नाणं च जं नमोकारो । तो सो जीवो दव्वं गुणो ति सामाइएऽभिहियं ॥२८६४॥
यद् यस्माज्ज्ञानमयो जीवः, ज्ञानं च यस्मात् श्रुतज्ञानरूपो नमस्कारः । अनन्यश्चाव्यतिरिक्तश्च ज्ञानाज्जीवः । ततः स नमस्कारो 'जीवो त्ति' जीव एव, नाजीवः, तस्य ज्ञानशून्यत्वादिति । भवतु जीवो नमस्कारः, केवलं द्रव्यमसौ गुगो वा ? इति वक्तव्यमित्याह- 'द्रव्यं गुणो वा नमस्कारः' इत्येतत् सामायिके 'किं सामायिकम्' इति द्वारे
जीवो गुणपडिवन्नो नयस्स दवट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ १ ॥ इत्यादिना ग्रन्थेनाभिहितमेव, केवलं सामायिकस्थाने नमस्कारो वाच्य इति ॥ २८६४ ॥ भवतु जीवो नमस्कारः, किन्तु नोस्कन्धो नोग्रामश्च कथमसौ ? इत्याहसव्वत्थिमओ खन्धो तदेक्कदेसो य जं नमुक्कारो । देसपडिसेहवयणो नोसद्दो तेण नोखंधो ॥२८६५॥
किं भवेद् नमस्कारो जीवोऽजीवोऽधवा गुणो द्रव्यम् । जीवो नोस्कन्ध इति च तथा नोग्रामो नमस्कारः ॥ २८५३॥
२ यज्जीवो ज्ञानमयोऽनन्यो ज्ञानं च यद् नमस्कारः । ततः स जीवो द्रव्यं गुण इति सामायिकेऽभिहितम् ॥ २८६४ ॥ ३ गाथा २६४३ । ४ सर्वास्तिमयः स्कन्धस्तदेकदेशश्च यद् नमस्कारः । देशप्रतिषेधवचनो नोशब्दस्तेन मोस्कन्धः ।। २८६५ ।।
॥११३३॥
For Personal
use only
Page #134
--------------------------------------------------------------------------
________________
विशेषा०
॥११३४॥
भूयग्गामो गामो तदेक्कदेसो तउत्ति नोगामो । देसो त्ति सो किमेक्कोऽणेगो नेओ नयमयाओ ॥२८६६॥
व्याख्या- सर्वे पश्चास्तिकायास्तन्मयस्तैर्नित्तः परिपूर्णः स्कन्ध उच्यते, तदेकदेशश्च यस्माद् नमस्कारवान् जीवः, नमस्कार-वृहदत्तिः । तद्वतोश्चाभेदोपचाराद् नमस्कारोऽपि तदेकदेशः । देशप्रतिषेधवचनश्च नोशब्दः, तेन तस्मात् स्कन्धैकदेशो जीवः, अभेदोपचाराद् नमस्कारच नोस्कन्ध इति । तथा,
"ऐगेंदिय सुहुमियरा सन्नियरपणिंदिया सबि-ति-चऊ । पज्जत्ताऽपज्जत्ता भेएण चउदस ग्गामा ॥ १ ॥"
इति वचनाच्चतुर्दशविधो भूतग्रामो ग्राम उच्यते । तदेकदेशश्च यस्मात् तकोऽसौ नमस्कारवान् देव-मनुष्यादिजीवोऽभेदोपचाराद् नमस्कारोऽपि तदेकदेश इत्यतोऽसौ नोग्रामोऽभिधीयते । 'देसो त्ति' पृच्छति विनेयः- भूतग्रामस्य देशः सन् स नमस्कारः किमेकोऽनेको वा ? इति वक्तव्यम् । गुरुराह- ज्ञेयो नयमतात्- एकत्वमनेकत्वं च तस्य नयमताद् विज्ञेयमित्यर्थः । तदेतावता 'किं जीवा' इति व्याख्यातम् ॥ २८६५॥ २८६६॥
अथ 'तप्परिणओ' इत्येतद् व्याचिख्यासुराह---
तेप्परिणउच्चिय जया सद्दाईणं तया नमोक्कारो । सेसाणमणुवउत्तो विलडिसहिओऽहवा जोग्गो ॥२८६७||
तत्परिणत एव नमस्कारपरिणामपरिणत एवं यदा जीवो भवति तदाऽसौ शब्दादिनयत्रयमतेन नमस्कारोऽभिधीयते । शेषाणां तु नैगमादिनयानामनुपयुक्तोऽपि नमस्कारो जीवो नमस्कार उच्यते । किं सर्वः ? नेत्याह- लब्धिसहितस्तदावरणकर्मक्षयोपशमयुक्तः, अथवा, योग्यो भव्यशरीरादिको राज्याईकुमारराजवदिति ॥ २८६७ ॥
अथ कथं पुनर्नयमतेन नमस्कारस्यैकत्वमनेकत्वं च ज्ञेयम् ? इत्याहसंगहनओ नमोक्कारजाइसामण्णओ सया एगं । इच्छइ ववहारो पुण एगमिहगं बहू बह्वो ॥२८६८॥
१ भूतग्रामो प्रामस्तदेकदेशः सक इति नौग्रामः । देश इति स किमेकोऽनेको ज्ञेयो नयमतात् ॥ २८६६ ॥ २ एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतरपञ्चेन्द्रियाः सद्वि-त्रि चतुरिन्द्रियाः । पर्याप्ता ऽपर्याप्ता भेदेन चतुर्दश प्रामाः ॥१॥ ३ तत्परिणत एवं यदा शब्दादनिां तदा नमस्कारः । शेषाणामनुपयुक्तोऽपि लब्धिसहितोऽथवा योग्यः ॥ २८५७ ॥ ४ संग्रहनयो नमस्कारजातिसामान्यतः सर्दकम् । इच्छति व्यवहारः पुनरेकमिहक बहून् पहुन् ॥ २८५८ ।।
॥११३४॥
STRESS
For Personal and
Oy
Page #135
--------------------------------------------------------------------------
________________
बृहद्धत्तिः
पनाऽभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेवः ततो भिन्न भेदेन तो तदिच्छत एव- स्थापनासामान्य संग्रह इच्छति, स्थापनावि. विशेषा० शेषांस्तु व्यवहार इत्येतदेव युक्तम् , तदनिच्छा तु सर्वथाऽनयोर्न युक्तेति ॥ २८५४ ॥
अत्रैवोपचयमाह॥११३१॥
सामण्णाइविसिटुं बझं पि जमुज्जुसुत्तपज्जंता । इच्छंति वत्थुधम्म तो तेसिं सम्बनिक्खेवो ॥ २८५५ ॥
यस्माच सामान्यादिविशिष्टं बाह्यमपि च विचित्रं बहुप्रकारमृजुमूत्रपर्यन्ता नया वस्तुधर्ममिच्छन्ति । ततस्तेषां सर्वेऽपि नामादियो निक्षेपाः संमता एवेति । अतः 'ठेवणावजे संगह-ववहारा' इत्यादिना यत् केषाश्चिद् मतं तदसंगतमेवेति ॥ २८५५ ।।
'नेवाइयं पर्य' इत्येतद् व्याचिख्यासुराह"निवयइ पयाइपज्जतओ जओ तो नमो निवाउ ति । सो च्चिय निययत्थपरो पयमिह नेवाइयं नाम।।२८५६॥ पूयत्थामिणं सा पुण सिर-कर-पायाइदव्वसंकोओ। भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥२८५७।।
यतो यस्माद् निपतति पदादिपर्यन्तयोस्त तो 'नमः' इति पदं निपातो भण्यते । स एव 'नमः' इति निपातो निजकार्थपरः स्वार्थिकप्रत्ययोपादानो नैपातिकं पदमित्युच्यत इति । इदं च 'नमः' इति पदं पूजार्थम् । शेषं सुगमम् ॥ २८५६ ॥ २८५७ ॥
अत्र च भावसंकोचलक्षणं भावकरणमेव प्रधानमिति दर्शयन्नाहऐत्थं तु भावकरणं पहाणमेगंतियं ति तस्सेव । बझं सुद्धिनिमित्तं भावावेयं तु तं विफलं ॥ २८५८ ॥ जं जुजंतो वि तयं न तप्फलं लहइ पालगाइ व्व। तब्बिरहिया लहति य फलमिह जमणुत्तराईया ॥२८५९॥
सामान्यादिविशिष्टं बाह्यमपि यजुसूत्रपर्यन्ताः । इच्छन्ति वस्तुधर्म ततस्तेषां सर्वनिक्षेपः ॥२४५५॥ २ गाथा २८४७ । ३ गाथा २८४० । ४ निपतति पदादिपर्यन्ततो यतस्ततो नमो निपात इति । स एव निजकार्थपरः पदमिह नैपातिकं नाम ॥ २८५६ ॥
पूजार्थमिदं सा पुनः शिरः-कर-पादादिद्रव्यसंकोचः । भावस्य च संकोचो मनसः शुद्धस्य विनिवेशः ॥ २८५७ ॥ ५ इत्थं तु भावकरणं प्रधानमैकान्तिकमिति तस्यैव । बाह्यं श्रुद्धिनिमित्तं भावापेतं तु तद् विफलम् ॥ २८५८ ॥
यद् युजानोऽपि तद्न तत्फलं लभते पालकादिरिव । तद्विरहिता लभन्ते च फलमिह यदनुत्तरादिकाः ॥ २८५९ ॥
Jain Educationa Internatil
For Personal and Price Use Only
INTww.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
विशेश
||११३२॥
तेह वि विसुद्धी पाएण बज्झसहियस्स जा न सा इहरा । संजायइ तेणोभयमिढे संबस्स वा नमओ ॥२८६०॥
सुगमाः, गतार्थाश्च । नवरं भावापेतं भावरहितं तद् बाह्यकरणं विफलमेव ।। इति विंशतिगाथार्थः ॥२८५८॥२८५९॥२८६०॥
अथ प्ररूपणाद्वारमाह- दुविहा परूवणा छप्पया य नवहा य छप्पयाइ णमो । किं कस्स केण व कहिं केवचिरं कइविहो व भवे?॥२८६१॥
द्विविधा द्विपकारा प्रकृष्टा प्रधाना प्रगता वा रूपणा वर्णना प्ररूपणेति । तदेव द्वैविध्यमाह- पट्पदा च षनकारा, नवधा च नवप्रकारा । चशब्दात् पञ्चपदा, चतुष्पदा च । तत्र षट्पदा- 'णमो' इति पदं किम् , कस्य, केन वा, क वा, कियचिरं, कतिविधो वा भवेद् नमस्कारः ।। इति नियुक्तिगाथासंक्षेपार्थः ।। २८६१ ॥ तत्र द्विारव्याख्यानार्थमाह - किं जीवो तप्परिणओ पुवपडिवण्णओ य जीवाणं । जीवस्स य जीवाण य पडुच्च पडिपज्जमाणं तु॥२८६२॥
किं वस्तु नमस्कारः ? इत्याह- 'जीवो त्ति' सामान्येनाविशुद्धनगमादिनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः।। शब्दादिशुद्धनयमतं त्वधिकृत्याह- 'तप्परिणउत्ति' शब्दादिविशुद्धनयमतेन तु जीवस्तत्परिणतो नमस्कारपरिणामपरिणत एवं नमस्कारो नापरिणत इति । उक्तं किंद्वारम् । अथ 'कस्य' इति द्वारमुच्यते । तत्र च यदा पूर्वप्रतिपन्नो नमस्कारश्चिन्त्यते, तदा जीवानामसौ विज्ञेयः, बहुजीवस्वामिक इत्यर्थः । प्रतिपद्यमानं तु नमस्कारं प्रतीत्य यदैको जीवस्तं प्रतिपद्यते तदा जीवस्यासौ विज्ञेयः, एकजीवस्वामिक इत्यर्थः, यदा तु बहवो जीवास्तं प्रतिपद्यन्ते तदा जीवानामेष ज्ञातव्यः, बहुजविस्वामिक इत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। २८६२ ॥
अथ किंद्वारविषयं भाष्यम्
१ तथापि विशुद्धिः प्रायेण बाह्यसहितस्य या न सेतरथा। संजायते तेनोभयमिष्टं शम्बस्येव नमतः ॥ २८६० ॥ २ द्विविधा प्ररूपणा षट्पदा च नवधा च षटपदादिनमः । किं कस्य केन वा क कियरिचरं कतिविधो वा भवेत् ? ॥ २८६१ ।। ३ किं जीवस्तत्परिणतः पूर्वप्रतिपन्नकश्च जीवानाम् । जीवरूप व जीवानां च प्रतीत्य प्रतिपद्यमानं तु ॥ २८६२ ॥
॥११३२॥
For Personal and Price Use Only
Page #137
--------------------------------------------------------------------------
________________
विशेषा०
।।११३५।।
Join Educatora Inter
१०००००
उज्जुस्याईणं पुण जेण सयं संपयं व वत्युं ति । पत्तेयं पत्तेयं तेण नमोक्कारमिच्छति ॥ २८६९ ॥ द्वे अपि सुगमे । नवरं व्यवहारनयः पुनरेकं नमस्कारवन्तं जीवमेकं नमस्कार मिच्छति, बहुंस्तद्वतो बहून् नमस्कारानिच्छति, लोकव्यवहारपरत्वात्, लोके चेत्थं दर्शनादिति । ऋजुमूत्रादयस्तु बहुत्वं नेच्छन्ति, वर्तमानसमयवर्तिनः स्वकीयस्यैवैकस्य प्रत्येकं प्रत्येकमभ्युपगमादिति ॥ व्याख्यातं 'किम्' इति प्ररूपणाद्वारम् || २८६८ || २८६९ ।।
अथ 'कस्य' इति द्वारे 'वपडिवण्णओ य जीवाणं' इत्यादिव्याचिख्यासया प्राह
पैडिवज्जमाणओ पुण एगोऽणेगे व संगहं मोतुं । इट्ठो सेसनयाणं पडिवन्ना नियमओगे || २८७० ॥
प्रतिपद्यमानको नमस्कारस्यैकोऽनेके वा जीवा भवन्तीत्ययं पक्षः संग्रहनयं मुक्त्वा शेषनयानामिष्टः संमतः, पूर्वप्रतिपन्नास्तु नियमेनानेके तेषामिष्टाः, गतिचतुष्टयेऽपि पूर्वप्रतिपन्नस्य सम्यग्दृष्टीनामसंख्येयानां सदैव लाभात् । संग्रहनयस्तु बहुत्वं सर्वत्र नेच्छतीति तद्वर्जनमिति । तदेवं 'कस्य नमस्कारः ?' इति पृष्ठे एकानेकजीवस्वामिको नमस्कार इति निर्णीतम् ।। २८७० ।।
अथ जीवस्वामिके सत्यपि 'किं नमस्कार्यजीवस्वामिको नमस्कारः, नमस्कर्तृजीवस्वामिको वा ? इति जिज्ञासायां नये
निर्णयमाह-
कैस्स त्ति नमक्कारो पुज्जरस य संपयाणभावाओ । नेगम-ववहारमयं जह भिक्खा कस्स जइणोति ॥ २८७१ ॥ कस्य नमस्कारः - किंस्वामिकोऽसौ ? इति पृष्टे गुरुराह - नैगम-व्यवहारनयमतमिदम् - पूज्यस्य नमस्कार्यस्य नमस्कारः, न पुनस्तत्कर्तुः । कुतः ? । तेन पूज्यस्यैव संप्रदीयमानत्वात् । लोकेऽपि वक्तारो भवन्ति - कस्य भिक्षा ?, 'यतेः' इति, न पुनस्तद्दातुः ।। २८७१ ॥
हेत्वन्तरेणापि नमस्कार्यस्वामिकत्वं नमस्कारस्यैतौ समर्थयतः । कथम् १ इत्याह
१ ऋजुतादीनां पुनर्येन स्वकं सांप्रतं वा वस्त्विति । प्रत्येकं प्रत्येकं तेन नमस्कार मिच्छन्ति ॥ २८६९ ॥ ३ प्रतिपद्यमानकः पुनरेकोऽनेके वा संग्रहं मोक्तुम् । इष्टः शेषनयानां प्रतिपन्ना नियमतोऽनेके ॥ २८७० ॥ ४ कस्येति नमस्कारः पूज्यस्य च संप्रदानभावात् । नैगम-व्यवहारमतं यथा भिक्षा कस्य यतिन इति ॥ २८७१ ॥
For Personal and Private Use Only
२ गाथा २८६२ ।
बृहद्वत्तिः ।
।।।११३५ ॥
Page #138
--------------------------------------------------------------------------
________________
विशेषा०
॥ ११३६॥
Jain Education Internation
पुज्जरसव पज्जाओ तप्पच्चयओ घडायधम्म व्व । तद्धेउभावओ वा घडविण्णाणाभिहाणं व ॥ २८७२ ॥ अथवा, पूज्यस्यैव पर्यायो नमस्कार इति प्रतिज्ञा । 'तप्पञ्चयउ त्ति' पूज्ये 'पूज्योऽयम्' इति प्रत्ययजनकत्वादिति हेतुः । 'घडायधम्म व्वति' घटस्यात्मीयरूपादिवदिति दृष्टान्तः, यथा घटे घटप्रत्ययजनकत्वात् तद्रूपादयस्तत्पर्याया इत्यर्थः । अथवा, अस्यामेव प्रतिज्ञायां 'तद्धेतुभावात्' इति हेतुः - नमस्कारोत्पत्तिहेतुत्वादित्यर्थः । घटविज्ञाना-ऽभिधानवदिति दृष्टान्तः । इयमत्र भावना - नमस्कार्येऽईदादौ दृष्टे भव्यजन्तोर्विशिष्टोल्लासो नमस्कार करणाऽभिप्राय उत्पद्यते, ततस्तन्नमस्कारस्य नमस्कार्यों हेतुः ततस्तद्धेतुभावाद् नमस्कार्यस्यैव पूज्यस्यैव पर्यायो नमस्कारः यथा घटविषयविज्ञाना-ऽभिधाने घटहेतुकत्वाद् घटपर्यायाविति ।। २८७२ ।।
किञ्च, युक्त्यन्तरेणापि पूज्यस्वामिक एवं नमस्कारः कथम् ? इत्याह
अहवास करितो चैत्र तस्स जं भिच्च भावमावन्नो । का तस्स नमोक्कारे चिंता दासखरोवम्मे ॥ २८७३॥
अथवा, यद्यस्मात् स नमस्कारकर्ता नमस्कारं कुर्वाण एव तस्य नमस्कार्यस्या हदादेर्भृत्यभावं दासत्वमापन्नः । ततस्तस्य नमस्कार कर्तुर्नमस्कारे का चिन्ता ? - किं ममत्वम् १ । ननु नमस्कारस्तावद् दूरे तिष्ठतु, तस्यात्मापि नात्मीयः पूज्यस्य भृत्यभावेन समर्पणात् । किंविशिष्टे नमस्कारे चिन्ता न विधेया ? इत्याह- 'दासखरोवम्मे त्ति' दाससंबन्धिना खरेणौपम्यमुपमानं यस्य तस्मिंस्तथाभूते । इदमुक्तं भवति- “दौसेण से खरो कीओ दासो वि से खरो वि से" इति सिद्धान्तोक्तन्यायाद् दासकल्पो नमस्कारकर्ता खरकल्पस्तु नमस्कारः, द्वावप्येतौ नमस्कार्यस्याईदादेखे, न पुनर्नमस्कारकर्तुः किञ्चिदिति किं तस्य चिन्तया ! इति । तदेवं पूज्यस्यैव नमस्कार इति नैगम-व्यवहारनयमतेन प्रतिष्ठितम् ॥ २८७३ ॥
पूज्यं च वस्तु द्विविधम्- जीवरूपं जिनादि, अजीवरूपं च तत्प्रतिमादि । अस्य च जीवाजीवपदद्वयस्यैकवचन बहुवचनाभ्यामष्टौ भङ्गा भवन्ति, तद्यथा- जीवस्य, अजीवस्य जीवानाम्, अजीवानाम्, जीवस्याजीवस्य च, जीवस्याजीवानां च जीवानामजीवस्य च, जीवानामजीवानां च । इमामेवाष्टभङ्गीं सोदाहरणां भाष्यकारः प्राह
१ पूज्यस्यैव पर्यायस्तत्प्रत्ययतो घटात्मधर्म इव । तद्धेतुभावतो वा घटविज्ञानाभिधानमिव ॥ २८७२ ॥ २ अथवा स कुर्वन्नेव तस्य यद् भृत्यभावमापन्नः । का तस्य नमस्कारे चिन्ता दासखरोपम्ये १ ॥ २८७३ ।। ३ दासेन तस्य खरः क्रीतो दासोऽपि तस्य खरोऽपि तस्य ।
For Personal and Private Use Onty
वृहद्वृत्तिः ।
||११३६॥
Page #139
--------------------------------------------------------------------------
________________
विशेषा. ॥११३७॥
जीवस्स सो जिणस्स व अजीवस्स उजिणिंदपडिमाए। जीवाण जईणं पिव अजीवाणं तु पडिमाणं ॥२८७४॥ जीवरसाजीवरस य जइणो बिंबस्स चेगओ समयं । जीवरसाजीवाण य जइणो पडिमाण चेगत्थं ॥२८७५६ बृहदत्तिः।
जीवाणमजीवस्स य जईणं बिम्बस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्थं ॥२८७६।। तिम्रोऽपि गतार्थाः ।। २८७४ ॥ २८७५ ।। २८७६ ।। अत्र परमतमाशङ्क्य परिहरन्नाह
जीवो त्ति नमोक्कारो नणु सव्वमयं कहं पुणो भेओ। इह जीवस्सेव सओ भण्णइ सामित्तचिंतेय॥२८७७॥
ननु 'किं जीवो तप्परिणओ' इत्यत्र पूर्व जीवो नमस्कार इति सर्वनयसंमतं समानाधिकरणमुक्तम् , इह तु 'जीवस्स सो जिणस्स व' इत्यादि षष्ठीनिर्देशात् कथं भेदोऽभिधीयते । अत्रोच्यते- 'इहेत्यादि' इहास्यामष्टभझ्या जीवस्यैव सतो नमस्कारस्य तथैव समानाधिकरणभाजः सतो नमस्कारस्येत्यर्थः, किम् ? अत आइ- स्वामित्वचिन्तयं भण्यते- 'स जीवरूपो नपस्कारः किं नमकार्यस्य संबन्धी, नपस्कर्तुर्वा ?' इत्येतदिह चिन्त्यत इति भावः । एतच्च नैगम-व्यवहारनयमतेन चिन्तितम् ।। २८७७ ॥
अथ संग्रहनयमतेन चिन्तयन्नाहसामण्णमेत्तगाही स-परजिए-यरविसेसनिरवेक्खो । संगहनओऽभिमण्णइ तमिहेगस्साविसिट्ठस्स ॥२८७८॥ जीवस्साजीवस्सव सस्स परस्स व विसेसणेऽभिण्णो। न य भेयमिच्छइ सया स नमोसामण्णमेत्तस्स॥२८७९॥ , जीवस्य स जिनस्येवाऽजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यत्तिनामिवाजीवानां तु प्रतिमानाम् ॥ २८७४ ।। जीवस्थाजीवस्य च यतिनो विरस्य चैकतः समकम् । जीवस्याजीवानां च यतिनः प्रतिमानां चैकार्थम् ॥ २८७५ ॥ जीवानामजीवस्य च यतीनां बिम्बस्य चकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैकार्थम् ॥ २८७६॥ २ जीव इति नमस्कारो ननु सर्वमतं कथं पुनर्भेदः । इह जीवस्यैव सतो भण्यते स्वामित्वचिन्तयम् ॥ २८७७ ॥ ३ गाथा २८६२ । सामान्यमात्रमाही स्व-परजीवे-तरविशेषनिरपेक्षः। संग्रहनयोऽभिमन्यते तमिहैकस्याविशिष्टस्य ॥ २८७८ ॥
॥११३७॥ जीवस्थाजीवस्य वा स्वस्थ परस्य वा विशेषणेऽभिन्नः । न च भेदमिच्छति सदा स नमःसामान्यमानस्य ॥ २८७९ ॥
Einen
Page #140
--------------------------------------------------------------------------
________________
विशेषा. ॥११३८॥
जीवो नमुत्ति तुल्लाऽहिगरणं बेइ न उ स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नन्नस्स ॥२८८०॥
व्याख्या- सामान्यमात्रग्राही संग्रहनयोऽभिमन्यते तमिह नमस्कारम् , संबन्धितया कस्य ? इत्याह- एकस्य । कथंभूतस्य ?। बृहद्वात्तिः। अविशिष्टस्य जीवाजीवविशेषणरहितस्यैकस्यैवाविशिष्टस्य सत्तामात्ररूपस्य संबन्धितया नमस्कारमसौ मन्यते, न तु द्वयोः, बहूनां चेत्यर्थः । अत्रोपपत्तिमाह- 'स-परजिए-यरविसेसनिरवेक्खो त्ति' स्वश्च परश्च स्व-परौ, स्वपरौ च तौ जीवौ च स्व-परजीवौ, तो चेतरेऽजीवाश्च स्व-परजीवे-तराः, तेषां विशेषा एक-द्वि-व्यादयः स्व-परजीवे-तराश्च ते विशेषाश्च स्व-परजीवे-तरविशेषाः, तन्निरपेक्षो यतोऽसौ, ततस्तनिरपेक्षत्वात् सामान्यमात्रस्यैव संग्रहो नमस्कारं मन्यत इति । एतदेव भावयति- 'जीवस्सेत्यादि' जीवस्याजीवस्य वा
खस्य परस्य वा नमस्कारस्येत्येवं विशेषणे कर्तव्येऽभिन्नोऽभेदवानसौ एतर्भेदैनमस्कारं न विशेषयति, किन्तु सामान्यमात्रग्राहित्वात् सामान्यमात्रस्यैव नमस्कारमसौ मन्यत इत्यर्थः। भवत्वेवम् , किन्तु नमःशब्दरूपं नमस्कारं स्वस्वरूपेणाधारादिभेदाद् भिन्नमसौ मन्यते, अभिन्नं वा ? इत्याशङ्कयाह-न च नमस्कारसामान्यमात्रस्याधाारादिभेदेऽपि सदा सर्वकालं स संग्रहनयो भेदमिच्छति, सर्वतः सामान्यमात्रग्राहित्वादिति । अथवा जीवस्य नमस्कार इति षष्ठया भेदनिर्देशं मूलतः संग्रहो न मन्यत एव, किमनया तस्य स्वामित्वचिन्तया? इति दर्शयन्नाह-'जीवो इत्यादि' संग्रहो 'जीवो नमस्कार' इति तुल्याधिकरणां समानाधिकरणतामेव ब्रवीति, न पुनरसौ जीवस्य नमस्कार इति व्यधिकरणमिच्छति, जीव-नमस्काराद्यर्थानां सर्वेषामप्यभेदवादित्वादिति । किमयमेक एव प्रकारस्तस्य ! नेत्याह- 'इच्छईत्यादि' इच्छति वाऽशुद्धतरसंग्रहनयस्तं नमस्कारं संबन्धितया, कस्य ? जीवस्य-जीवसामान्यस्यैव, न पुनरन्यस्याद्यभङ्गरहितस्य शेषसप्तभङ्गीगतस्याजीवादेरिति ॥२८७८॥२८७९॥२८८०॥
अथ ऋजुसूत्रमधिकृत्याहउज्जुसुयमयं नाणं सदो किरिया च जं नमोक्कारो । होज्ज नहि सव्वहा सो जुत्तो तक्कत्तुरन्नस्स॥२८८१॥ नाणं जीवाणन्नं तं कहमत्थंतरस्स पुजस्स । जीवस्स होउ कह वा पडिमाए जीवरहियाए ? ॥२८८२॥
जीवो नम इति तुल्याधिकरण मनीति न तु स जीवस्य । इच्छति वाऽशुद्धतरस्तं जीवस्यैव नाम्यस्य ॥ २८८० ॥ २ मसूत्रमत ज्ञानं शब्दः क्रिया च यद् नमस्कारः । भवेद् नहि सर्वथा स युक्तस्तस्कर्तुरन्यस्य ॥ २८८१ ॥
LO॥११३८॥ ज्ञानं जीवानन्यत् तत् कथमर्थान्तरस्स पूज्यस्य । जीवस्य भवतु कथं वा प्रतिमाया जीवरहितायाः ॥ २८८२ ॥
वडय
Per Personal and
Use Only
Page #141
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषा ॥११३९॥
एवं सद्दो किरिया य सह-किरियावओ जओ धम्मो । न य धम्मो दव्वंतरसंचारी तो न पुज्जस्स ॥२८८३॥
व्याख्या- ऋजुसूत्रनयस्येदं मतम्- यद् यस्माज्ज्ञानमुपयोगरूपम् , शब्दो वा 'नमोऽर्हद्भ्यः' इत्यादिकः, क्रिया वा शिरो- नमनादिरूपा नमस्कारो भवेत् ? इति त्रयी गतिः। ततो नहि नैव सर्वथा सर्वैरपि प्रकारैस्तत्कर्तारं विनाऽन्यस्य युक्तः स नमस्कारः। तस्माद् नमस्कर्तृवामिक एवासौ युज्यते, न तु नमस्कार्यस्वामिक इतीह भावार्थः । कुतः ? इत्याह- 'नाणमित्यादि' यदि ज्ञानं नमस्कारस्तदा गुणत्वेन तद् नमस्कर्तृजीवादनन्यदव्यतिरिक्तं वर्तते, तत् कथमर्थान्तरस्य पूज्यस्य नमस्कार्यस्याहदादेः संबन्धी वक्तुं युज्यते।। यदि वा, अघटमानकमप्यभ्युपगम्य ब्रूमः- जीवस्य पूज्यस्यापि संबन्धी तद् भवतु, जीवरहितायास्त्वचेतनायाः प्रतिमायाः कथं वा केन प्रकारेण तद् भवेत् - तस्याः सर्वथा ज्ञानशून्यत्वेन कष्टतरं महासाहसमिदमित्यभिप्रायः । एवं शब्दः क्रिया च यस्माच्छब्दक्रियावतो नमस्कतुर्धर्मः, धर्मश्च न द्रव्यान्तरसंचारी, ततो न पूज्यस्य नमस्कार्यस्य नमस्कार इति ॥ २८८१ ॥ २८८२ ॥ २८८३ ॥
कुतः पुनर्धर्मो द्रव्यान्तरसंचारी न स्यात् ? इत्याहऐवं च कयविणासा-ऽकयागमे-गत्त-संगराईया । अन्नस्स नमोक्कारे दोसा बहवो पसज्जति ॥२८८४॥
एवं बनेन पूजकेन कृते नमस्कारेऽन्यस्य पूज्यस्याभ्युपगम्यमाने बहवो दोषाः प्रसजन्ति । के ? इत्याह- कृतनाशा-कृतागमै-कत्व-संकरादयः । तत्र येन कृतस्तस्यानभ्युपगमात् कृतनाशः, येन च न कृतः पूज्येन, तत्स्वामित्वाभ्युपगमेऽकृतागमः । तथा, द्वयोरप्यभिन्ननमस्कारधर्मकत्वादेकत्वम् , संकरो वा । आदिशब्दात् सहोत्पत्ति-विनाशादय इति ॥ २८८४ ॥
नैगमादिनयवादी पूर्वपक्षयन्नाहजैइ सामिभावओ होज्ज पूयणिजस्स सो तो को दोसो ? । अत्यंतरभूयस्स वि जह गावो देवदत्तस्स ॥२८८५॥
यदि पूजकादर्थान्तरभूतस्यापि पूजनीयस्य पूजके स्थितोऽपि स्वामिभावेन स नमस्कारो भवेत् , तर्हि को दोषः स्यात् ?धर्मस्य द्रव्यान्तरे संचरणाभ्युपगमाद् न कश्चिदित्यर्थः । यथाऽन्यत्र स्थितानामपि गवां देवदत्तः स्वामीति ॥ २८८५॥
एवं शब्दः क्रिया च शब्द-क्रियावतो यतो धर्मः । न च धर्मो नग्यान्तरसंचारी ततो न पूज्यस्य ॥२८॥ २ एवं च कृतविनाशा-कृतागम-कत्व-संकरादिकाः । अन्यस्य नमस्कारे दोषा बहवः प्रसज्ज्यन्ते ॥ २८८४ ॥ ३ यदि स्वामिभावतो भवेत् पूजनीयस्य स तवः को दोषः। भर्थान्तरभूतस्यापि यथा गावो देवदत्तस्य ॥ २८८५॥
११३९॥
Page #142
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वत्तिः ।
॥११४०॥
ऋजुमूत्र उत्तरमाह-- अस्सेदं ववएसो हवेज्ज दव्वम्मि न उ गुणे जुत्तो । पडयस्स सुक्कभावो भन्नइ न हि देवदत्तस्स ॥२८८६।।
अन्यत्र स्थितेऽपि गवादिके द्रव्येऽन्यत्र स्थितस्यापि देवदत्तादेः 'अस्येदम्' इति स्वामित्वव्यपदेशो भवेद् युज्यते, गुणे त्वयं न्यायो न युक्तः, न हि पटस्य शुक्लभावः शुक्लगुणो देवदत्तस्य भण्यते, सांकर्यैकत्वादिदोषप्रसङ्गादिति ॥ २८८६ ॥
पुनरपि परः प्राहवैवएसाभावम्मि वि नणु सामित्तमणिबारियं चेव । अन्नाधाराणं पि हु सगुणाण व भोगभावाओ ॥२८८७।।
ननु गुणेष्वप्ययं न्यायो दृश्यत एव; तथाहि- अन्याधाराणामपि देवदत्तसंबन्धिपटादिगतानामपि 'शुक्लादिगुणानाम्' इति शेषः, 'देवदत्तस्यैते शुक्लादिगुणाः' इति व्यपदेशाभावेऽपि ननु तस्य तत्स्वामित्वमनिवारितमेव । कुतः ? इत्याह- भोगभावादिति, निजपटादिगतशुक्लादिगुणानां देवदत्तेन भुज्यमानत्वादित्यर्थः । केषां यथा कस्य स्वामित्वम् ? इत्याह- यथा स्वगुणानां रूपादीनां देवदत्तस्य स्वामित्वम् । ततः पूजके स्थितस्यापि नमस्कारस्य यदि पूज्यः स्वामी भवेत् तदा को दोषः ? इति प्रकृतम् ॥ २८८७ ।। ऋजुसूत्रः पाद- तथापि पूज्यस्य नमस्कार इति न मन्यामहे । कुतः ? इत्याह-- ऐवं पि न सो पुज्जस्स तप्फलाभावओ परधणं व । जुत्तो फलभावाओ सधणं पिव पूजयंतस्स ॥२८८८॥
एवमपि न स नमस्कारः पूज्यस्य युक्तः, तत्फलस्य स्वर्गादेरभावात् , परधनवदिति । युक्तः पुनरसौ पूजकस्य, स्वर्गादेः | फलस्य सद्भावात् , स्वधनवदिति ॥ २८८८ ।।
पुनरपि नैगमादिनयमतमाशङ्कय ऋजुमूत्रः परिहरनाह-- नैणु पुज्जस्सेव फलं दीसइ पूजा न पूजयंतस्स । नाणुवजीवित्तणओ तं तस्स फलं जहा नभसो ॥२८८९॥
, अखेदं व्यपदेशो भवेद् मब्वे न तु गुणे युक्तः । पटकस्य शुक्लभावो भण्यते न हि देवदत्तस्य ॥ २८८६ ॥ २ व्यपदेशाभावेऽपि ननु स्वामित्वमनिवारितमेव । अन्याधाराणामपि खलु स्वगुणानामिष भोगभावात् ॥ २८८७ ॥ ३ एवमपि न स पूज्यस्य तत्फलाभावतः परधनमिव । युक्तः फलभावात् खधनमिव पूजयतः ॥ २८८८ ॥ ४ ननु पूज्य येव फलं दृश्यते पूजा न पूजयतः । नानुपजीवित्वतस्तन् तस्य फलं यथा नभसः ॥ २८८९ ॥
W
atchudhi
855
११४०॥
Jan
Only
a
For Personal and
Internation
Page #143
--------------------------------------------------------------------------
________________
विशेषा.
त्तिः
।
॥११४१॥
ने य दिट्ठफलत्थोऽयं जुत्तो पुज्जस्स वोवगाराय । किंतु परिणामसुद्धी फलमिटुं सा य पूजयओ ॥२८९०॥ कत्तुरहीणत्तणओ तग्गुणाओ तप्फलोवभोगाओ । तस्सक्खओवसमओ तज्जोगाओ य सो तस्स ॥२८९१॥
व्याख्या- ननु पूज्यस्यैव पूजालक्षणं फलं प्रत्यक्षतो दृश्यते न तु पूजकस्य, ततः 'तत्फलाभावात्' इत्यसिद्धो हेतुः । एवं नैगमादिवादिना प्रोक्त ऋजुमूत्रः पाह-न तत् तस्य पूज्यस्य पूजालक्षणं फलम् , अनुपजीवित्वात् , यथा नभसः । इह यो यस्यानुपजीवी न तत् तस्य फलम् , यथा नभसो दह्यमानागुरु-कर्पूरादिधूमपटलप्रसरत्सुमनोगन्धादिफलं न भवति, किन्तु तदुपजीवकस्य देवदत्तादेरेव, अनुपजीवी च पूजाया वीतरागः, अतो न तस्य तत् फलम्, किन्तु पूजकस्यैवेति । न च दृष्टमेव प्रत्यक्षं पूजादिकं फलमर्थः प्रयोजनं यस्यासौ दृष्टफलार्थोऽयं नमस्कर्तुनमस्कारः, नापि च पूज्योपकारायासौ, किन्त्वनन्तरं परिणामविशुद्धिः फलमिष्ट नमस्कारस्य, परम्पराफलं तु स्वर्गा-ऽपवर्गादि । सा च परिणामशुद्धिः, तच्च स्वर्गप्राप्त्यादिकं फलं पूजयतः पूजकस्यैव भवति, न तु पूज्यस्येति । तस्मात् स नमस्कारस्तस्य नमस्कर्तुरेव न नमस्कार्यस्येति । ऋजुसूत्रनयपतिज्ञाहेतूनाह- कर्तुरेवाधीनत्वात् , तदधीनतं च तेनैव क्रियमाणत्वादिति । तथा, तद्गुणत्वात् , ज्ञान-शब्द-क्रियारूपत्वेन नमस्कारस्य कर्तुर्गुणत्वादित्यर्थः । तथा, तस्य नमस्कारस्य यत्फलं वर्गादिकं तदुपभोगादिति । तथा, तस्य नमस्कारस्य यः कारणभूतः कर्मक्षयोपशमस्तस्य कर्तवं सद्भावात् , कारणपरित्यागेन च कार्यस्थान्यत्रायोगादिति । तथा, तद्योगात्- तत्परिणामरूपत्वादिति । दृष्टान्तास्तु पश्चखपि हेतुपु 'स्वधनवत्' इत्यादयः स्वयमभ्यूह्या इति ॥ २८८९ ॥ २८९० ॥ २८९१ ।।
अथ शब्दादिनयत्रयमतेन स्वामित्वचिन्तामाह
जे नाणं चेव नमो सदाईणं न सह-किरियाओ । तेण विसेसेण तयं बज्झस्स न तेऽणुमण्णंति ॥ २८९२ ॥
यस्माद् नमो नमस्कारः शब्दादिनयमतेनोपयोगरूपं ज्ञानमेव, न तु शब्द क्रिये, शुद्धत्वेन ज्ञानवादित्वात् तेषामिति भावः । तेन विशेषत एव तं नमस्कार ते शब्दादयो बाह्यस्य जिनेन्द्रादेस्तत्मतिमादेर्वा नानुमन्यन्ते नेच्छन्ति, किन्तु तदुपयोगवतोऽन्तरङ्गस्यैव
१ न च दृष्टफलार्थोऽयं युक्तः पूज्यस्य वोपकाराय । किन्तु परिमाणशुद्धिः फलमिष्टं सा च पूजयतः ॥ २८५० ॥
कर्तुरधीनत्वतस्तद्गुणात् तत्फलोपभोगात् । तस्य क्षयोपशमतस्तद्योगाच स तस्य ॥ २८९१ ॥ २ यज्ञानमेव नमः शब्दादीनां न शब्द-क्रिये । तेन विशेषेण तद् बासस्य न तेऽनुमन्यन्ते ॥ २८१२ ॥
॥११४१॥
SPORPIRNO
For Personal
use only
Page #144
--------------------------------------------------------------------------
________________
विशेषा
॥११४२॥
पूजकजीवस्य ते तमिच्छन्ति ॥ इति त्रिंशद्दाथार्थः ॥ गतं 'कस्य' इति प्ररूपणाद्वारम् ॥ २८९२ ॥ ___ अथ 'केन' इति द्वारमाह
बृहद्वत्तिः । नाणावरणिज्जस्स य दसणमोहस्स जो खओवसमो। जीवमजीवे अठ्ठसु भंगेसु य होइ सव्वत्थ ॥२८९३॥
'ज्ञानावरणीयस्य' इत्यनेन मति-श्रुतज्ञानावरणद्वयं गृह्यते, नमस्कारस्य मति श्रुतज्ञानान्तर्गतत्वात् । ज्ञानस्य च सम्यक्त्वसहचरितत्वाद् दर्शनमोहनीयमप्याक्षिप्यते । ततो मति-श्रुतज्ञानावरणद्वयस्य दर्शनमोहनीयस्य च कर्मणो यः क्षयोपशमः 'तेन हेतुभूतेन नमस्कारो लभ्यते' इत्यध्याहारः । तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति- सर्वोपघातीनि, देशोपघातीनि च । तत्र सर्वेषु सवेघातिषु हतेषु देशोपघातिनां च प्रतिसमयमनन्तै गैर्विमुच्यमानः क्रमेण नमस्कारस्य प्रथमं नमस्कारलक्षणमक्षरं लभते । एवमैकैकवर्णमाप्त्या समस्तनमस्कारं प्रामोतीति । गतं 'केन' इति द्वारम् ॥
अथ 'कस्मिन्' इति द्वारमभिधित्सुराह- 'जीवमजीवे इत्यादि' मकारोऽलाक्षणिकः । नमस्कारस्य जीवगुणत्वाज्जीवः, ततो नमस्कारवान् जीवो यदा गजेन्द्रादौ जीवेऽधिकरणे वर्तते तदा जीवे नमस्कारोऽभिधीयते, यदा तु कटाद्यजीवे तदाऽजीवेऽसौ व्यपदिश्यते । यदा तु जीवा-जीवोभयात्मके वस्तुनि तदा जीवा-5जीवयोः। इत्येक-बहुवचनाभ्यां प्रागुक्तेष्वष्टसु भङ्गेषु सर्वत्रायं भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २८९३ ॥
विस्तरार्थ त्वभिधित्सुर्भाष्यकारः प्राहकेणं ति नमोक्कारोसाहिज्जइ लब्भए व भणियम्मि । कम्मक्खओवसमओ किं कम्म को खओवसमो? ॥२८९४॥
केन हेतुना नमस्कारः साध्यते, लभ्यते वा ? इति भणिते गुरुराह- कर्मक्षयोपशमतोऽसौ लभ्यते । विनेयः प्राह- किं तत् कश्च क्षयोपशमः ? इति ॥ २८९४ ॥ ___ तत्र कर्म तावदाहज्ञानावरणीयस्य च दर्शनमोहस्य यः क्षयोपशमः । जीवेऽजीवेऽष्टसु भनेषु च भवति सर्वत्र ॥ २८९३ ॥
E0११४२॥ २ केनेति नमस्कारः साध्यते लभ्यते वा भणिते । कर्मक्षयोपशमतः किं कर्म कः क्षयोपामः ॥ २८९४ ॥
Page #145
--------------------------------------------------------------------------
________________
विशेषा०
॥११४३॥
Jain Educationa Interna
इ-नाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहाई सव्व देसोवधाईणि ॥ २८९५ ॥ सव्वेषु सव्वधाइसु हसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणतेहिं ॥ २८९६ ॥ पढमं लहइ नकारं एक्केक्कं वन्नमेवमन्नं पि । कमसो विसुज्झमाणो लहइ समत्तं नमोक्कारं ॥ २८९७॥ तिस्रोऽपि गतार्थाः, नवरं मतिज्ञानावरणादिस्पर्धकानि तीव्र - मन्द-मध्यमादि भेदभिन्नरसविशेषरूपाणि स्थानान्तरादव सेयानीति ।। २८९५ ।। २८९६ ।। २८९७ ।।
यदुक्तम्- 'कश्च क्षयोपशमः ?' इति, तत्राह
खीणमुइन्नं सेसयमुवसंतं भण्णइ खओवसमो । उदय-विघाय उवसमां जा समुइन्नरस य विसुद्धी || २८९८ ॥ पूर्वार्धमेवोत्तरार्धेन व्याचष्टे - अनुदितस्योदयविघात उपशमः, समुदीर्णस्योदितस्य पुनर्या विशुद्धिः क्षपणं स 'क्षयः' इति शेषः, क्षयेणोपलक्षित उपशमः क्षयोपशम इति समासः ।। २८९८ ।।
अथ मति श्रुतावरणद्वयस्य दर्शनमोहनीयस्य च क्षयोपशम इह किमिति गृह्यते ? इत्याह
सो सुयनाणं मइमणुगयं च तं जं च सम्मदिडिस्स । तो तल्लाभे जुगवं मइ-सुय-सम्मत्तलाभो त्ति ॥२८९९॥
स नमस्कारस्तावत् स्वयं श्रुतज्ञानम्, तच्च श्रुतज्ञानं 'मैइपुब्वं जेण सुयं' इत्यादिवचनाद् मत्यनुगतं मतिपूर्वमेव भवति । एते च मति श्रुते यस्मात् सम्यग्दृष्टरेव भवतः । ततस्तल्लाभे नमस्कारलाभे युगपत् समकालं मति श्रुत-सम्यक्त्वानां लाभो भवतीति । अतो मति श्रुतज्ञानावरणीयद्वयस्य, दर्शनमोहनीयस्य च क्षयोपशमोऽत्र गृह्यत इति । तदेवं व्याख्यातं 'केन' इति द्वारम् ॥ २८९९ ।। अथ 'कस्मिन्' इति द्वारं व्याचिख्यासुराह
१ मति-श्रुतज्ञानावरणे दर्शनमोहश्च तदुपघातीनि । तत्स्पर्धकानि द्विविधानि सर्व देशोपघातीनि ॥ २८९५ ॥ सर्वेषु सर्वघातिषु हतेषु देशोपघातिकानां च भागमुच्यमानः समये समयेऽनन्तैः ॥ २८९६ ॥ प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् ॥ २८९७ ॥
२ क्षीणमुदीर्ण शेषकमुपशान्तं भण्यते क्षयोपशमः । उदयविधात उपशमो या समुदीर्णस्य च विशुद्धिः ॥ २८९८ ॥ ३ स श्रुतज्ञानं मत्यनुगतं च तद् यच्च सम्यग्द्दष्ठेः । ततस्तल्लाभे युगपद् मति श्रुत-सम्यक्त्वलाभ इति ॥ २८९९ ॥
For Personal and Private Use Only
४ मतिपूर्व येन श्रुतम् ।
बृहद्वत्तिः ।
॥। ११४३ ॥
Page #146
--------------------------------------------------------------------------
________________
विशेषा
॥११४४॥
कैम्हि नमोक्कारोऽयं बाहिरवत्थुम्मि कत्तुराहारो । नेगम-ववहारमयं जीवादावट्ठभेयम्मि ॥ २९०० ॥
जं सो जीवाणन्नो तेण तओ जत्थ सो वि तत्थेव । एगम्मि अणेगेसु य जीवाजीवोभएसुं च ॥२९०१॥
व्याख्या-- कस्मिन् वस्तुन्याधारभूते नमस्कारोऽयं भवतीति विनेयेन पृष्टे गुरुराह- नैगम-व्यवहारमतं तावदिदम्- अष्टभेदे पूर्वोक्तभङ्गाष्टकनिर्दिष्टे नमस्कनुजीवस्याधारभूते जीवादौ बाह्यवस्तुनि नमस्कारो भवतीति । कस्मात् पुनर्नमस्कर्तृजीवाधारे वस्तुन्ययं भवति ? इत्याह- 'जमित्यादि' यस्मादसौ नमस्कारो नमस्कर्तृजीवादनन्यस्तेन तस्मात् तकोऽसौ नमस्कजीवो यत्रैकस्मिञ्जीवे, अजीवे, उभये वा; अनेकेषु जीवेषु, अजीवेषु, उभयेषु वा भवति, सोऽपि नमस्कारस्तत्रैव स्यात् , अन्यथाऽभेदायोगादिति ॥२९००।२९०१॥
एवमुक्ते पूर्वापरविरोधमुद्भावयन्नाह-- नेणु नेगमाइवयणं पुजस्स तओ कहं न तत्थेव । तस्स य न य तम्मि तओ धन्नं व नरस्स खेत्तम्मि॥२९०२॥
ननु नैगमादिवचनं पूर्वमेवं व्याख्यातम्- पूज्यस्य संबन्धी तकोऽसौ नमस्कारः, तत् कथमसौ तत्रैव पूज्ये न भवति । सत्यम् , 'तस्स यत्ति' तस्यैव पूज्यस्य नैगमादिमतेन नमस्कार इति मन्यामहे, न हि किश्चिद् विस्मृतमिदम् , केवलं 'न य तम्मि तउ त्ति' तस्मिन्नेव पूज्ये तकोऽसौ नमस्कार इति न नियमः। न हि यद् यस्य संबन्धि तस्य स एवाधारः, अन्यथापि दर्शनात् , यथा धान्य भवति देवदत्तादिनरस्य संवन्धि, न च तत् तत्रैव, किन्तु क्षेत्र आधारभूते तदिति ।। २९०२ ॥
संग्रहमतेन नमस्कारस्याधारमाह
सामन्नमत्तगाही स-परजिए-यरविसेसनिरवेक्खो । संगहनओऽभिमन्नइ आहारे तमविसिट्ठम्मि ॥२९०३॥ व्याख्या- पूर्ववत् , नवरमविशिष्टे सामान्ये आधारे संग्रहस्तं नमस्कारं मन्यत इति ॥ २९०३ ॥ एतदेव भावयति
1 कस्मिन् नमस्कारोऽयं वाझवस्तुनि कर्तुराधारः । नैगम-व्यवहारमतं जीवादावष्टभेदे ॥ २९००॥
यत् स जीवानन्यस्तेन सको यत्र सोऽपि तत्रेव । एकस्मिझनेकेषु च जीवा-उजीवो-भयेषु च ॥ २९.१॥ २ ननु नैगमादिवचनं पूज्यस्य ततः कथं न तत्रैव । तस्य च न च तस्मिन् सको धान्यमिव नरस्य क्षेत्रे ॥ २९०२ ॥ ३ सामान्यमानमाही व परजीवे तरविशेषनिरपेक्षः । संग्रहनयोऽभिमन्यत आधारे तदविशिष्टे ॥ २९०३ ।।
उपखलासकासार
११४४॥
।
For Personal and
Use Only
Page #147
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वात्तिः।
॥११४५॥
जीवम्मि अजीवम्मि व सम्मि परम्मि व विसेसणेऽभिन्नो । न य भेयमिच्छइ सया नमोसामन्नमेत्तस्स ॥२९०४॥
आधारस्य जीवादिविशेषणे कर्तव्ये सामान्यवादित्वाद् यस्मादभिन्नोऽभेदतत्परोऽसौ, तस्मादविशिष्टे आधारे नमस्कारं मन्यत इति । न चाधारादिभेदेन नमस्कारसामान्यमात्रस्यापि सदा भेदमिच्छत्यसौ, किन्त्वभेदमेवेच्छति, सामान्यवादित्वादेवेति ।। २९०४॥
___ अथवा, अन्योऽन्यत्र वर्तत इति व्यधिकरणं संग्रहो मूलत एव नेच्छति, इच्छति वा कोऽप्यशुद्धतरो नमस्कारं जीव एव, नाजीवे, इत्येतद् दर्शयन्नाह
जीवो नमो त्ति तुल्लाहिगरणयं बेइ न उ स जीवम्मि । इच्छइ वाऽसुद्धयरो तं जीवे चेव नन्नम्मि ॥२९०५॥ गतार्था । २९०५॥ अथ ऋजुमूत्रनयमतेनाधारचिन्तामाह
उज्जुसुयमयं नाणं सहो किरिया च जं नमोकारो । होज न हि सव्वहा सो मओ तदत्थंतरब्भुओ॥२९०६॥ पागुक्तार्था, नवरं न खलु सर्वथासौ नमस्कारस्तस्मात् कर्तुरन्तरभूतो मतः, किन्तु कर्तर्येवाधारे नमस्कार इति भावः ॥२९०६॥ एतदेव समर्थयति
संगुणिम्मि नमोकारो तग्गुणओ नीलया व पत्तम्मि । इहरा गुणसंकरओ सव्वेगत्तादओ दोसा ॥२९०७॥
खस्यात्मनो गुणी स्वगुणी तस्मिन् स्वगुणिनि कर्तरि नमस्कारः, नान्यत्रेति प्रतिज्ञा । तद्गुणत्वादिति हेतुः । पत्रे नीलतावदिति | दृष्टान्तः । विपर्यये बाधकमाह- इतरथा- अन्यगुणस्यान्यत्र गमने, गुणानां परस्परं सांकर्यात् , गुणिनां सर्वेषामपि सांक-कत्वादयो | दोषा भवेयुरिति ।। २९०७ ॥
BOHOLOR
जीवेऽजीवे वा स्वस्मिन् परस्मिन् वा विशेषणेऽभिन्नः। न च भेदमिच्छति सदा नमःसामान्यमात्रस्य ॥ २९०४ ॥ २ जीबो नम इति तुल्याधिकरणता प्रवीति न तु स जीवे । इच्छति वाऽशुद्धतरस्तं जीव एवं नान्यस्मिन् ॥ २९०५ मसूत्रमतं ज्ञानं शब्दः क्रिया च यद् नमस्कारः । भवेद् न हि सर्वथा स मतस्तदर्थान्तरभूतः ॥ २९०॥ खगुणिनि नमस्कारस्तद्गुणतो नलितेव पत्रे । इतरथा गुणसंकरतः सवैकत्वादयो दोषाः ॥ २९ ॥
॥११४५॥
RESTRIESTABLE
For Posol
s en
Page #148
--------------------------------------------------------------------------
________________
विशेषा०
॥११४६॥
Jain Education Intern
अत्र कश्चित् प्रेरयति —
'भिन्नाधारं पिच्छइ नणु रिउसुतो जहा वसइ खम्मि । दव्वं तत्थाहिगयं गुण-गुणिसंबंधचिंतेयं ॥ २९०८ ॥ ननु भिन्नाधारमप्यन्यस्यान्यमप्याधारमृजुसूत्र इच्छत्येव यथाऽनुयोगद्वारेषु वसतिदृष्टान्तमृजुसूत्रमतेनाभिदधता प्रोक्तम्'क्व वसति भवान् ?' 'खे आकाशे वसामि इति । तत् कथमिह भिन्नाधारता निषिध्यते ? इति । अत्रोत्तरमाह - 'दव्वमित्यादि' इदमत्र हृदयम् - द्रव्यं देवदत्तादिकं द्रव्यान्तर आकाशे वर्तत इति मन्यत एव ऋजुसूत्रः । इह तु गुण- गुणिसंबन्धचिन्ता प्रस्तुता | ततोऽन्यगुणोऽन्यत्र वर्तत इतीहासौ न मन्यत इति न कश्चिद् विरोध इति ।। २९०८ ॥
एतदेव व्यक्तीकरोति -
सो संमन्नइ न गुणं निययाहारं तया सयं इहरा । को दोसो जइ दव्वं हवेज्ज दव्वंतराहारं ? ॥२९०९॥ गतार्था, नवरं निजादाधारादाधारान्तरमाश्रयो यस्य स तथा तमेवभूतं गुणं न संमन्यतेऽसाविति ॥ २९०९ ॥ शब्दादिनयमतमधिकृत्याह -
मैं नाणं बेइ य नमो सद्दाई णं
न सद्द- किरिया वि । तेण विसेसेण तयं बज्झम्मि न तेऽनुमन्नति ॥ २९१० ॥ इच्छइ अवि उज्जुसुओ किरियं पि स तेण तस्स काए वि । इच्छंति न सद्दनया नियमा तो तेसिं जीवम्मि॥ २९११ ॥
व्याख्या- यस्मात् शब्दादिमतेन नमो नमस्कारो ज्ञानमेव, न तु शब्द क्रिये अपि, तेन विशेषत एवं तं नमस्कारं तत्कर्तुवाद् बाह्ये वस्तुनि ते शब्दादयो नानुमन्यन्त इति । तर्हि ऋजुसूत्रात् शब्दादीनां न कश्चिद् भेदः, सर्वैरपि कर्तरि नमस्कारस्याभ्युपगमात् । तदयुक्तम्, यत इच्छत्यपि ऋजुसूत्र: 'किरियं पि' क्रियारूपमपि, अपिशब्दात् शब्दरूपमपि नमस्कारम्, तेन तस्य मते 'नमोऽर्हद्भ्यः' इत्यादिशब्दमुच्चारयतः शिरोनमनादिक्रियां च कुर्वतः कर्तुः कायेऽपि स नमस्कारो भवति । शब्दनयास्तु शब्द क्रियारूपं नमस्कारं
१ भिचाधारमपीच्छति ननु ऋजुसूत्रो यथा वसति खे । द्रव्यं तत्राधिकृतं गुण-गुणिसंबन्धचिन्तेयम् ॥ २९०८ ॥ २ स संमन्यते न गुणं निजकाधारं तदा स्वकमितरथा को दोषो यदि द्रव्यं भवेद् द्रव्यान्तराधारम् ? ॥ २९०९ ॥
३ यज्ज्ञानं ब्रुवन्ति च नमः शब्दादयो न शब्द क्रिये अपि । तेन विशेषेण तं बाह्ये न तेऽनुमन्यन्ते ॥ २९१० ॥ इच्छत्यपि ऋजुश्रुतः क्रियामपि स तेन तस्य कायेऽपि । इच्छन्ति न शब्दनया नियमात् ततस्तेषां जीवे ॥ २९११ ॥
For Personal and Private Use Only
बृहद्वतिः ।
॥११४६॥
Page #149
--------------------------------------------------------------------------
________________
विशेषा.
॥११४७॥
नेच्छन्त्येव । किन्तूपयोगरूपं ज्ञानमेव तमिच्छन्ति । अतस्तेषां मतेन नियमात् तदुपयोगवति कजीव एव नमस्कारो न काय इति । विशेषः॥ इत्यष्टादशगाथार्थः ॥ व्याख्यातं 'कस्मिन्' इति द्वारम् ॥ २९१० ।। २९११ ।।
बृहद्वृत्तिः । अथ कियच्चिरं कालं नमस्कारो भवतीति द्वारम् , तबाह
उवओग पडुच्चंतोमुहुत्त लडीए उ होइ जहन्ना । उक्कोसहिया छावहि सागरा, अरिहाइ पंचविहो ॥२९१२॥
उपयोगं प्रतीत्य जघन्यत उत्कृष्टतच नमस्कारस्यान्तर्मुहूर्ते स्थितिर्भवति । लब्धेस्तु तदावरणक्षयोपशमरूपाया जघन्या अन्तर्मुहूर्तमेव स्थितिः । उत्कृष्टतस्तु साधिकानि पक्षष्टिः सागरोपमाणि स्थितिर्भवति । इयं च 'दो' वारे विजयाइसु' इत्यादिना मतिज्ञानादीनामिव भावनीयेति द्वारम् । अथ कतिविधो नमस्कार इति द्वारमाह- 'अरिहाईत्यादि' अई-सिद्धादिपञ्चपदानामादौ नम इति पदस्य निपातात् पञ्चविधो नमस्कारः ॥ इति नियुक्तिगाथार्थः ॥ २९१२ ।।
अत्र भाष्यम्सो कइविहो त्ति भणिए पंचविहो भणइ नणु पुराभिहियं । इक्कं नमोऽभिहाणं केण विहाणेण पंचविहं ? ॥२९१३॥
स नमस्कारः कतिविधः ? इति भणिते पृष्टे गुरुराह- पंचविध इति । अत्र भणति प्रेरक:- ननु पुरा पूर्व 'नेवाइयं पर्य' इत्यत्राभिहितं प्रतिपादितमेकमेव 'नमः' इत्यभिधानम् । तत् केन विधानेन केन भेदेन पञ्चविधमुच्यते ? इति ॥ २९१३ ॥
अत्रोत्तरमाहऐगं नमोऽभिहाणं तदरुहयाइयसंनिवायाओ। जायइ पंचविगप्पं पंचविहत्थोवओगाओ॥ २९१४ ॥
सत्यम् , एकविधमेव नमोऽभिधानम् , किन्त्वहंदादिपश्चपदानामादौ संनिपातात् पञ्चविधेऽहंदादिकेऽर्थे उपयोगाद् नमस्करणक्रिययोपयुज्यमानत्वात् पञ्चविकल्पं पञ्चभेदं जायत इति ॥२९१४ ॥
अथवा, 'एक नमोऽभिधानम्' इत्यसिद्धं नैपातिकमिति, सान्वर्थाभिधानेनैव प्रागपि तस्यानेकविधत्वसूचनादिति दर्शयन्नाह
॥११४७
१ उपयोगं प्रतीस्यान्तर्मुहूर्स लब्धेस्तु भवति जघन्या । उत्कृष्टतोऽधिकाः षट्पष्टिः सागरा अहंदादिः पञ्चविधः ॥ २९१२ ॥ २ गाथा २७६२ । ३ स कतिविध इति भणिते पञ्चविधो भणति ननु पुराभिहितम् । एक नमोऽभिधानं केन विधानेन पञ्चविधम् ? ॥ २९१३ ॥ ४ गाथा २८४० । ५ एक नमोऽभिधाचं तदईदादिपदसांनपातात् । जापते पञ्चविकरूपं पञ्चविधार्थोपयोगात् ॥ २९१४॥
Jan Education Internat
For Personal and Price Use Only
LIKliww.jainabrary.org
Page #150
--------------------------------------------------------------------------
________________
विशेषा. ॥११४८॥
अहवन्नपयाइनिवायणाहि नेवाइयं च ताई च । पञ्चारुहयाईणि पयाणि तं निवयए जेसु ॥ २९१५॥
अथवा, अन्यपदानामादौ निपातनाद् नैपातिकं पदमिदं प्रागुक्तम् । तच्च येष्वन्यपदेष्वादौ निपतति तान्यईत्-सिद्धादीनि पञ्च पदानि । अतः पश्चानामन्यपदानामादौ निपतनाद् नैपातिकमित्यन्वर्थत एवं पञ्चविधमिदं सामथ्योत् प्रागप्युक्तम् । अत्र तु कतिविधो नमस्कार इति द्वारे स एवार्थो व्यक्तीकृत इति ॥ २९१५॥
___ अथवा, पूर्व पदद्वार एव पञ्चविधो नमस्कार उक्तः, इह तु कतिविधो भवेत् । इति द्वारे पञ्चविधानामईदादिपदानामर्थः कथ्यत इत्येतद् दर्शयन्नाह
अहवा नेवाइयपयपयत्थमेत्ताभिहाणओ पुव्वं । इहमरिहदाइपञ्चविधपयपयत्थोवदेसणया ॥ २९१६ ॥ ___ अथवा, नैपातिकं यत् पदं तस्य यत् पदार्थमात्रं पञ्चानामहंदादिपदानामादौ निपतनाद् नैपातिकमित्येव स्वरूपं तस्य यदभिधानं कथनं तस्माद् नैपातिकपदपदार्थमात्राभिधानात् पूर्वमेव पदद्वारे सामर्थ्यात् 'पञ्चविधो नमस्कार उक्तः' इति शेषः । इह तु कतिविधो नमस्कारः ?' इति द्वारे तेषामेव पश्चानामर्हदादिपदानां 'नमोऽहद्भय' 'नमः सिद्धेभ्यः' 'नम आचार्येभ्यः' इत्यादिको यः पदार्थस्तस्यवोपदेशनां कथना कार्या, तस्या एव मागनुक्तत्वादिति ॥ २९१६ ॥
अत्र परस्य प्रेर्यमाशङ्कय परिहरबाहनैणु वत्थुम्मि पयत्थो न जओ तच्चकहणं तहिं जुत्तं । तह वि पयत्थं तत्थेव लाघवत्थं पवोच्छिहिइ ॥२९१७॥
नवग्रे वस्तुद्वारेऽहंदादिपदानामों वक्ष्यते, तत् कथमुच्यते- 'इहाईदादिपदानामर्थोपदेशना' इति । तदेतत् परोक्तं न, यतो यस्मादिह 'नमोऽहद्भवः' इत्यादिके पदार्थे कथिते सति ततस्तत्र वस्तुद्वारेऽहंदादीनां
'देवासुर-मणुएसुं अरिहा पूर्वसुरुत्तमा जम्हा | अरिणो हंता रयं हंता अरिहंता तेण वुच्चति ॥ १ ॥ , अधवान्यपदादिनिपातनाद् नैपातिकं च तानि च । पञ्चाहंदादीनि पदानि तद् निपतति येषु ॥ २९१५ ॥ २ अथवा नैपातिकपदपदार्थमात्राभिधानतः पूर्वम् । इहाईदादिपञ्चविधपदपदार्थोपदेशना ॥ २९१ ।। । ननु वस्तुनि पदार्थो न यतस्तत्वकथनं तत्र युक्तम् । तथापि पदार्थ तत्रैव काधवाथै प्रवक्ष्यते ॥ २९॥ . देवा-सुर-मनुजेष्वहन्तः पुरुषोत्तमा यस्मात् । मरीन् हन्तारो रजो हन्तारोऽईन्तस्तेनोच्यन्ते ॥1॥
११८॥
Jan Education inte
For Personal and
Use Only
20Mw.jainmbrary.org
Page #151
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषा. ॥११४९॥
करनाala
इत्यादिकम् , 'तच्चकहणं ति' तत्त्वकथनं स्वरूपनिवेदनं युक्तं भवति । क्रियतां तद्देवम् , कथ्यतामत्र पदार्थ इति चेत् । अत्राह'तह वीत्यादि' यद्यप्यत्र पदार्थे कथिते सति तत्र स्वरूपकथनं युज्यते, तथापि नेह पदार्थः कथ्यते किन्तु ग्रन्थलाघवार्थ तत्रैव वस्तु- द्वारे पदार्थ वक्ष्यतीति; अन्यथा ह्यत्राहदादिपदानामर्थः, तत्र त्वहंदादीनां स्वरूपकथनमिति ग्रन्थगौरवमेव स्यात् । इति गाथापञ्चकार्थः॥ तदेवमुक्ता पविधप्ररूपणा ॥ २९१७॥
अथ नवविधां तामभिधित्सुराह--
'संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग-भाव-अप्पाबहं चेव ॥२९१८॥ इति द्वारगाथा । एतैः सत्पदमरूपणतादिभिर्नवभिरैनमस्कारस्य नवविधेयं प्ररूपणा मोच्यते ॥ २९१८ ।। तत्र प्रथमद्वारमधिकृत्याहसंतपयं पडिवन्ने पडिवते य मग्गणा गईसु । इंदिय काए जोए वेए य कसाय-लेसासु ॥ २९१९ ॥ सम्मत्त-नाण-दसण-संजय-उवओगओय आहारे।भासग-परित्त-पज्जत्त-सुहुम-सण्णीय भवचरिमे ॥२९२०॥
सच्च तत्पदं च सत्पदं विद्यमानार्थ पदमित्यर्थः । तच्चेह नमस्कारलक्षणम् । तस्य नमस्कारलक्षणस्य सत्पदस्य पूर्वप्रतिपन्नान् प्रतिपद्यमानकांचाश्रित्य 'मग्गण ति' मार्गणाऽन्वेषणा कर्तव्या । कासु। चतसृष्वपि गतिषुः तद्यथा-नमस्कारः किमस्ति नवा। अस्तीति ब्रूमः । तत्र चतुष्पकारायामपि गतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या:कदाचिद् भवन्ति, कदाचिद् नेति । एवमिन्द्रियादिष्वपि चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदमरूपणता कृता तथा नमस्कारस्यापि कर्तव्या, तयोरभिन्नवामित्वेनैकवक्तव्यत्वादिति ॥ तदेवं गतं सत्पदमरूपणताद्वारम् ॥ २९१९ ॥ २९२०॥
अथ द्रव्यप्रमाणद्वारमुच्यते । तत्र नमस्कारवज्जीवद्रव्यप्रमाणं वक्तव्यम्- एकस्मिन् समये कियन्तो नमस्कारं प्रतिपद्यन्ते, सर्वे वा कियन्त इति । क्षेत्रमिति क्षेत्रं वक्तव्यम्-कियति क्षेत्रे नमस्कारः संभवति । स्पर्शना च वक्तव्या-कियद्धवं नमस्कारवन्तः स्पृश
, सत्पदनरूपणता द्रव्यप्रमाणं च क्षेत्र स्पर्शना च । कालश्चान्तरं भाग-भावा-उप-बहुत्वानि चापि ॥ २९१८ ॥ २ सत्पदं प्रतिपन्नान् प्रतिपचमानांश्च मार्गणा गतिः । इन्द्रिये काये योगे वेदे च कपाय-लेश्यासु ॥ २९१९ ॥ सम्यक्त्व-ज्ञान-दर्शन-संयतो-पयोगेषु चाहारे । भाषक-परीत-पर्याप्त-सूक्ष्मसंशिषु च भव-घरमयोः ॥ २९२०॥
॥११४९॥
g asenile
Page #152
--------------------------------------------------------------------------
________________
विशेषा ॥११५०॥
ESSABHARATRA
न्ति । इदं च द्वारत्रयमधिकृत्याह
पलियमसंखेज्जइमो पडिवन्नो होज्ज खित्त लोगस्स । सत्तसु चोदसभागेसु होज्ज फुसणा वि एमेव ॥२९२१॥
'पलियेत्यादि' इह सूचनात् सूत्रस्यायमर्थः- नमस्कारस्य प्रतिपत्तिमङ्गीकृत्य लोके कदाचिद् भवन्ति कदाचिद् नेति । यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु सूक्ष्मक्षेत्रे पल्योपमासंख्येयभागप्रदेशशितुल्या इति । पूर्वप्रतिपन्नास्तु जघन्यतः मूक्ष्मक्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्त्वेभ्यो विशेषाधिका इति ॥ 'खेत्त त्ति' क्षेत्रद्वारमुच्यते-- तत्र नमस्कारवान् जीव ऊर्ध्वमनुत्तरसुरेषु गच्छल्लोकस्य सप्तसु चतुर्दशभागेषु भवति, अधस्तु षष्ठपृथिव्यां गच्छन् पञ्चसु चतुर्दशभागेषु भवतीति द्रष्टव्यम् । स्पर्शनाद्वारमप्येवं वक्तव्यम् । क्षेत्र-स्पर्शनयोस्तु प्रागुक्तो विशेष इति ।। २९२१ ॥
काला-ऽन्तर-भावलक्षणं द्वारत्रयमधिकृत्याहऐगं पडुच्च हेट्ठा जहेव नाणाजियाण सब्बडा । अंतरं पडुच्चमेगं जहन्नमंतोमुहत्तं तु ॥ २९२२ ॥
उक्कोसणंतकालं अवट्टपरियट्टगं च देसूणं । णाणाजीवे णत्थि ओ भावे य भवे खओवसमे ॥ २९२३ ॥
एक नमस्कारवन्तं जीवं 'हेटा जहेव त्ति' यथैवाधस्तादनन्तरमिहैव 'उवओग पडुच्चंतोमुहुत्तलद्धीए उ होइ जहन्ना' इत्यादिना काल उक्तस्तथेहापि वक्तव्यः । नानाजीवानां तु नमस्कारः सर्वाद्धा सर्वकालं भवति, लोके तस्य सर्वदाविच्छेदादिति । प्रतिपतितस्य पुनर्लाभेऽन्तरमप्येकं जीवं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तं भवति, उत्कृष्टतस्त्वुपार्धपुद्गलपरावर्तलक्षणोऽनन्तकाल इति । नानाजीवांस्तु प्रतीत्य नास्त्यन्तरम् , तदविच्छित्तेरेवेति । भावे तु क्षायोपशमिके नमस्कारो भवेदिति प्राचुर्यमङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकोपशमिकयोरप्येके वदन्ति, क्षायिके यथा श्रेणिकादीनाम् , औपशमिके श्रेण्यन्तर्गतानामिति ।। २९२२ ॥२९२३ ।।
भागद्वारमाहजीवाणणंतभागो पडिवन्नो सेसगा अणंतगणा । वत्थु तरहंताई पंच भवे तेसिमो हेऊ ॥ २९२४॥
१ पल्यासण्याततमः प्रतिपको भवेत् क्षेत्रं लोकस्य । सप्तसु चतुर्दशभागेषु भवेत् स्पर्शनाप्येवमेव ॥ २९२१ ॥ २ एकं प्रतीत्याधस्ताद् यथैव नानाजीवानां सादा । अन्तरं प्रतीत्यैकं जघन्यमन्तर्मुहूर्तमिति ॥ २९२२ ॥ उत्कृष्टमनन्तकालमपार्धपरिवर्तकं च देशोनम् । नानाजीवान् नास्ति तु भावे च भवेत् क्षयोपशमे ॥ २९२३ ॥ ३ गाथा २९१२ । जीवानामनन्तभाग प्रतिपक्षः शेषका अनन्तगुणाः । वस्तु तदहदादयः पञ्च भवेयुस्तेषामयं देतुः ।। २९२४ ॥
११५०॥
Jain Educationa.Intern
For Personal and Price Use Only
Page #153
--------------------------------------------------------------------------
________________
विशेषा• ॥११५१॥
जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते । शेषकास्तु तमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः । इदं च भागद्वार गाथायां भावद्वारात् पूर्वमुपन्यस्तमपि व्यत्ययेन निर्दिष्टम् , विचित्रत्वात् सूत्रगतेः । अल्प-बहुत्वद्वारमपि नेह विकृतम् । पीठिकायां मति- बृहद्वत्तिः । ज्ञानस्येव च भावनीयमिति ॥
सांप्रतं चशब्दाक्षिप्तां पञ्चविधादिप्ररूपणामनभिधाय वस्तुद्वारं तावदाह- 'वत्थुमित्यादि' वस्तु द्रव्यं दलिकं नमस्कारस्य योग्यमईमित्यनान्तरम् , तच्चेह नमस्काराहाः पश्चाईदादयो मन्तव्याः। तेषां च वस्तुत्वेन नमस्कारार्हत्वेऽयं वक्ष्यमाणलक्षणो हेतुः॥ इति नियुक्तिगाथासप्तकार्थः ॥ २९२४ ॥
इह 'एग पडुच्च हेट्ठा जहेब' इत्यादिना नमस्कारस्य कालद्वारं निरूपितम् । अथवा, अन्यथा तच्चिन्तनीयम् , कथम् ? इत्याही भाष्यकार:
अहवोसप्पु-सप्पिणिकालो नियओ य तविसिट्ठो य । तत्थथि नमोकारो नव त्ति नेयं जहा सुत्तं ॥२९२५॥ ___ अथवा, अत्रोत्सर्पिण्य-ऽवसर्पिणीलक्षणः कालो गृह्यते । स च भरतै-रवतेषु नियतः प्रतिनियतेन निजस्वरूपेण वर्तते, हैमवतहरिवर्ष-देवकुरू-तरकुरु-महाविदेह-रम्यकै-रण्यवतेषु पुनस्तद्विशिष्टः । तस्मादुत्सर्पिण्य-ऽवसर्पिणीकालाद् विशिष्टो विशेषितस्तत्प्रतिभागरूप एव कालोऽस्ति । तत्र द्विविधेऽपि काले नमस्कारोऽस्ति न वा? इति चिन्तायां यथा श्रुतं श्रुतसामायिक पूर्वमुक्तम् , तथाऽत्रापि ज्ञेयम् , नमस्कारस्यापि श्रुतविशेषरूपत्वादिति ॥ २९२५ ॥
इह च 'संतपयपरूवणया' इत्यादिनवद्वाराणां किश्चिद् व्याख्यातम्, किश्चिद् नेति, अतो भाष्यकारोऽतिदेशमाह
मैइ-सुयनाणं नवहा नंदीए जह परूवियं पुत्वं । तह चेव नमोक्कारो सो वि सुयब्भतरो जम्हा ॥२९२६॥ सुगमा ॥ २९२६॥ अथ चशब्दसूचितां पञ्चविधप्ररूपणामाह
११५१॥
१ गाथा २९२२ । २ अथवोत्सर्पिण्य-ऽवसर्पिर्णाकालो नियतश्च तद्विशिष्टश्च । तत्रास्ति नमस्कारो नवेति ज्ञेयं यथा सूत्रम् ॥ २९२५ ॥ ३ गाथा २९१८ ।
४ मत्ति-वतज्ञानं नवधा नन्द्यां यथा प्ररूपितं पूर्वम् । तथैव नमस्कारः सोऽपि सूत्राभ्यन्तरो यस्मात् ॥ २९२६ ॥
Jan Education Internal
For Personal and Price Use Only
diww.jainmibrary.org
Page #154
--------------------------------------------------------------------------
________________
हदतिः ।
विशेषा. ॥११५२॥
आरोयणा य भयणा पुच्छा तह दायणा य निजवणा । एसा व पंचविहा परूवणा रोवणा तत्थ ॥२९२७॥
आरोपणा च भजना, पृच्छा तथा दायना दर्शना दापना वा, निर्यापना वक्ष्यमाणरूपा, एषा वा प्ररूपणा पश्चविधा ज्ञेयेति ॥ २९२७॥
तत्रारोपणा का? इत्याह
किं जीवो होज नमो नमो व जीवोत्ति जंपरोप्परओ। अज्झारोवणमेसो पज्जणुजोगो मयारुवणा ॥२९२८॥
किं जीव एव भवेद् नमस्कारः, नमस्कार एव वा जीव इति यत् परस्परावधारणादध्यारोपणं पर्यनुयोजनमेष पर्यनुयोग आरोपणा मता संमतेति ॥ २९२८॥
भजनाव्याख्यानमाह
जीवो नमोऽनमो वा नमोउ निअमेण जीव इति भयणा। जह चूओ होइ दुमो दुमो उचूओऽचूओवा॥२९२९॥
जीवस्तावदनवधारित एव नमो नमस्कारो वा स्यात् सम्यग्दृष्टिः, अनमोऽनमस्कारो वा स्याद् मिथ्यादृष्टिः । नमो नमस्कारस्त्ववधारितो नियमेन जीव एव भवति, अजीवस्य नमस्कारासंभवात् । यथा चूतो द्रुम एव भवति, दुमस्तु चूतोऽचूतो वा खदिरादिः स्यादिति । एषैकपदव्यभिचाराद् भजनेति ॥ २९२९ ।।
पृच्छाखरूपमाह
तो जइ सव्वो जीवो न नमोक्कारो तो मया पुच्छा।सो होज्ज किंविसिट्ठो को वा जीवोनमोक्कारो? ॥२९३०॥
ततो यदि सर्वोऽपि जीवो न नमस्कारः, किं तर्हि ?, कश्चिदेव । ततः पृच्छा मता पृच्छामो भवतः- यो जीवो नमस्कारः स किंविशिष्टो भवेदिति कथ्यताम् , को वा जीवो नमस्कारः ? इत्यपि निवेद्यतामिति । एषा पृच्छति ॥ २९३०॥
१ आरोपणा च भजना पृच्छा तथा दापना च निर्यापना। एषा वा पञ्चविधा प्ररूपणा तत्र कर्तव्या ॥ २५२० ॥ २ किजीवो भवेद् नमो नमो वा जीव इति यत् परस्परतः । अध्यारोपणमेष पर्यनुयोगो मताऽऽरोपणा ॥ २९२८ ॥ ३ जीवो नमोऽनमो वा नमस्तु नियमेन जीव इति भजना । यथा चूतो भवति दुमो द्रुमस्तु चूतोउचूतो वा ॥ २९२९ ॥ ॥ ततो यदि सों जयो न नमस्कारस्ततो मता पृच्छा । स भवेत् किंविशिष्टः को वा जीवो नमस्कारः ॥ २९३०॥
॥११५२॥
हाबाद
Jan Eda
Internat
For Personal and Price Use Only
mwww.jaineibrary.org
Page #155
--------------------------------------------------------------------------
________________
PHOTOS
विशेषा. ॥११५३॥
दापना-निर्यापनयोव्याख्यानमाह
अह दायणा नमोक्कारपरिणओ जो तओनमोक्कारो। निज्जवणाए सो चिय जो सो जीवो नमोक्कारो॥२९३१॥बृहद्वात्तिः।
अथानन्तरोक्तमनस्य निर्वचनरूपा दापनोच्यते । किं पुनस्तद् निर्वचनम् ? यो नमस्कारपारणतो जीवस्तकोऽसौ नमस्कारः, यस्तु तदपरिणतः स खल्लनमस्कार इंति निर्यापनायां स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति ।। २९३१ ॥
अथ दापना-निर्यापनयोः को विशेषः? इत्याह
दायण-निज्जवणाणं को भेओ दायणा तयस्थस्स । वक्खाणं निज्जवणा पच्चब्भासो निगमणं ति॥२९३२॥
दापना-निर्यापनयोः को भेदः कः प्रतिविशेषः । अत्रोच्यते- दापना तदर्थस्य 'सी होज्न किंविसिट्ठो को वा जीवो नमो. कारो' इत्येवं पृच्छापृष्टस्य नमस्कारस्यार्थस्तदर्थो भण्यते, यथा 'नमोकारपरिणओ जो तो नमोक्कारो' इति । निर्यापना तु दापनादर्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युच्चारणं निगमनम् , यथा- स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति । एवं च निगमनीयम् । निगमनकृत एव च दापना-निर्यापनयोर्भेदः, न त्वात्यन्तिक इति भावनीयम् ।। २९३२ ।।
अथवा, अन्यथाऽनयोर्भेदो दर्श्यते । कथमित्याहतेप्परिणय एव जहा जीवो अवहिओ वा तहा भुज्जो। तप्परिणओ स एव हि निज्जवणाएमओऽणन्नो ॥२९३३॥
अथवा, यथा दापनायां जीवो 'अवहिउ त्ति' जीवोऽवधृतो नियमितः, तद्यथा- तत्परिणत एव नमस्कारपरिणत एव जीवो नमस्कारो नान्य इति । 'तहा भुजो त्ति तथा तेनैव प्रकारण निर्यापनायां भूयोऽपि प्रकारान्तरतोऽवधार्यते । कथम् ? इत्याह'तप्परिणओ स एव हि त्ति' यथा दापनायां नमस्कारपरिणत एव जीवो नमस्कार इत्यवधृतम् , तथात्र निर्यापनायां तत्परिणतो 1 अथ दापना नमस्कारपरिणतो यः सको नमस्कारः । निर्यापनायां स एव यः स जीवो नमस्कारः ॥२९३१॥
११५३॥ २ दापना-निर्यापनयोः को भेदो दापना तदर्थस्य । व्याख्यानं निर्यापना प्रत्यभ्यासो निगमनमिति ॥ २९३२ ॥ ३ गाथा २९३० । ४ गाथा २९३१ । ५ तत्परिणत एवं यथा जीवोऽवधृतो वा तथा भूयः । तत्परिणतः स एव हि निर्यापनायो मतोऽनन्यः ॥ २९३३ ॥
१४५
Jan Education Intemat
For Personal and Price Use Only
Nwww.jaintibrary.org
Page #156
--------------------------------------------------------------------------
________________
बृहद्वात्तिः।
FO नमस्कारपरिणतो जीवः स एव मतो नमस्कार एव मत इति भूयोऽवधार्यते। कुतः ? इत्याह- अनन्य इति कृत्वाऽनन्यत्वादभिन्नत्वाविशेषादित्यर्थः । इदमुक्तं भवति- यथाऽग्न्युपयुक्तो माणवकस्तदुपयोगानन्यत्वादाग्निरेव भवति तथा नमस्कारपरिणतो जीवस्तदुपयोगानन्यत्वाद्
नमस्कार एव निर्यापनायां भवति । इति दापना-निर्यापनयोर्विशेष इति । तदेवमभिहिता पञ्चविधापि प्ररूपणा ॥ २९३३ ॥ ॥११५४॥
अथवा, चतुर्विधा प्ररूपणा सा । कथम् ? इत्याहपयईए अगारेण य नोगारो-भयनिसेहओ वावि । इह चिन्तिज्जइ भुज्जो को होज्ज तओ नमोक्कारो ? ॥२९३४॥
प्रकृत्या स्वभावेन, अकारेण च प्रतिषेधवाचकेन, नोकारेण, निषेधोभयेन च सहितोत्र भूयोऽपि नमस्कारश्चिन्त्यते । तत्र प्रकृतिपक्षे नमस्कारः, अकारसहितस्त्वनमस्कारः, नोकारयुक्तस्तु नोनमस्कार, निषधोभयसहितस्तु नोअनमस्कार इति । एवं च चिन्त्यमाने ततः कः किं वस्तु नमस्कारो भवेत् । उपलक्षणं चदम् , को वाऽनमस्कारः, कश्च नोनमस्कारः, को वा नोअनमस्कार इत्यपि द्रष्टव्यमिति ।। २९३४ ॥
एवं च जिज्ञासिते सति भाष्यकारः प्राहपैयइत्ति नमोक्कारोजीवो तप्परिणओस चाभिहिओ। अनमोक्कारो परिणइरहिओ तल्लडिरहिओ वा॥२९३५॥
प्रकृतिस्तावद् नमस्कारः । स च कः? इति यदि पृच्छयते, तदासौ जीवस्तत्परिणतो नमस्कारपरिणतो नमस्कार इति प्रागभिहितमेव । अनमस्कारस्तु परिणतिरहितो नमस्कारपरिणतिवर्जितोऽनुपयुक्तः सम्यग्दृष्टिः । तल्लब्धिविरहितो वा नमस्कारकारणकर्मक्षयोपशमशून्यो वा मिथ्यादृष्टिरिति ॥ २९३५॥
नोनमस्कारस्तर्हि कः ? इत्याह
नोपुवो तप्परिणयदेसो देसपडिसेहपक्खम्मि । पुणरनमोक्कारो च्चिय सो सव्वनिसेहपक्खम्मि ॥ २९३६ ॥ नोपूर्वस्तु नोशब्दोपपदो नमस्कारो नोनमस्कार इत्यर्थः 'तप्परिणयदेसो त्ति' देशप्रतिषेधवचने नोशब्दे तत्परिणतस्य नमस्कार
११५४॥
, प्रकृत्याऽकारेण च नोकारो भयनिषधतो वापि । इह चिन्त्यते भूयः को भवेत् सको नमस्कारः ॥ २९३४ ॥ २ प्रकृतिरिति नमस्कारो जीवस्तत्परिणतः स चाभिहितः । अनमस्कारः परिणतिरहितस्तल्लब्धिरहितो वा ॥ २९३५ ।।
नोपूर्वस्तपरिणतदेशो देशप्रतिषेधपक्षे । पुनरनमस्कार एव स सर्वनिषेधपक्षे ॥ २९३.६॥
Jan Ed
a
Internatio
For Personal and Price Use Only
Page #157
--------------------------------------------------------------------------
________________
परिणामयुक्तस्य सम्यग्दृष्टिजीवस्य देश एकदेशो भण्यते । सर्वनिषेधवचने तु नोशब्दे स नीनमस्कारः पुनरप्यनमस्कार एवं गम्यत विशेषा. इति ॥ २९३६ ॥
बृहद्वत्तिः । नोअनमस्कारः कः ? इत्याह--
नोअनमोक्कारो पुण दुनिसेहपगइगमयभावाओ। होइ नमोक्कारो चिय, देसनिसेहम्मि तद्देसो ॥२९३७॥
नोअनमस्कारः पुनःशब्दस्य सर्वनिषेधपक्षे नमस्कार एव भवति, योनिषेधयोः प्रकृतिगमकभावात् "द्वौ नौ प्रकृत्यर्थ गमयतः" इति न्यायादित्यर्थः । देशनिषेधवचने तु नोशब्दे तस्य पूर्वोक्तस्वरूपस्य नमस्कारस्यैकदेशः प्रतीयत इति ॥ २९३७ ॥
इह च 'नमस्कारः' 'अनमस्कारः' इत्यादिभङ्गचतुष्टये यदुषचरितं यच्च वास्तवम् , तद् निर्धारयन्नाह-- उवयारदेसणाओ देस पएस त्ति नोनमोकारो । नोअनमोक्कारो वा पयइनिसेहाउ सब्भूया ॥ २९३८ ॥
'देस पएस त्ति' इह यथासंख्येन संबन्धः । तृतीयभङ्गे यो देशो नमस्कारैकदेशो 'नोनमोकारो त्ति' नोनमस्कार उक्तः, यश्च चतुर्थभने प्रदेशोऽनमस्कारैकदेशो 'नोअनमोकारो त्ति' नोअनमस्कार उक्तः, स उपचारदेशनादिति संबन्धः । औपचारिकत्वं
चेह नोनमस्काररूपस्य नोअनमस्काररूपस्य च देशप्रतिषेधवचने नोशब्दे संपूर्णस्य वस्तुनोऽभावादिति । अथ सद्भूतभङ्गकपतिकि पादनार्थमाह- 'पयईत्यादि' प्रकृतिः प्रथमो भङ्गः, निषेधस्तु द्वितीयभङ्गः, एवौ द्वावपि सद्भूतो निरुपचरिती, एतद्भङ्गवाच्यस्य नमस्का
रानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति । तुशब्दादुपरिमावपि द्वौ भङ्गौ सर्वनिषेधवचने नोशब्दे सति सद्भूताविति द्रष्टव्यम् , तद्वाच्यस्यापि नमस्कारानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति ॥ २९३८ ।।
अर्थतांश्चतुरो भङ्गान् नयैर्निरूपयन्नाह--
सव्वो वि नमोक्कारो अनमोक्कारो यवंजणनयस्स । होउं चउरूवो वि हु सेसाणं सव्वभेया वि ॥२९३९॥ इह शब्दनयास्त्रयोऽपि शुद्धत्वादखण्डं संपूर्ण देश-प्रदेशरहितमेव वस्त्विच्छन्ति । शेषास्तु नैगमादयोऽविशुद्धत्वाद् देश-प्रदेश
. नोअनमस्कारः पुनर्दिनिषेधप्रकृतिगमकभावात् । भवति नमस्कार एव देशनिषेधे तद्देशः ॥ २१३ ॥ २ उपचारदेशनाद् देशः प्रदेश इति नोनमस्कारः । नोभनमस्कारो वा प्रकृति-निषेधौ सद्भूतौ ॥ २९३८ ॥
E११५५॥ ३ सवोऽपि नमस्कारोऽनमस्कारश्च व्यञ्जननयस्य । भूत्वा चतूरूपोऽपि खलु शेषाणां सर्वभेदा अपि ॥ २९३९॥
Jain Educationa.Intern
For Personal and Price Use Only
Page #158
--------------------------------------------------------------------------
________________
विशेषा ०
।।११५६॥
Jain Educator Internal
pass
रूपमपि मन्यन्त इति । एवं च स्थिते व्यञ्जननयस्य त्रिविधस्यापि शब्दनयस्य भङ्गकप्ररूपणामात्रेण प्रकृत्य-कार- नोकार तदुभययोगाच्चतूरूपोऽपि नमस्कारो भूत्वा परिशिष्टः सर्वोऽपि नमस्कारोऽनमस्कारश्चेति द्विरूप एवावशिष्यते प्रथम द्वितीयभङ्गवाच्य एवावतिष्ठते । तृतीय- चतुर्थभङ्ग तु तन्मतेन शून्यावेव तद्वाच्यस्य देशस्य प्रदेशस्य चाऽसत्वादिति । शेषाणां तु नैगमादिनयानां सर्वे चत्वारोऽपि भङ्गरूपा भेदाः सद्भूतार्था एव, तन्मतेन देशस्य प्रदेशस्य च सवादिति । तदेवमुक्ता चतुर्विधापि प्ररूपणा, तद्भणने च गतं सप्रसङ्गं प्ररूपणाद्वारम् || २९३९ ॥
अथ यदुक्तम्- 'वैत्थं तरहंताई पंच भवे तेसिमो हेऊ' इति, तदेतत् प्ररूपणायामसमर्थितायामन्तराले प्रागुपन्यस्तत्वात् सांन्यासिकं कृतमासीत् । तत्रेदानीं प्ररूपणायाः समर्थितत्वाद् यथावसरायातं वस्तुद्वारं विस्तरेण व्याचिख्यासुराह
वेत्युं अरहा पुज्जा जोग्गा के जे नमोऽभिहाणस्स । संति गुणरासओ ते पंचारुहयाइजाइया ॥ २९४० ॥ वस्तु दलिकम्, अर्हाः पूज्या योग्या नमोऽभिधानस्य के ? इति पृष्ठे गुरुराह- ये नमोऽभिधानस्य योग्यास्ते पञ्च सन्तीति संवन्धः । किंविशिष्टास्ते ! गुणराशयो गुणसमूहाः । पुनः किमकाराः ? इत्याह- अईदादिजातीया अर्हदादिप्रकाराः - अर्हत्-सिद्धाऽऽचार्योपाध्याय-साधव इत्यर्थः । तदेवमत्र वस्त्वईदादयो गुणराशयः सन्ति इति गुण-गुणिनोरभेद उक्तः ॥ २९४० ॥
अथ तयोर्भेदोपचारादिदमाह -
ओवयारओ वा वसन्ति नाणादओ गुणा जत्थ । तं वत्थुमसाहारणगुणालओ पञ्चजाईयं ॥ २९४१ ॥ सुबोधा, नवरं 'घटे रूपादयः' इत्यादिष्विव गुण-गुणिनोर्भेदोपचारादिहैवमुच्यते - वसन्ति ज्ञानादयो गुणा यत्र तत् पञ्चमकारं वस्त्वस्तीति ।। २९४१ ॥
अथ तानेव विशेषेणाह -
* अरिहंता य सिद्धा-यरिओ वज्झाय- साहवो नेया । जे गुणमथभावाओ गुणा व्व पुज्जा गुणत्थीणं ॥ २९४२॥
१ गाथा २९२४ । २ वरस्वर्हन्तः पूज्या योग्याः के ये नमोऽभिधानस्य । सन्ति गुणराशयस्ते पञ्चाहंदादिजातीयाः ॥ २९४० ॥
३ भेदोपचारतो वा वसन्ति ज्ञानादयो गुणा यत्र । तद् वस्त्वसाधारणगुणालयः पञ्चजातीयम् ॥ २९४१ ॥
४ तेऽन्त सिखा-चाय-पाध्याय साधवो ज्ञेयाः । ये गुणमयभावाद् गुणा इव पूज्या गुणार्थिनाम् ॥ २९४२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
६ ॥११५६ ॥
www.janbrary.org
Page #159
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वात्तिः ।
||११५७॥
ते पञ्चविधवस्तुरूपा अर्हत्-सिद्धादयो ज्ञेया ये ज्ञानादिगुणसमूहमयत्वाद् मूर्तज्ञानादिगुणा इव गुणार्थिनां ज्ञानादिगुणाभिलाषिणां भव्यजीवानां पूज्या इति । तदत्राहदादीनां पूज्यत्वे 'गुणमयत्वात्' इति हेतुरुक्तः ॥ २९४२ ॥
अथवा, हेत्वन्तरमप्याह-- मोक्खत्थिणो व जं मोक्खहेयवो दसणादितियगं व । तो तेऽभिवंदणिज्जा जइ व मई हेयवो कह ते ? ॥२९४३॥
यस्माद् वा मोक्षार्थिनो भव्यसत्त्वस्य मोक्षहेतवोऽहंदादयस्ततस्तेऽभिवन्दनीयाः पूज्याः, मोक्षहेतुत्वात् , दर्शनादित्रिकवादिति । यदि वेहेवंभूता परस्य मतिः स्यात्- कथं केन हेतुना ते मोक्षहेतवः ?, तदा तमपि हेतुं कथयामः ।। इति सप्तदशगाथार्थः ॥२९४३॥
या ते हेतवस्तथौहमॅग्गो अविप्पणासो आयारे विणयया सहायत्तं । पञ्चविहनमोक्कारं करोमि एएहिं हेऊहिं ॥ २९४४ ॥
'मग्गे त्ति' अर्हतां नमस्कारार्हत्वे मार्गः सम्यग्दर्शनादिलक्षणो हेतुः, यस्मादसौ तैः प्रदर्शितः, तस्माच्च मुक्तिः, ततश्च पारम्पयेण मुक्तिहेतुत्वात् पूज्यास्त इति । 'अविप्पणासो त्ति' सिद्धानां तु नमस्काराईत्वेऽविप्रणाशः शाश्वतत्वं हेतुः, तथाहि-तदविप्रणाशमवगम्य | पाणिनः संसारवैमुख्येन मोक्षाय घटन्त इति । 'आयारे त्ति' आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि-तानाचारवत आचारख्यापकांश्च प्राप्य प्राणिन आचारस्य विज्ञातारोऽनुष्ठातारश्च भवन्तीति । 'विणयय त्ति' उपाध्यायानां तु नमस्काराईत्वे विनयता विनयों हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थस्य ज्ञानादिविनयस्यानुष्ठातारो भवन्ति । 'सहायत्तं त्ति' साधूनां तु नमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसंगमैकलालसानां जन्तूनां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति । अत एवाह-पश्चविधनमस्कार करोम्येभिर्हेतुभिः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। २९४४ ॥
विस्तरार्थं त्वभिधित्सुर्भाष्यकारः प्राह
मैग्गोवएसणाओ अरिहंता हेयवो हि मुक्खस्स । तब्भावे भावाओ तयभावेऽभावओ तस्स ॥ २९४५ ॥
मोक्षार्थिनो वा यद् मोक्षहेतवो दर्शनादित्रिककमिव । ततस्तेऽभिवन्दनीया यदिवा मतिहेतवः कथं ते ॥ २९४३॥ २ ज. 'था हे। ३ 'ज. था चाह'। ५ मार्गोऽविप्रणाश आचारी विनयः सहायत्वम् । पञ्चविधनमस्कार करोम्येततुभिः ॥ २९४४ ॥
५ मार्गोपदेशनादहन्तो हेतवो हि मोक्षस्य । तदावे भावात् तदभावेऽभावतस्तस्य ॥ २९४५ ॥
FICE११५७॥
Jan
G
inema
For Personal and
Use Only
Page #160
--------------------------------------------------------------------------
________________
॥११५८॥
polities
अर्हन्तो यस्माद् मोक्षहेतवस्तस्मात् पूज्या इति प्रक्रमः । सम्यग्दर्शनादेस्तन्मार्गस्योपदेशनादिति हेतुः । 'श्रुतज्ञानवत्' इति विशेषादृष्टान्तः स्वयं द्रष्टव्यः । यदि नाम ते तन्मार्गमुपदिशन्ति तथापि कथं मोक्षहेतवः ? इत्याह- 'तब्भावे इत्यादि' तस्य सम्यग्दर्शना-बृहद्वृत्तिः ।
दिमार्गस्य भावे भावात् , तदभावे चाभावात् तस्य मोक्षस्येति ॥ २९४५ ॥
यद्येवम् , तर्हि सम्यग्दर्शनादिमार्ग एव मोक्षहेतुः, तदन्वय-व्यतिरेकानुविधायित्वात् तस्य; ये तु तदुपदेशकत्वेन तस्य मार्गस्य हेतवोऽर्हन्तस्ते कथं मोक्षहेतबो युक्ताः ? इत्येतत् प्रेर्यमाशङ्कय परिहरन्नाह| मग्गो च्चिय सिवहेऊ जुत्तो त यवो कहं जुत्ता ? । तदहीणतणओऽहव कारण कज्जोवयाराओ ॥२९४६॥
प्रेरकोपन्यस्तं पूर्वार्धमुक्तार्थमेव । उत्तरमाह- 'तदहीणतणओ इत्यादि । सत्यम् , मार्ग एव मोक्षहेतुः, केवलमहन्तोऽपि तद्धतव एव, तस्यापि मार्गस्य तदुपदेशज्ञेयत्वेन तदधीनत्वादिति । अथवा, मोक्षहेतवोऽहन्तः, कारणेऽहल्लक्षणे मार्गलक्षणकार्यधर्मस्य
मोक्षहेतुत्वस्योपचारादध्यारोपादिति ।। २९४६ ॥ EM आह- नन्वेतावता मार्गस्योपदेशकत्वेनोपकारिणोऽहन्तस्ततो मार्गजन्यस्य मोक्षस्य तेऽपि हेतवोऽभिधीयन्त एव इत्युक्तम् , एवं चातिप्रसङ्गः । कथम् ? इत्याह
__मेग्गोवयारिणो जइ पुज्जा गिहिणो वि तो तदुवगारी । तस्साहणदाणाऔ सव्वं पुज्जं परंपरया ॥२९४७॥ 'तस्साहणदाणाउ त्ति' तस्य मार्गस्य साधनानि यानि वस्त्र-पात्रा-ऽऽहार-शय्या-ऽऽसनादीनि तद्दानादिति । शेषं सुगमम् ।। अत्रोत्तरमाह
जं पच्चासन्नतरं कारणमेगंतियं च नाणाई । मग्गो तदायारो सयं च मग्गो त्ति ते पुजा ॥ २९४८ ॥
सत्यपि विश्वत्रयस्य परम्परया मार्गोपकारित्वे यत् प्रत्यासन्नतरमैकान्तिकं च मोक्षस्य कारणं ज्ञानादित्रयं मोक्षस्य मार्ग इति तस्य दातारस्तावदर्हन्त एव न तु गृहस्थाः, नापि वस्त्रा-ऽऽहार-शय्या-5ऽसनादीनि तत्साधनानि, तेषामहद्भ्यो लब्धस्य
. मार्ग एवं शिवहेतयुक्तस्तदेतवः कथं युक्ताः । तदधीनत्वतोऽथवा कारणे कार्योपचारात् ॥ २९४६ ॥ २ मार्गोपकारिणो यदि पूज्या गृहिणोऽपि ततस्तदुपकारिणः । तत्साधनदानात् सर्व पूज्यं परम्परया ॥ २९४७ ॥ । यत् प्रत्यासनतरं कारणमैकान्तिकं च ज्ञानादि । मार्गस्तहातारः स्वयं च मार्ग इति ते पूज्याः ॥ २९४८ ॥
॥११५८॥
Jan Eduto intem
For Personal and Price Use Only
Page #161
--------------------------------------------------------------------------
________________
Hd ज्ञानादित्रयस्योपकारित्वमात्र एव वर्तनादिति । स्वयमपि च मोक्षस्य मार्गोऽर्हन्तः, दर्शनमात्रेणैव भव्यजन्तूनां तत्प्राप्तिहेतुत्वात् । विशेषा० अतो ज्ञानादिमार्गदातृत्वात् , स्वयमपि च मार्गत्वात् तेऽर्हन्त एव पूज्या न तु गृहस्थादय इति नातिप्रसङ्गः ॥ २९४८ ॥
एतदेवाह॥११५९॥
भत्ताई बज्झयरो हेऊ न य नियमओ सिवस्सेव । तद्दायारो गिहिणो सयंन मग्गो त्ति नो पुज्जा ॥२९४९॥
भक्त-पान-वस्त्रादिभिर्बाह्यतरो दूरवर्ती परम्परया मोक्षस्य हेतुः। न च ज्ञानादित्रयवदसावेव नियमतः शिवस्य मोक्षस्य हेतुः, तमन्तरेणाप्यन्तकृत्केवल्यादीनां तत्सिद्धेः । अतस्तस्य बाह्यतरानैकान्तिकहेताभक्त-पानादेर्दातारस्तदातारो गृहिणो न पूज्याः, अर्हतामिव तेषामन्तरङ्गै कान्तिकमोक्षहेतुज्ञानादित्रयदातृत्वाभावादिति । न च तेऽर्हन्त इव स्वयं मोक्षमार्गः, तद्दर्शनादिना मुक्त्यनवाप्तेः, इत्यतोऽपि न ते पूज्या इति ॥ २९४९ ॥
अथाविप्रणाशलक्षणं सिद्धनमस्कारार्हत्वहेतुं व्याचिख्यासुराह
मैग्गेणाणेण सिवं पत्ता सिद्धा जमविप्पणासेणं । तेण कयत्थत्तणओ ते पुजा गुणमया जं च ॥२९५०॥
यद् यस्मात् सिद्धाः संप्राप्तनिर्वाणसुखा अनेन मार्गेण ज्ञान-दर्शन-चारित्रलक्षणेन शिवं मोक्षं प्राप्ताः। कथम् ? । अविप्रणाशेनानुच्छिन्नसंतानभावेन । तस्मात् कृतार्थत्वात् ते पूज्याः। अत्र प्रयोगः- पूज्याः सिद्धाः, अविप्रणाशबुद्धिजनकत्वेन मार्गोपकारित्वात् , जिनेन्द्रवदिति । 'गुणमया जं च त्ति' इतश्च ते पूज्याः- ज्ञानादिगुणसमूहात्मकत्वात् , जिना ऽऽचार्यादिवदिति ॥२९५०॥
अत्र प्रेरकः प्राह
गुणपूयामेत्ताओ फलं ति तप्पूयणं पवजामो । जं पुण जिणु व्व मग्गोवयारिणो ते तयं कत्तो ? ॥२९५१॥
गुणानां सम्यग्ज्ञानादीनां पूजामात्रतोऽपि फलं विशिष्टं स्वर्गा-उपवर्गादिकमस्तीति तत्पूजनं तेषां गुणवता सिद्धानां पूजन प्रतिपद्यामहे । यत् पुनरुच्यते- 'जिनवत् ते सिद्धा अपि मार्गोपकारिणः' इति, तत् तेषां सिद्धानां कुतः ? न मन्यामह एतदित्यर्थः,
, भक्तादिर्बाह्यतरी हेतुर्न च नियमतः शिवस्येव । तहातारो गृहिणः स्वयं न मार्ग इति नो पूज्याः ॥ २९४९ ॥ २ मार्गेणानेन शिवं प्राप्ताः सिद्धा यदविप्रणाशेन । तेन कृतार्थत्वतस्ते पूज्या गुणमया यच्च ॥ २९५० ॥ ३ गुणपूजामात्रात् फलमिति तरपूजनं प्रपद्यामहे । यत् पुनर्जिन इव मार्गोपकारिणस्ते तत् कुतः ॥ २९५१ ॥
११५९॥
Jain Educationa.Intern
For Personal and Price Use Only
Page #162
--------------------------------------------------------------------------
________________
इह तेषामभावात् , असतश्चोपकारायोगादित्यभिप्रायः ॥ २९५१ ॥ विशेषा०
अत्रोत्तरमाह॥११६०॥
जइ तग्गुणपूयाओ फलं पवन्नं नणूवगारो सो । तेहिंतो तदभावे का पूया किं फलं वा से ? ॥२९५२॥
यदि तद्गुणपूजातो गुणवत्सिद्धगुणपूजनात् फलमस्तीति त्वया प्रतिपन्नम् , तर्हि नन्वसावेव तेभ्यः सिद्धेभ्य उपकारस्त्वयापि प्रतिपन्नः, अन्यथा तदभावे सिद्धाभावे का तेषां पूजा, किं वा 'से' तस्य पूजकस्य फलम् ? । एवं च सति निस्तावविप्रणाशबुद्धिरपि सिद्धाभावे न भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते इति ।। २९५२ ।।
अथवा, 'अविप्रणाशबुद्धिहेतुत्वाद् मार्गोपकारिणः सिद्धाः' इत्ययमर्थोऽन्यथापि साध्यते । कथम् ? इत्याह
गेंतुरणासाओ वा सम्मग्गोऽयं जहिच्छियपुरस्स । सिद्धो सिद्धेहिंतो तदभावे पच्चओ कत्तो ? ॥२९५३॥ ___ अथवा, अयं सम्यग्दर्शन-ज्ञान-चारित्रलक्षणो मार्गो यथेप्सितपुरस्य मोक्षनगरस्य सन्मार्ग इत्येवं सिद्धेभ्य एव सिद्धो निश्चितः, नान्यस्मात् । कुतः ? इत्याह- 'गंतुरणासाउ ति 'मोक्षपुरं गन्तुर्मुमुक्षोरपायाभावतोऽनाशादविषणाशात् । तदनाशे च
सन्मार्गोऽयं सम्यग्दर्शनादिको मोक्षपुरस्य मार्ग इत्येवं मुमुक्षूणां प्रत्ययोत्पादात, तदभावे तु सिद्धविप्रणाशे कुतोऽयं प्रत्ययः स्यात् ?Modन कुतश्चिदित्यर्थः । इदमत्र हृदयम्- यथा पाटलिपुत्रादिनगरमार्गः कश्चिद् यथेप्सितपुरं गन्तुः सार्थवाहस्य निरपायगमनेनावि
प्रणाशात् 'सन्मार्गोऽयम्' इति निश्चीयते । एवं सम्यग्दर्शनादिको मोक्षपुरमार्गोऽपि तदभीष्टं मोक्षपुरं गन्तुर्भध्यजन्तुसार्थस्य निरपायगमनेनाविप्रणाशात 'सन्मार्गोऽयम्' इति निश्चीयते । अत एवंभूतनिश्चयजनकत्वाद् मार्गोपकारिणः सिद्धाः, ततः पूज्या इति ॥ २९५३ ।।
अपि च, मैग्गम्मि रुई तदविप्पणासओ तप्फलोवलंभाओ। जं जायइ तेहिंतो नेयरहा तदुवगारो से ॥२९५४॥
E११६॥
१ यदि तद्गुणपूजातः फलं प्रपन्नं ननपकारः सः । तेभ्यस्तदभावे का पूजा किं फलं वा तस्य ? ॥ २९५२ ॥ २ गन्तुरनाशाद् वा सन्मार्गोऽयं यथेप्सितपुरस्य । सिद्धः सिद्धभ्यस्तदभावे प्रत्ययः कुतः। ॥ २९५३ ॥ ३ मार्गे रुचिस्तदविप्रणाशतस्तत्फलोपलम्भात् । यज्जायते तेभ्यो नेतरथा तदुपकारस्तस्य ॥ २९५४ ॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #163
--------------------------------------------------------------------------
________________
विशेषा०
॥११६१॥
Jain Education Inter
Masa
यद् यस्मात् सम्यग्दर्शनादिको मोक्षमार्गों 'यथावदयम्' इत्येवं रुचिः प्रीतिर्जायत उत्पद्यते भव्यजन्तूनां 'तेहिंतो त्ति' तेभ्यः सिद्धेभ्य एव, नेतरथा नान्यथा । कुतः १ इत्याह- तदविप्रणाशात् तेषां सिद्धानां शाश्वतभावोपगमात् तथा, तत्फलोपलम्भात् तेषामेव सिद्धानां शाश्वतानुपम सुखलक्षणस्य फलस्योपलम्भात् । ततस्तदुपकारोऽसौ मार्गे रुच्याविर्भावलक्षणः सिद्धकृतोsangपकार इति ।। २९५४ ॥
अत्र परमतमाशङ्कय परिहरन्नाह
जिणवयणाउ च्चिय तदत्थिया तप्फलोवलंभो य । सच्च तहावि तप्फलसन्भावाओ रुई होइ ॥ २९५५॥ ननु जिनवचनाज्जिनोपदेशादेव तदर्थिता तत्र मार्गे रुचिलक्षणार्थिता, तस्य मार्गस्य यत् फलं सिद्धिसुखलक्षणं तदुपलम्भव सर्वमिदं जायते, तत् किमविप्रणाशहेतूपन्यासेन ? । सत्यम्, तथापि तस्य मार्गस्य यत् फलं सिद्धत्वप्राप्तिलक्षणं तस्य सद्भावादविप्रणाशात् शाश्वतभावाद् विशेषिततरा मार्गे रुचिर्भवतीति । अतो वक्तव्य एव सिद्धानामविप्रणाशलक्षणो हेतुरिति ।। २९५५ ॥
पुनरपि परमतमाशङ्कय परिहरन्नाह
are far fearग्गो निच्छयओ तह रुई सम्मत्तं ति । मग्गोवयारिणो जह जिणा तहा खीणसंसारा ॥ २९५६ ॥
ननु 'दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ हवइ मित्तं' इत्यादिवचनाद् निश्चयतो निश्चयनयमतेनात्मैव शिवमार्गो मोक्षमार्गः, तथा, रुचिश्च सम्यक्त्वमात्मैव नापर इति, अतः किमत्र बाह्येनाविप्रणाशहेतु नोपन्यस्तेन १ । सत्यम्, तथापि व्यवहारनयमतेन यथा मार्गोपदेशनाज्जिनास्तीर्थकरा मार्गोपकारिण उच्यन्ते तथा क्षीणसंसारा अपि सिद्धा अविप्रणाशेन मार्गोपकारिणोऽभिधीयन्त इति न दोषः ।। २९५६ ।।
अाचार्याणामुपाध्यायानां च नमस्कारार्हहेतुत्वं व्याचिख्यासुराह-
आयासणाओ पुज्जा परमोवगारिणो गुरवो । विणयाइगाहणा वा उवज्झाया सुक्तया जं च ॥ २९५७॥
१४६
१ ननु जिनवचनादेव तदर्थिता तत्फलोपलम्भश्च । सत्यं तथापि तत्फलसद्भावाद् रुचिर्भवति ॥ २९५५ ॥
२ आरंभव शिवमार्गे निश्चयतरसधा रुचिः सम्यवत्वमिति । मागपकारिणो यथा जिनास्तथा क्षीणसंसाराः ॥ २९५६ ।। ११६१ ॥ दुष्प्रार्थितोऽमित्रमात्मा सुप्रार्थितो भवति मित्रम् । ४ आचारदेशनात् पूज्याः परमोपकारिणो गुरवः । विनयादिप्राहणाद् वोपाध्यायाः सूत्रदा यच्च ॥ २९५७ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
प्रव
Page #164
--------------------------------------------------------------------------
________________
R
बृहद्वृत्तिः।
विशेषा. ॥११६२॥
पूज्याः परमोपकारिणो गुरवः, स्वयमाचारपरत्वात् , परेभ्यश्चाचारदेशनादिति । तथा, पूज्या उपाध्यायाः, स्वयं विनयवत्वात् , शिष्याणां च विनयग्राहणाद् विनयशिक्षणात् । यतश्च सूत्रपाठदास्ते, अतोऽपि पूज्या इति ।। २९५७ ।।
अथ साधूनां पूजाहत्वकारणम् , तथा, पश्चानामप्यहंदादीनां सामान्यं तत्कारणमुपदर्शयन्नाह--
आयार-विणय-साहणसाहज्जं साहबो जओ दिति । तो पुज्जा ते पंच वि तग्गुणपूयाफलनिमित्तं ॥२९५८॥
ततः साधवः पूज्या; यतः किम् ? इत्याह- 'आयारेत्यादि' आचारवत्वात् , विनयवत्वात् , मोक्षसाधने साहाय्यदानात् पूज्यास्त इति भावार्थः । तथा, सामान्येन पश्चाप्यर्हदादयः पूज्याः, तद्गुणानां ज्ञानादीनां या पूजा तस्या यत् फलं स्वर्गा-ऽपवर्गादिकं तनिमित्तं ते भवन्तीति कृत्वा, तद्गुणपूजाफलनिपित्तत्वादित्यर्थः ।। इति चतुर्दशगाथार्थः ॥ २९५८ ॥
एवं तावत् समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गदेशकत्वादयो गुणा उक्ताः । सांप्रतं संसाराटवीमार्गदेशकत्व-भवसमुद्रनिर्यामकत्व-पविधजीवनिकायगोपनत्वप्ररूपणादिना प्रपञ्चेनार्हता गुणानुपदर्शयन्नाह
अडवीए देसयत्तं तहेव निजामया समुदम्मि । छक्कायरक्खणट्ठा महागोवा तेण वुचंति ॥ २९५९ ॥
भवाटव्यां देशकत्वं मार्गोपदेशकत्वं कृतमहद्भिः, तथैव निर्यामकाः संसारसमुद्रे भगवन्त एव पद्कायरक्षणार्थं यतः प्रयत्नं चक्रुर्महागोपास्तेनोच्यन्ते ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २९५९ ॥
अथ 'जह निव्वुइपुरमग्गं' इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः । सति च वैषम्ये मूलावश्यकटीकानुसारतो भावनीया इति न प्रतिपादिताः॥
तदेवमुक्तप्रकारेणाहतां नमस्कारार्हत्वे हेतवो गुणाः, सांप्रतं तु प्रकारान्तरेण तद्धेतुभूतानेव गुणान् प्रतिपादयन्नाह
रोग-दोस-कसाए य इंदियाणि य पंच वि । परीमहे उवसग्गे नामयंता नमोरिहा ॥ २९६० ॥ राग-द्वेष-कषायान् , इन्द्रियाणि च पश्चापि, परीषहान् , उपसर्गान् नमयन्तोऽर्हन्तो नमोऽर्हाः ॥ इति नियुक्तिगाथासंक्षे
, आचार-विनय-साधनसाहाय्यं साधयो यतो ददति । ततः पूज्यास्ते पञ्चापि तद्गुणपूजाफलनिमित्तम् ॥ २९५८ ॥ २ अटव्या देशाकरवं सधैव निर्यामकाः समुद्र । षट्कायरक्षणा महागोपानोच्यन्ते ॥ २९५९ ॥ ३ राग इंप-कपायावन्द्रियाणि च पञ्चापि । परीषहानुपसगान् नमयन्तो नमोऽहोः ॥ २९१०॥
॥११६२॥
हाल
For Personal and
Use Only
STww.janesbrary.org
Page #165
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वृत्तिः ।
॥११६३॥
पार्थः ॥ २९६०॥
विस्तरार्थमभिधित्सुस्तावद् रागस्वरूपं विकृणोति
रजति तेण तम्मि व रंजणमहवा निरूविओ राओ। नामाइ चउब्भेओ दवे कम्मेयरविभिण्णो ॥२९६१॥
रज्यन्ते तेन, तस्मिन् वा सति क्लिष्टसत्त्वाः प्राणिनः स्त्र्यादिष्विति रागः। अथवा, रञ्जनं रागः । स च नामादिचतुर्भेदः स्थानान्तरे निरूपितो रागः । तत्र नाम-स्थापना-ज्ञशरीरभव्यशरीरद्रव्यरागविचारः सुज्ञेय एव । ज्ञ-भव्यशरीरव्यतिरिक्त तु द्रव्ये विचार्य को रागः? इत्याह- 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यरागः, नोकर्मद्रव्यरागश्चेत्यर्थः ॥ २९६१ ।।
तत्र 'कर्मद्रव्यरागं व्याचिख्यासुराह--
जुग्गा बडा बझंतया य पत्ता उईरणावलियं । अह कम्मदव्वराओ चउब्विहा पोग्गला हंति ॥२९६२॥
'अह त्ति' अर्थतद्व्याख्यानमुच्यते- तत्र कर्मद्रव्यरागचतुर्विधाः पुद्गला भवन्ति; तद्यथा- योग्या बन्धपरिणामाभिमुखाः, बध्यमानाः प्रारब्धवन्धक्रियाः, बद्धा उपरतवन्धक्रियाः । गाथावधानुलोम्याच व्यत्ययेनोपन्यासः । तथा, उदीरणाकरणेनाकृष्यादीरणावलिकां प्राप्ता यावदद्याप्युदयं न गच्छन्ति, उदयेन वेद्यमानानां भावरागत्वेन वक्ष्यमाणत्वादिति ॥ २९६२ ॥
नोकर्मद्रव्यरागमाह
नोकम्मदव्वराओ पओगओ सो कुसुंभरागाई । बीओ य वीससाए नेओ संझब्भरागाई ॥ २९६३ ॥ नोकर्मद्रव्यरागस्तु द्विविधः-प्रयोगतः, विस्रसातश्च । तत्र प्रयोगतः कुसुम्भरागादिः, विरसातस्तु सन्ध्याभ्ररागादिरिति।।२९६३॥ भावरागमाह
जं रायवेयणिज्ज समुइण्णं भावओ तओ राओ । सो दिद्वि-विसय-नेहाणुरायरूवो अभिरसंगो ॥२९६४॥
१ रज्यन्ते तेन तस्मिन् वा रजनमधवा निरूपितो रागः । नामादिश्चतुर्भदो द्रव्ये कर्मतरविभिन्नः ॥ २९६१ ॥ २ योग्या बद्धा बध्यमानाश्च प्राप्ता उदारणावलिकाम् । अथ कर्मद्रव्यरागश्चतुर्विधाः पुद्गला भवन्ति ॥ २९६२ ॥ ३ नोकर्मद्रव्यरागः प्रयोगतः स कुसुम्भरागादिः । द्वितीयश्च विखसातो ज्ञेयः सम्यारागादिः ॥ २९६३ ॥ ५ यद् रागवेदनीयं समुदीर्ण भावतः सको रागः । स दृष्टि-विषय-स्नेहा-ऽनुरागरूपोऽभिष्वङ्गः ॥ २९६४।।
११६३॥
Jan E
in
For Personal and
Use Only
Page #166
--------------------------------------------------------------------------
________________
विशेषा.
हावा
॥११६४॥
कुप्पवयणेसु पढमो बिइओ सहाइएसु विसएसु। विसयादनिमित्तो वि हु सिणेहराओ सुयाईसु ॥२९६५॥
यद् रागेण वेद्यत इति रागवेदनीयं माया-लोभलक्षणं कर्म समुदीर्णमुदयप्राप्तं विपाकेन वेद्यते, तज्जनितश्च जीवपरिणामरूपोऽभिष्वङ्गस्तकोऽसौ भावतो रागो भावरागः । स च त्रिविधाभिष्वङ्गरूपः, तद्यथा- दृष्टयनुरागः विषयानुरागः, स्नेहानुरागश्चेति । तत्र प्रथमः कुप्रवचनेषु द्रष्टव्यः, द्वितीयस्तु शब्दादिविषयेषु, स्नेहरागस्तु विषयानिमित्तोऽविनीतेष्वपि सुत-बान्धवादि. विति ॥ २९६४ ॥ २९६५ ।।
अथ दोषस्य द्वेषस्य वा व्याख्यानमाह
संति तेण तम्मि व दूसणमह देसणं व देसो ति । देसो च सो चउद्धा दव्वे कम्मेयरविभिन्नो॥२९६६॥ 'दुष वैकृत्ये' दुष्यन्ति विकृतिं भजन्ति' तेन तस्मिन् वा पाणिन इति दोषः । दूषणं वा 'दोषः' इति स्वयमेव द्रष्टव्यम् । अथवा, 'द्विष अपीती' द्विषन्ति- अप्रीतिं भजन्ति तेन तस्मिन् वा प्राणिन इति द्वेषः । द्वेषणं वा 'द्वेषः' इत्यपि स्वयमेव दृश्यम् । कुतः पुनरिदं दृश्यत इत्याह- 'अह देसणं व देसो त्ति' अथवा द्वेषणं द्वेष इति भावसाधनपक्षोपन्यासादनन्तरोक्तः स्वयमेव दृश्यते । 'देसो व सो चउद्ध त्ति' स च द्वेषः, वाशब्दाद् दोषो वा नामादिभंदाच्चतुर्धा द्रष्टव्यः । तत्र ज्ञ भव्यशरीरव्यतिरिक्त द्रव्ये विचार्ये 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषश्च भवतीत्यर्थः ॥ २९६६ ॥
अस्य च द्विविधस्यापि स्वरूपमाह--
जुग्गा बद्धा बझंतगा य पत्ता उदीरणावलियं । अह कम्मदव्वदोसो इयरो दुहव्वणाईओ ॥ २९६७ ॥ पूर्ववच्चतुर्विधाः पुद्गलाः कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषस्तु दुष्टत्रणादिरिति ॥ २९६७ ॥ भावदोषं भावद्वेषं वा पाह--
॥११६४॥
कुप्रवचनेषु प्रथमो द्वितीयः शब्दादिकेषु विषयेषु । विषयाद्यनिमित्तोऽपि खलु स्नेहरागः सुतादिषु ॥ २९६५॥ २ दुष्यन्ति तेम तस्मिन् वा दूषणमथ द्वेषणं वा द्वेष इति । द्वेपश्च स चतुधी द्रव्य कर्मतरविभिन्नः ॥ २९५६ ॥ ३ योग्या वद्धा वध्यमानाश्च प्राप्ता उदीरणावलिकाम् । अथ कर्मद्रव्यदोष इतरी दुष्टत्रणादिकः ॥ २९६७ ॥
।
Police
For Personal and
Use Only
Page #167
--------------------------------------------------------------------------
________________
विशेषा ॥११६५॥
'जं दोसवेयणिज्ज समुइण्णं एस भावओ दोसो । वत्थुविकिइस्सहावोऽनिच्छियमप्पीइलिंगो वा ॥२९६८॥
यद् दोषवेदनीयं द्वेषवेदनीयं वा कर्म समुदीर्णमुदयमाप्तमेष भावदोषो भावद्वेषो वा । अयं च स्वभावस्थस्य वस्तुनः शरीरदेशादे- बृहद्वृत्तिः। विकृतिस्वभावः कार्ये कारणोपचारात् प्रकृत्यन्यथाभावरूपः । तत्र भावदोषोऽनीप्सितलिङ्गोऽनिष्टदुष्टत्रणादिकार्यगम्यः । भावद्वेषस्त्वप्रीतिलिङ्ग इति ॥ २९६८॥
___अत्र च क्रोध-मानयोः कोऽपि मिश्रपरिणामोऽप्रीतिजातिसामान्यतः संग्रहमतेन द्वेषः, माया-लोभौ तु प्रीतिजातिसामान्यतः स एव रागमिच्छतीति दर्शयन्नाह--
कोहं माणं वाऽपीइजाईओ बेइ संगहो दोसं । माया-लोभे य स पीइजाइसामण्णओ रागं ॥२९६९ ॥ गतार्था ॥ २९६९ ॥ व्यवहारनयमाश्रित्याह-- ___ मायं पि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे च्चिय मुच्छा लोभो त्ति तो रागो॥२९७०॥
न केवलं क्रोध-मानौ, किन्तु मायामपि द्वेषमिच्छति व्यवहारनयः, यस्मादियमपि परोपघाताय परवञ्चनायैव विधीयते । ततो | माया द्वेषः, परोपघातहेतुत्वात् , क्रोध-मानवदिति । न्यायेन नीत्या मायामन्तरेणोपादीयत उपायंत इति न्यायोपादानं तस्मिन् न्यायोपादानेऽपि वित्ते यतो मूर्छा भवति, ततस्तदात्मको लोभो रागः । अन्यायोपात्ते तु वित्ते मायादिकषायसंभवेन द्वेष एव । स्यादिति न्यायोपादानविशेषणमिति भावः ।। २९७० ॥
ऋजुसूत्रमतमाह-- उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो।रागो त्ति व दोसो त्ति व परिणामवसेण उ वसेओ ॥२९७१॥
यद् दोषवेदनीयं समुदीर्णमेष भावतो दोषः । वस्तुविकृतिस्वभावोऽनीप्सिता-प्रीतिलिङ्गो वा ॥ २९६८ ।। २ क्रोधं मानं वाऽप्रीतिजातीयो अवीति संग्रहो दोषम् । माया-लोभौ च स प्रीतिजातिसामान्यतो रागम् ॥ २९६९ ॥
Hom११६५॥ ३ मायामपि दोषमिच्छति व्यवहारो यत् परोपघाताय । न्यायोपादानेऽपि मूर्छा लोभ इति ततो रागः ।। २९७० ॥ * मजुश्रुतमतं क्रोधी दोषः शेषाणां मतमनेकान्तः । राग इति वा द्वेष इति वा परिणामवर्शन स्ववसेयः ॥ २९.१ ॥
bachichisex
Jain Educationa.Inte
For Personal and Price Use Only
Page #168
--------------------------------------------------------------------------
________________
विशेषा ०
॥११६६॥
ऋजुनयस्येदं मतम् - क्रोधः प्रथमकपायो द्वेषः, अमीत्यात्मकत्वात् । शेषाणां तु मान-माया लोभानां राग-द्वेषत्वविचारं प्रत्येतत् तस्य मतम् ; किम् ? इत्याह- अनेकान्तोऽनिश्चयः । एतदेव व्याचष्टे शेषे मानादिकषायत्रयवर्गे कोऽपि रागः, कोऽपि वा द्वेषः, इत्ययं परिणामवशेनैवावसेयो निश्रेयो नान्यथेति ।। २९७१ ।।
कुतः १ इत्याह-
'संपयगाहित्ति नओ न उवओगदुगमेगकालम्मि । अप्पीइ-पीइमेत्तोव ओगओ तं तहा दिसइ ॥ २९७२ ॥ यतः सांप्रतग्राही वर्तमानैक्षणवस्तुग्राही तकोऽसौ ऋजुमूत्रः । ततः क्रोध- मानौ द्वेषः, माया-लोभौ तु राग इत्येवमसौ न मन्यते, मानादिक्षणकाले क्रोधादिक्षणाभावात् तदभावश्च तयोः क्रमभावित्वात् प्राक्तनस्य चोत्पश्यनन्तरमेव विनाशादिति । स एव च मानो द्वेषो भवति, कदा ? परगुणेषु यो द्वेषोऽमीतिस्तदुपयोगे तदध्यवसाय परिणतिकाल इत्यर्थः । अस्तु वा, क्रोध मानादीनां समकालभाविता, तथाप्युपयोगद्वयमसावेककालं न मन्यत इति कथं मिश्रकषायद्वयोपयोगाद् द्वेषो रागो वा स्यात् ? । एतदेवाह - 'न उवओगदुगमेगकालम्पि त्ति' न च कषायद्वयोपयोगमेककालमसौ मन्यते येन क्रोध मानौ द्वेषो माया-लोभौ तु रागः स्यादिति । तर्हि किमसौ मन्यते १ इत्याह- 'अप्पीईत्यादि' अप्रीति-प्रीतिमात्रोपयोगतस्तं तं मानादिकषायं तथा तथा व्यपदिशति ॥ २९७२ ॥ एतदेव भावयति
माणो रागोति मओ साहंकारोवओगकालम्मि । सो च्चिय होइ दोसो परगुणदोसोवओगम्मि ||२९७३ ॥
माया लोभो चेवं परोवघाओवओगओ दोसो | मुच्छोवओगकाले रागोऽभिस्संगलिंगो ति ॥ २९७४ ॥ arrot- मानो राग इति ऋजुसूत्रस्य संमतः । क ? साहंकारोपयोगकाले- स्वस्मिन्नात्मनि 'अहो अहम्' 'नमो महाम्' इत्येवं योऽसावहङ्कारो निजगुणेषु बहुमानोऽभिष्वङ्गस्तदुपयोगकाले तदुपयोगसमय इत्यर्थः, एवं परोपघाताय व्याप्रियमाणौ माया-लोभौ द्वेषः, स्वशरीर स्वधन - स्वजनादिषु मूर्च्छपयोगकाले तु तावेव रागः । कुतः ? इत्याह- अभिष्वङ्गलिङ्ग इति कृत्वा । अभिष्वङ्गो हि रागः, यश्च स्वश
१ सांप्रतमाहीति नयो नोपयोगद्विकमेककाले अप्रीति प्रीतिमानोपयोगतस्तं तथा दिशति ॥ २९७२ ॥ २ मानो राग इति मतः साहंकारोपयोगकाले। स एव भवति दोषः परगुणदोषोपयोगे ॥ २९७३ ॥ माया कोभश्चैवं परोपघातोपयोगतो दोषः । मूच्छपयोगकाले रागोऽभिष्वङ्गलिङ्ग इति ।। २९७४ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
।।११६६ ।।
Page #169
--------------------------------------------------------------------------
________________
विशेषा.
॥११६७॥
रीरादिषु मूर्योपयोगः स व्यक्तोऽभिष्वङ्ग इति युक्तमस्य रागत्वमिति भावः ॥ २९७३ ।। २९७४ ।।
अथ शब्दादिनयत्रयमतमाह
सद्दाइमयं माणे मायाए चिय गुणोवगाराय । उवओगो लोभो च्चिय जओ स तत्थेव अवरुहो॥२९७५॥ सेसंसा कोहो वि य परोवघायमइय त्ति तो दोसो । तल्लक्खणोय लोभो अह मुच्छा केवलो रागो॥२९७६॥
मुच्छाणुरंजणं वा रागो संदूसणं ति तो दोसो । सदस्स व भयणेयं इयरे एक्केक्कठियपक्खा ॥ २९७७ ॥
व्याख्या-शब्दादिनयानामिदं मतम्-माने मायायां च स्वगुणोपकाराय आत्मन उपकाराय व्याप्रियमाणायां य उपयोगः स लोभ एव, यतः स स्वगुणोपकारोपयोगः स्वात्मनि मूछात्मकत्वात् तत्रैव लोभेऽवरुद्धोऽन्तर्भूतः । तथा च सति स मान-माययोः स्वगुणोपकारोपयोगः स्वात्मनि मूत्मिकत्वाल्लोभ इव राग इत्यभिप्रायः । शेषास्तु परोपघातोपयोगरूपा मान-माययोरंशाः, क्रोधश्च सर्वः, एते सर्वे परोपघातमयास्ततो द्वेष इति मन्तव्याः। न केवलमेते तथा लोभोऽपि द्वेषः। किं सर्वः । नेत्याह- यतस्तल्लक्षणःपरोपघातोपयोगरूपः । अथ परानुपघातोपयोगरूपो मूर्योपयोगात्मको लोभः पृच्छ्यते तत्राह- केवलो राग एवासाविति । अयवा, किं बहुनोक्तेन ?, संक्षिप्य ब्रूमः । किम् ? इत्याह-'मुच्छेत्यादि' इह सर्वेष्वपि क्रोधव्यतिरिक्तेषु मान-माया लोभकपायेषु यद् मूर्छात्मकमनुरञ्जनं यः कश्चिद् मूछोपयोग इत्यर्थः स रागो मन्तव्यः । अथ संदूषणमप्रीत्युपयोगस्त तोऽसौ द्वेषो ज्ञातव्यः । शब्दनयस्येयं भजना विकल्पना । वाशब्दाजुसूत्रस्य च । शेषौ तु संग्रह-व्यवहारनयो, नैगमस्यानयोरेवान्तर्भावात् , एकै कस्थितपक्षौ- एकैकः स्थितो नियमितः पक्षो ययोस्तावेककस्थितपक्षी; तथाहि-संग्रहनयः क्रोध-मानौ द्वेषमेवेच्छति, माया लोभौ तु रागम् । व्यबहारनयोऽपि लोभं रागमेव मन्यते, शेषकषायत्रयं तु द्वेषमेवेति । अतः शब्दादिनया भजनाभ्युपगमपरत्वादेकैकस्थितपक्षवादिभ्यां ताभ्यां भिन्ना इति ।। तदेवं व्याख्यातौ राग-द्वेषौ ॥ २९७५।२९७६॥२९७७ ॥ अथ कषायान् व्याचिख्यासुराह
शब्दादिमतं माने मायायामेव गुणोपकाराय । उपयोगो लोभ एवं यतः स तत्रैवावरुद्धः ॥ २९७५ ॥ कोषांशाः क्रोधोऽपि च परोपघातमय इति ततो दोषः । तल्लक्षणश्च लोभोऽथ मूळ केवलो रागः ॥ २९७६ ॥
R॥११६७॥ मूर्धानुरजनं वा रागः संदूषणमिति ततो दोषः । शब्दस्य बा भजनेयमितर एवैकस्थितपक्षी ॥ २९७७ ॥
Kailalalalaie
For Posol
s en
Page #170
--------------------------------------------------------------------------
________________
विशेषा०
॥११६८॥
केम्मं कस भवो वा कसमाओ सिं जओ कसाया तो । कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥ २९७८ ॥
आउ व उवायाणं तेण कसाया जओ कसरसाया। जीवपरिणामरूवा जेण उ नामाइनियमो ऽयं ॥ २९७९॥ व्याख्या- 'कष शिष' इत्यादिहिंसार्थो दण्डकधातुः कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कर्षं कर्म भवो वा तदायो लाभ एषां यतस्ततः कषायाः क्रोधादयः । अथवा, यथोक्तं कषमयधातोरिनन्तस्याययन्ति गमयन्ति प्रापयन्ति यतस्ततः कषाया इति । अथवा, आय उपादानं हेतुः, पूर्वोक्तस्य कषस्याया उपादानहेतवो यस्मात् ततः कषायाः, ते तु जीवपरिणामरूपाः क्रोधादयस्तेषां च कषायाणां सामान्येन येन यस्माद् नामादिकोऽष्टविधत्वनियमोऽयमन्यत्र प्रसिद्धस्तेनासौ 'उच्यते' इति शेषः ।। २९७८ ।। २९७९ ।।
कः ? इत्याह-
नाठवणा दविए उपपत्ती पच्चए य आएसे । रस-भाव कसाए वि य परूपणा तेसिमा होइ ॥ २९८० ॥ अत्र नाम-स्थापने क्षुण्णे । द्रव्यकषायविचारोऽपि सुकरः, नवरं ज्ञ भव्यशरीरव्यतिरिक्तद्रव्यकषायमाह-
विहो दव्वकसाओ कम्मदव्वे य नो य कम्मम्मि । कम्मद्दव्वकसाओ चउव्विहा पोग्गलाणुइया ॥ २९८१ ॥ ज्ञ भव्यशरीरव्यतिरिक्तो द्विविधो द्रव्यकषायः- कर्मद्रव्यकषायः, नोकर्मद्रव्यकषायश्च । तत्र कर्मद्रव्यकषायः 'जुग्गा बद्धा बसंतगा य' इत्यादिना प्रागुक्ता अनुदिताश्चतुर्विधाः पुद्गला ज्ञातव्याः ।। २९८१ ॥
नोकर्मद्रव्य कषायमुत्पत्तिकषायं चाह-
सेज्जकसायाइओ नोकम्मदव्वओ कसाओऽयं । खेत्ताइ सम्मुप्पत्ती जत्तो प्पभवो कसायाणं ॥ २९८२ ॥
१ कर्म कथं भवो वा कपमाय एषां यतः कषायास्ततः । कषमाययन्ति वा यतो गमयन्ति कथं कषाया इति ॥ २९७८ ॥
आयो बोपादानं तेन कषाया यतः कपस्यायाः । जीवपरिणामरूपा येन तु नामादिनियमोऽयम् ॥ २९७९ ॥
२ नाम स्थापना द्रव्ये उत्पत्तिः प्रत्ययश्चादेशः । रस-भाव-कषाया अपि च प्ररूपणा तेषामियं भवति ॥ २९८० ॥
३ द्विविधो द्रव्यकषायः कर्मद्रव्ये च नोकर्मद्रव्ये । कर्मद्रव्यकपायश्चतुर्विधाः पुद्गला अनुदिताः ॥ २९८१ ॥ ४ गाथा २९६२ ॥ ५ सर्जकषायादिको नाकमद्रव्यतः कषायोऽयम् । क्षेत्रादिः समुत्पत्तिर्यतः प्रभवः कथायाणाम् ॥ २९८२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ११६८ ॥
Page #171
--------------------------------------------------------------------------
________________
H
नोकर्मद्रव्यतोऽयं कपायः । कः ? इत्याह- सनकषायादिकः सर्ज-विभीतक-हरीतक्यादयो वनस्पतिविशेषा नोकर्मद्रव्यकषया विशेषा०
इत्यर्थः । क्षेत्रादिकं वस्तु 'समुप्पत्ति त्ति' उत्पत्तिकपायः । किं सर्वम् ? नेत्याह- यतः क्षेत्रादेः कषायाणां प्रभवः। इदमुक्तं भवति- यतः
क्षेत्रादादिशब्दाद् द्रव्यादेर्वा सकाशात् कषायोत्पत्तिर्भवति तत् क्षेत्रद्रव्यादिकं वस्तु कषायोत्पत्तिहेतुत्वादुत्पत्तिकषाय उच्यते । भवति ॥११६९॥ च द्रव्यादेः सकाशात् कपायोत्पत्तिः उक्तं च--
किं एत्तो कट्ठयरं जं मूढो खाणुगम्मि अप्फडिओ । खाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥१॥" इति ॥ २९८२ ॥ प्रत्ययकषायमाह
होइ कसायाणं बंधकारणं जं स पच्चयकसाओ । सद्दाइउ त्ति केई न समुप्पत्तीए भिन्नो सो ॥२९८३॥
कपायाणां यदन्तरङ्गमविरत्या-ऽऽस्रवादिकं बन्धकारणं सोऽन्तरङ्गकषायकारणरूपः प्रत्ययकषायो भवति । अन्ये तु केचिद् बहिरङ्ग एव शब्द-रूपादिविषयग्रामः प्रत्यय कषाय इति व्याचक्षते । तच्चायुक्तम् , यत उत्पत्तिकपायानासौ भिद्यते, द्रव्यादेरिव तस्मादपि बहिरङ्गात् कषायोत्पत्तेरिति ॥ २९८३ ॥
आदेशकषायमाह
आएसओ कसाओ कइयवकयभिउडीभंगुरागारो । केई चित्ताइगओ ठवणाणत्यंतरो सोऽयं ॥ २९८४ ॥
योऽन्तरङ्गकषायमन्तरेणापि 'कुपितोऽयम्' इत्यादिरूपेणादिश्यते स आदेशकषायः। स चेह कैतवकृतभृकुटिभङ्गुराकारो नटादिष्टव्यः । केचित् 'तदूरधरश्चित्रादिगतो जीव आदेशकषायः' इति व्याचक्षते । तच्चायुक्तम् , स्थापनानान्तरत्वात् Ro तस्येति ॥ २९८४ ॥
रस-भावकषायावाह
Tara
1 किमितः कष्टतरं यद् मूवः स्थाणुक भास्फालितः । स्थाणवे रुप्यति नात्मनो तुप्रयोगस्य ॥1॥ २ भवति कषायाणां पन्धकारणं यत् स प्रत्ययकषायः । शब्दादिक इति कचित् न समुत्पत्तेभित्रः सः ॥ २९८३ ॥ ३ आदशतः कषायः कैतवकृतभृकुटि भराकारः । केचिञ्चित्रादिगतः स्थापनानान्तरः सोऽयम् ॥ २९८४॥
॥११६९॥
For Personal and
Jan Erinn
Use Only
Page #172
--------------------------------------------------------------------------
________________
विशेषा०
॥ ११७० ॥
सओ रसो कताओ कसायकम्मोदओ य भावम्मि । सो कोहाइ चउडा नामाइ चउविहेक केक्को ।। २९८५ ॥ हरीतक्यादीनां यो रसः स रसतः कपायो रसकषायः । भावकपायस्तु मोहनीय कर्मोदयः, तज्जनितश्च कषायपरिणामः । स च क्रोधादिभेदाच्चतुर्वा । क्रोधादिरपि प्रत्येकं नामादि मेदाच्चतुविध इति ।। २९८५ ।।
अथ नामादिकषायाणां को नयः कमिच्छति? इत्याह
भवं साइनया अहिमसुद्धनेगमाईया । आएसुप्पत्तीओ सेसा जं पच्चयविगप्पा ॥ २९८६ ॥ भावकषायमेव शुद्धत्वात् शब्दनया इच्छन्ति, न नापादिकषायान् । शेषास्तु ऋजुमूत्रवर्जा नैगमादिनयाः द्विधा - शुद्धा अशुद्धाय । तत्राविशुद्धा अष्टविधमपि नामादिकषायमिच्छन्ति । ये तु विशुद्धाः, तथा ऋजुनयश्चैते सर्वेऽप्यादेशो- त्यत्तिकषायौ नेच्छन्ति । कुतः ? इत्याह- 'जं पच्चयविप्पत्ति' यद् यस्मादेतौ द्वावपि प्रत्ययकपायविकल्पौ प्रत्ययकपायाद् न भिद्येतेः तथाहि - उत्पत्तिकषायः कषायोत्पत्तौ प्रत्यय इत्युक्तमेव तथा, आदेशकषायोऽपि कैतवकृतोऽप्यन्यकपायोत्पत्तौ प्रत्ययो भवत्येवेति न तस्मात् तौ भिन्नाविति ।। २९८६ ॥
अथ नामादिके द्रव्यक्रोधे ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यक्रोधमाह
विहो व कोहो कम्मदव्वे य नोयकम्मम्मि । कम्मदव्वे कोहो तज्जोग्गा पोग्गला णुइया ॥ २९८७ ॥ नोकम्मदव्बकोहो नेओ चम्मारनीलिकोहाई । जं कोहवेयणिज्जं समुइण्णं भावको हो सो ॥ २९८८ ॥
व्याख्या-ज्ञ भव्यशरीरव्यतिरिक्तः द्रव्यक्रोधो द्विधा- कर्मद्रव्यक्रोधः, नोकर्मद्रव्य क्रोधश्च । तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुद्गलाः कर्मद्रव्य क्रोधः । नोकर्मद्रव्य क्रोधस्तु 'कोहो त्ति' प्राकृतशब्दमाश्रित्य चर्मकारचर्मकोथो नीलकोथादिव ज्ञेयः । भावक्रोधमाह-यत् क्रोधवेदनीयं कर्मविपाकतः समुदीर्णमुदयमागतं तज्जनितश्च क्रोधपरिणामः स भावक्रोध इति । एवं मानादयोऽपि नामादिमेदाद् यथायोगं चतुर्विधा वाच्याः ।। २९८७ ।। २९८८ ॥
१ रसतो रसः कषायः कषायकर्मोदयश्च भावे । स क्रोधादिश्चतुर्धा नामादिश्चतुविध एकैकः ॥ २९८५ ॥ २ भावं शब्दादिनया अष्टविधमशुद्ध नैगमादिकाः । आदेशोत्पत्ती शेषा यत् प्रत्ययविकल्पौ ॥ २९८६ ॥ ३ द्विविधो वा द्रव्यधः कर्मद्रव्ये च नोकर्मद्रव्ये । कर्मध्ये क्रोधस्तद्योग्याः पुद्गला अनुदिताः ॥ ३९८७ ॥ गोकर्मद्रव्यक्रोधो ज्ञेयश्चर्मकार नीलकोथादिः । यत् क्रोधवेदनीयं समुदीर्ण भावक्रोधः सः ॥ २९८८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
11880011
Page #173
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वत्तिः ।
॥११७१॥
अथवा, पृथगनन्तानुबन्ध्यादिभेदात् सर्वेऽपि क्रोधादयश्चतुर्विधा ज्ञेया इति दर्शयन्नाह
माणादओ वि एवं नामाई चउन्विहा जहाजोग्गं । नेया पिहप्पिहा वा सव्वेऽणंताणुबन्धाई ॥२९८९॥ गतार्था ॥ २९८९॥ तत्रानन्तानुबन्ध्य-प्रत्याख्यानावरण-प्रत्याख्यानावरण-संज्वलनस्वरूपाणां क्रोधादीनां पश्चानुपूर्त्या प्रत्येक स्वरूपमाह
जैल-रेणु-भूमि-पव्वयराईसरिसो चउब्बिहो कोहो । तिणिसलया-कट्ठ-द्वियसेलत्थंभोवमो माणो ॥२९९०॥ मायावलेहि-गोमुत्ति-मेढसिंग-घणवंसिमूलसमा । लोहो हरिद-खंजण-कद्दम-किमिरागसामाणो ॥२९९१॥ पक्ख-चउम्मास-बच्छर-जीवज्जीवाणुगामिणो कमसो। देव-नर-तिरिय-नारयगइसाहणहेयवो नेया ॥२९९२॥ एताः स्थानान्तरेष्वतिप्रतीतार्थत्वाद् नेह व्याख्यायन्त इति ।। उक्तं कषायस्वरूपम् ।। २९९० ॥ २९९१ ॥ २९९२ ।।। अथेन्द्रियस्वरूपं विवरीषुराह
ईदो जीवो सव्वोवलडिभोगपरमेसरत्तणओ। सोत्ताइभेयमिदियमिह तल्लिंगाइभावाओ ॥ २९९३ ॥
'इदि परमैश्वर्य' इन्दनात् परमैश्वर्य योगादिन्द्रो जीवः; परमैश्वर्यमस्य कुतः ? इत्याह- 'सव्वो इत्यादि' आवरणाभावे सर्वस्यापि वस्तुन उपलम्भाव, नानाभवेषु सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच्च परमेश्वरो जीव इति तस्य परमैश्वर्यम् । तस्यन्द्रस्य जावस्य लिङ्ग चिह्न तेन दृष्टं सृष्टं वा निपातनादिहेन्द्रियमुच्यते, अत एवाह- इन्द्रियमिह तल्लिङ्गादिभावादिति । तच्च श्रोत्रादिभेदं श्रोत्रनयन-घ्राण-रसन-स्पर्शनभेदात् पञ्चविधमित्यर्थः ॥ २९९३ ॥ तदपि नामादिभेदाच्चतुर्विधमिति दर्शयन्नाह
, मानादयोऽप्येवं नामादयश्चतुर्विधा यथायोग्यम् । ज्ञेयाः पृथक् पृथग वा सर्वेऽनन्तानुबन्ध्यादयः ॥ २५८९ ॥ २ जल रेणु-भूमि-पर्वतराजि (रेखा) सदृशश्चतुर्विधः क्रोधः । तिनिसलता-काष्ठा-स्थिक-शैलस्तम्भोपमो मानः ॥ २९९० ॥ मायावलेखिका गौमूत्रिका में पव-धनदशीमूलसमा । लोभो हरिदा-खञ्जन-कर्दम-कृमिराग-सामानः ॥ २९९१ ॥ पक्ष-चतुर्मास बसर-याबीयानुगामिनः क्रमशः । देव-नर-तिर्यग् नारकगतिसाधनहेतयो ज्ञेयाः ॥ २९९२ ।। इन्द्रो वः सोपलब्धिभोगपरमेश्वरत्वतः । श्रोत्रादिभेदमिन्द्रियमिह तहिमादिभावात् ॥ २९९३ ॥
११७१॥
Srase
JamEducationaimemorior
Page #174
--------------------------------------------------------------------------
________________
DesToTAK
दृवत्तिः।
विशेषा. ॥११७२॥
'तं नामाइ चउद्धा दव्वं निवित्ति उवगरणं व । आगारो निवित्ति चित्ता बज्झा इमा अंतो ॥२९९४॥ पुप्फ फलंबुयाए-धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥ २९९५ ॥ विसयग्गहणसमत्थं उवगरणं इदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निव्वत्तिभावे वि ॥ २९९६ ॥
व्याख्या- तद् नामेन्द्रियं स्थापनेन्द्रियमित्यादिभेदाच्चतुर्धा । तत्र ज्ञ-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निवृत्तिरुपकरणं चेति विभेदम् । तत्र कर्णशष्कुलिकादिराकारो निर्वृत्तिरुच्यते । सापि बाह्या-ऽऽन्तरभेदात् पुनरपि विभेदा । तत्र बाह्या निवृत्तिश्चित्रा नानाप्रकारा मनुष्याऽ-श्व-शशकादेः कस्यापि कीदृक्स्वरूपेत्यर्थः । अन्तर्निवृत्तिस्त्वियम् ; का ? इत्याह- 'पुष्फमित्यादि' श्रोत्रस्यान्तानवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा द्रष्टव्या, चक्षुषस्तु धान्यममूराकारा, घ्राणस्यातिमुक्तककुसुपचन्द्रकाकारा, रसनस्य क्षुरपाकारा, स्पर्शनं तु नानाकृति द्रष्टव्यमिति । एष श्रोत्रादीनां तनिवृत्तेराकार इति । तस्या एव कदम्बपुष्पाकृतिमांसगोलकरूपायाः श्रोत्राद्यन्तर्नि. त्यद्विषयग्रहणसमर्थ शक्तिरूपमुपकरणं तदुपकरणं द्रव्येन्द्रियम 'उच्यते' इति शेषः; यथा खदस्य च्छेत्री शक्तिः, वह्वेर्वा दाहादिका शक्तिस्तथेदमपि श्रोत्रायन्तनिवृत्तेविषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम् । तीन्तर्नितिरेव तत् , तच्छक्तिरूपत्वात् , न पुनर्भेदान्तरमित्याशङ्कयाह-तदपीन्द्रियान्तर द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः । कुतः ? इत्याह-'जमित्यादि' यस्मादिह कदम्बपुष्पाधाकृतेर्मीसगोलकाकारायाः श्रोत्राद्यन्तनिवृत्तेर्या शब्दादिविषयपरिच्छेत्री शक्तिस्तस्या वात-पित्तादिनोपघात विनाशे सति यथोक्तान्तर्नित्तिसद्भावेऽपि न शब्दादिविषयं गृह्णाति जीवः, इत्यतो ज्ञायते- अस्त्यन्तर्नित्तिशक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद इति ॥२९९४॥२९९५॥२९९६॥
भावेन्द्रियमाह
लैधु-वओगा भाविदियं तु लाई त्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चेव सेसंपि ॥२९९७॥ लब्ध्यु-पयोगी भावन्द्रियम् । तत्र यदावरणानां तेषामिन्द्रियाणामावारककर्मणां क्षयोपशमो भवति जीवस्य स लब्धिः।
1 सद् नामादि चतुर्धा द्रव्यं निवृत्तिरुपकरणं च । आकारो निवृत्तिश्चित्रा बाझेयमन्तः ॥ २९९४ ॥ कदम्बपुष्पाकारो धान्यमसूरातिमुक्तचन्द्रश्च । भवति क्षुरप्रो नानाकृतिश्च श्रोग्रेन्द्रियादीनाम् ॥ २९९५ ॥ विषयग्रहणसमर्थमुपकरणीमन्द्रियान्तरं तदपि । यद् नेह तदुपाते गृहाति निवृत्तिभावेऽपि ॥ २९९६ ॥ २ लब्ध्यु-पयोगी भावेन्द्रियं तु लब्धिरिति यः क्षयोपशमः । भवति तदावरणानां तलाभ एवं शेषमपि ॥ २९९७ ॥
११७२॥
For Personal
use only
Page #175
--------------------------------------------------------------------------
________________
विशेषा०
॥ ११७३॥
शेषमपि द्रव्येन्द्रियं तल्लाभ एव लब्धप्राप्तावेव भवतीति द्रष्टव्यमिति ।। २९९७ ॥
उपयोगः कः ? इत्याह
जो सविसवावारो सो उवओगो स चेगकालम्मि । एगेण चेय तम्हा उवओगेगिंदिओ सव्वो ॥ २९९८ ॥ यः श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेदो व्यापारः स उपयोगः । स चैकस्मिन् काले देवादीनामप्येकेनैव श्रोत्राद्यन्यतरेणेन्द्रियेण भवति, न तु द्वयादिभिः । तस्मादुपयोगमाश्रित्य सर्वोऽपि जीव एकेन्द्रिय एव, सर्वस्मिन् काले देवादीनामध्येकस्यैव श्रोत्रद्यन्यतरेन्द्रियोपयोगस्य सद्भावादिति ।। २९९८ ।।
पयोगतः सर्वेऽपि जीव एकेन्द्रियः तर्हि एकेन्द्रियो द्वीन्द्रिय इत्यादिर्भेदः कथमागमे निर्दिष्टः ? इत्याह-
एगेंदियाइभेया पडुच्च सेसेंदियाइं जीवाणं । अवा पडुच्च लडिदियं पि पंचेंदिया सव्वे ॥ २९९९ ॥ अतो जीवानामेकेन्द्रियादयो भेदाः शेषाणि निर्वृच्यु-पकरण-लब्धीन्द्रियाणि प्रतीत्य द्रष्टव्याः । तानि यस्य यावन्ति तावद्भिर्व्यपदेश इति, न तूपयोगतः । अथवा, लब्धीन्द्रियमप्याश्रित्य वक्ष्यमाणयुक्तितः सर्वे पृथिव्यादयोऽपि जीवाः पञ्श्चेन्द्रिया एवेति ।।२९९९।। कुतः सर्वे पश्ञ्चोन्द्रियाः ? इत्याह
किर बउलाई दसइ सेसेंदिओवलंभो वि । तेण त्थि तदावरणखओवसमसंभवो तेसिं ॥ ३००० ॥
यस्मात् किल बकुल- चम्पक-तिलक-विरहकादीनां वनस्पतिविशेषाणां स्पर्शनात् शेषाणि यानि रसन-प्राण-चक्षुः श्रोत्रलक्षणानीन्द्रियाणि तत्संबन्ध्युपलम्भो दृश्यते, तेन ज्ञायते- तेषामपि बकुलादीनां तदावरणक्षयोपशमसंभवो रसनादीन्द्रियावारककर्मक्षयोपशमस्य या च यावती मात्राऽस्तीति । अन्यथा हि बकुलस्य शृङ्गारितकामिनीवदनार्पितचारुमदिरागण्डूषेण, चम्पकस्यातिसुरभिगन्धोदकसेकेन, तिलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोद्वारश्रवणेन पुष्पपल्लवादिसंभवो न घटते ।। ३००० ॥
अत्र प्रयोगमाह-
१ यः स्वविषयव्यापारः स उपयोगः स चैककाले । एकेनैव तस्मादुपयोमैकेन्द्रियः सर्वः ॥ १९९८ ॥
२ एकेन्द्रियादिभेदाः प्रतीत्य शेषेन्द्रियाणि जीवानाम् । अथवा प्रतीत्य लब्धीन्द्रियमपि पञ्चेन्द्रियाः सर्वे ॥ २९९९ ॥
३ कि कुलादीनां हृदय से दोषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ ३००० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
C
॥ ११७३॥
Page #176
--------------------------------------------------------------------------
________________
विशेषा.
॥११७४॥
'पंचेंदिउव्व बउलो नरो व्व सव्वविसओवलंभाओ। तहविन भण्णइ पंचेदिउत्ति बज्झेंदियाभावा ॥३००१॥
पञ्चेन्द्रिय इव बकुल इति प्रतिज्ञा । सर्वेषामपि शब्द-रूपादिविषयाणामुपलम्भादिति हेतुः । नरवदिति दृष्टान्तः । ननु बकुलस्य रसनेन्द्रियोपलम्भ एव युक्तः, तत् कथमस्य सर्वविषयोपलम्भसंभव इति । सत्यम् , मुख्यस्तावत् स एव संभवति, | गौणत्या तु शेषेन्द्रियविषयोपलम्भोऽप्यस्य संभाव्यते, शृङ्गारितस्वरूपतरुणीमदिरागण्डूषापेक्षणात् , तस्या च तनुलतास्पर्शाधररस-चन्दनादिगन्ध-शोधनरूप-मधुरोल्लापलक्षणानां पश्चानामपीन्द्रियविषयाणां संभवादिति । अन्यथा वा पश्चेन्द्रियत्वमस्य सुधिया भावनीयम् तोकेन्द्रियो बकुलः कथं प्रसिद्धः पञ्चन्द्रियोऽपि कस्माद् नोपदिश्यते ? इत्याह- तथापि पश्चेन्द्रियोऽसौ न भण्यते, बाह्यानां नित्यादिद्रव्येन्द्रियाणामभावादिति ॥ ३००१॥ ___ अमुमेवार्थ कुम्भकारव्यपदेशदृष्टान्तेन समर्थयन्नाहसुत्तो वि कुंभनिव्वत्तिसत्तिजुत्तो त्ति जह स घडकारो । लळिदिएण पंचेंदिओ तहा बज्झरहिओ वि ॥३००२॥ सुबोधा ॥ ३००२॥
अथेन्द्रियाणां लाभक्रम उच्यते । तत्र यदा द्रव्येन्द्रियसामान्यं भावेन्द्रियसामान्यं वाश्रित्य पृच्छयते, तदा 'तेल्लाभे चेव सेसं पि' इति प्रागुक्तवचनाल्लब्धिमाश्रित्य प्रथमं भावेन्द्रियलाभस्ततो द्रव्येन्द्रियलाभ इति द्रष्टव्यम् । यदा तु द्रव्येन्द्रिय-भावन्द्रियसामान्याद् भिन्नः कृतो लाभः पृच्छयते- विशेषरूपतया पृच्छयत इत्यर्थः । तदेत्थं द्रष्टव्यम्- प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिर्भवति, ततो बाह्यान्तरभेदभिन्ना निर्वृत्तिः, ततश्चान्तरनिर्वृत्तेः शक्तिरूपमुपकरणम् , । तदनन्तरं पश्चेन्द्रियार्थोपयोग इति एतदेवाह
लाभक्कमे उ लडी निव्वत्तु-वगरण उवओगो य । दविदिय-भाविंदियसामण्णाओ कओ भिण्णो॥३०.३॥ व्याख्याता ॥ तदेवं व्याख्यातमिन्द्रियस्वरूपम् ॥ ३००३ ॥ अथ परीषहान् व्याचिख्यासुराह
॥११७४॥
, पञ्चेन्द्रिय इव चकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बान्दियाभावात् ॥ ३०.1॥ २ सुप्तोऽपि कुम्भानिवृत्तिशक्तियुक्त इति यथा स घटकारः । लब्धीन्द्रियेण पझेन्द्रियस्तथा बाह्यरहितोऽपि ॥ ३००२॥ गाथा ॥२९९७॥ ३ काभकमे तुलब्धिनित्यु-पकरणे उपयोगश्च । द्रव्येन्द्रिय-भावेन्द्रियसामान्यात् कृतो भिन्नः ॥ ३००३ ॥
Jan Education International
For Personal and Price Use Only
Page #177
--------------------------------------------------------------------------
________________
विशेषा
वृहद्वत्तिः ।
॥११७५॥
पैरिसोढव्वा जइणा मग्गाविच्चुइ-विणिज्जराहेऊ। जुत्ता परीसहा ते खुडादओ होति बावीसं ॥३००४॥
यतो मार्गाविषुति-विनिर्जराहेतोः परिषाढव्या अधिसहनीयाः साधुभिः, ततः परीषहा भण्यन्ते । ते च 'खुहा पिवासा सीउण्हं' इत्यादिग्रन्थमतिपादिताः क्षुदादयो द्वाविंशतिर्भवन्तीति ॥ ३००४॥
अथोपसर्गान् व्याख्यातुमाहउवसजणमुवसग्गो तेण तओ व उवसज्जए जम्हा । सो दिव्व-मणुय-तेरिच्छया-ऽऽयसंवेयणाभेओ॥३००५॥
उपसर्जनमुपसर्गः अथवा, करणसाधनः- उपसृज्यते संबध्यते पीडादिभिः सह जीवस्तेनेत्युपसर्गः। अथवा, कर्मसाधनःउपसृज्यते संबध्यते तकोऽसावेव जीवेन सह यस्मात् तत उपसर्गः। अथवा, उपादानसाधनः- ततस्तस्मादुपसर्गाजीव उपसृज्यते संबध्यते पीडादिभिः सह यस्मात् तत उपसर्गः । स च देवेभ्यो भवो दिव्यः, मनुष्येभ्यो भवो मानुषः, तिर्यगयोनिभ्यो भवस्तैर्यग्योनः, आत्मना संवेद्यत इत्यात्मसंवेदनीय इत्येवं चतुर्भेद इति ॥ ३००५ ॥
केन पुनः कारणेन देवादिभ्यः साधनामुपसर्गा भवन्ति ? इत्याह
हास-प्पओस-बीमंसओ विमायाए वा भवो दिव्यो। एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थे ॥३००६॥ तिरिओ भय-प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण-लेसणओ चायसंवेओ ॥ ३००७ ॥
व्याख्या-हासात् क्रीडातः, अवज्ञातपूर्वभवसंबन्धादिकृतपद्वेषाद् वा, 'वीमंसउ त्ति' 'किमयं स्वप्रतिज्ञातश्चलति नवा ?' इति मीमांसातो विमर्पाद् दिव्य उपसगों भवेत् । तथा 'विमायाए त्ति विविधा मात्रा विमात्रा तस्याः सकाशात् किमपि हास्यात् , किमपि प्रदेषात् , किं च मीमांसातश्चेत्यर्थः, दिव्य उपसर्गो भवेदिति । एवं मानुषोऽप्युपसर्गश्चतुर्विधो भवेत् । केवलं 'कुसीलपडिसेवणचउत्थो त्ति' स्त्रीषण्डकलक्षणो यः कुशीलस्तत्पतिसेवनामाश्रित्य चतुर्थभेदो द्रष्टव्यः, विमात्रापक्षस्यात्र हास्यादिघेवान्तर्भावविवक्षणादिति ।
परिषोढव्या यतिना मार्गाविच्युतिविनिर्जराहेतोः । युक्ताः परीपहास्ते क्षुदादयो भवन्ति द्वाविंशतिः ॥३.०४॥२ शुत् पिपासा शीतोष्णम् । ३ उपसर्जनमुपसर्गस्तेन सको वोपसृज्यते यस्मात् । स दिव्य-मानुष-तैर्यग्योन्या-रमसंवेदनाभेदः ॥ ३००५॥
हास-प्रद्वेष-मीमांसातो विमात्राया वा भवो दिव्यः । एवमेव मानुष्यः कुशीलप्रतिसेवनचतुथः ॥ ३.०६ ॥ तिर्यह भय-प्रद्वेषा-ऽऽहारा-पत्य-नीडरक्षणार्थ वा । घट्ट-स्तम्भन-प्रपतन-केशनतो वात्मसंवेद्यः॥ ३... ॥
geeeeeeeeaaaa
aaajard
For Posol
s en
Page #178
--------------------------------------------------------------------------
________________
विशेषा.
॥११७६॥
तिर्यङ् भयात् , प्रद्वेषात् , आहारार्थम् , अपत्यनीड-गुहादिस्थानरक्षणार्थमुपसर्ग कुर्यादिति । आत्मसंवेदनीयस्तूपसर्गो नेत्रपतितकाणिकादिघट्टनात् , अङ्गानां वा स्तम्भनात् स्तब्धताभावात् , गर्तादौ वा प्रपतनात् , विगुणितबाहाद्यङ्गानां वा लेशनात् परस्परं श्लेषणादू भवति ॥ इवि सप्तचत्वारिंशद्गाथार्थः ॥ ३००६ ॥ ३००७॥
अथ रागादीनां यथाक्रममुदाहरणान्याह । तत्र च रागे 'रहदत्ता' इत्यादिषड्गाथाः। आसां चार्थः सकथानको मूलावश्यकादवसेय इति ॥
अथ 'नामयंता नमोरिहा' इत्येतद् व्याचिख्यासुराह
पहवीकरणं नामणमहवा नासणमओ जहाजागं । नेयं रागाईणं तन्नामाओ नमोऽरहा ॥ ३००८ ॥
रागादीनां प्रहीकरणं वश्यभावापादनं नमनमुच्यते, मूलतो नाशनं वा । अतो रागादीनामेवंविधं नमनं यथायोगं यथाघटमानकं ज्ञेयम् । तन्त्रमनाच नमो नमस्कारस्याही अर्हन्त इति ॥ ३००८ ।।
सांपतं प्राकृतशैल्या अनेकधार्हच्छब्दनिरुक्तसमप इति दर्शयन्नाह-'इंदिय' इत्यादिचतम्रो गाथाः, एया अपि तथैव ॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति
अरहंतनमोक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ ३००९ ॥
इह नाम-स्थापना-द्रव्य-भावलक्षणनमस्कारश्चतुर्विधो गृहीतः। तत्राहच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, तस्या नमस्कारः स्थापनानमस्कार इति व्युत्पत्त्या स्थापनानमस्कारः संगृहीतः। 'नमोक्कारो त्ति' इत्यनेन नामनमस्कारः। 'कीरमाणो त्ति अञ्जलिपग्रहादिना क्रियमाण इत्यनेन द्रव्यनमस्कारः । 'भावेण त्ति' अनेन तु भावनपस्कार इति । तत्राहन्नमस्कारः क्रियमाणो जीवं मोचयति भवसहस्रात् प्रस्तावादनन्तभवेभ्य इत्यर्थः । अनन्तभवमोचनाच मोक्ष प्रापयतत्युिक्तं भवति । यद्यपि च कश्चित् तद्भव एवं मोक्षं न प्रापयति तथापि भावेनोपयोगविशेषेण क्रियमाणो भावनाविशेषत एवान्यस्मिन्नपि जन्मान पुनरपि बोधिलाभाय भवति । बोधिलाभश्च निश्चितोऽचिराद् मोक्षहेतुरिति । एवं बाह्याभ्यन्तरण नामादिचतुर्विधविधानेन नमस्कारः क्रियमाणो जीवं भवाद्
॥११७६॥
१ गाथा २९६०। २ प्रहीकरणं नमनमथवा नाशनमतो यथायोग्यम् । ज्ञेयं रागादीनां तन्नामाद् नमोऽहाः ।। ३००८॥
३ अहंन्नमस्कारो जीवं मोषयति भवसहस्त्रात् । भावेन क्रियमाणो भवति पुनापिलाभाय ।। १००९ ॥
PPPRPOE
Page #179
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशेषा. १११७७॥
मोचयति, पुनबौधिवीनं च जायते ।। इति नियुक्तिगाथार्थः ॥ ३००९ ।।
अत्र भाष्यम्
अरहंतागारवई ठवणा नामं मयं नमोकारो । भावेणं ति य भावो दव्वं पुण कीरमाणो त्ति ॥३०१०॥ इय नामाइच उबिहबज्झब्भंतविहाणकरणाओ । सो मोएइ भवाओ होइ पुणो बोहिबीयं च ॥ ३०११॥ गतार्थे ॥ ३०१० ॥ ३०११ ॥ तथा चाह
अरहंतनमोक्कारो धन्नाण भवक्खयं करंताणं । हिययं अणुमुयंतो विसोत्तियावारओ होइ ॥ ३०१२ ॥
धनं ज्ञान-दर्शन-चारित्रलक्षणमहन्तीति धन्याः साध्वादयस्तेषां भवक्षयं तद्भवजीवितक्षपणं कुर्वतां यावजीवं हृदयमनुमुश्चन् विस्रोतिकाया विमार्गगमनस्यापध्यानस्य चावारकोऽहन्नमस्कारो भवति ॥ इति नियुक्तिगाथार्थः ॥ ३०१२ ॥
भाष्यम्धन्ना नाणाइधणा परित्तसंसारिणो पयणुकम्मा । भवजीवियं पुणब्भवो तस्सेहक्खयं करिताणं ॥३०१३॥ इह विस्सोओगमणं चित्तस्स विस्सोत्तिया अवज्झाणं । अरहंतनमोक्कारो हिययगओ तं निवारेइ ॥३.१४॥ गतार्थे ॥ ३०१३ ॥ ३०१४ ॥ अथाहन्नमस्कारस्यैव महार्थतां दर्शयति
१ अदाकारवती स्थापना नाम मतं नमस्कारः । भावेनेति च भावो द्रव्यं पुनः क्रियमाण इति ॥ ३०१०॥
इति नामादिचतुर्विधबाह्या-5ऽभ्यन्तरविधानकरणात् । स मुच्यते भवाद् भवति पुनर्बोधिबीजं च ॥ ३०११ ॥ २ अई नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुमुञ्चन् विस्रोतिकाबारको भवति ॥ ३०१२॥ ३ धन्या ज्ञानादिधना परीतसंसारिणः पदानकर्माणः । भवजीवितं पुनर्भवस्तस्येह क्षयं कुर्वताम् ॥ ३.१३॥ इह विस्रोतोगमनं चित्तस्य विस्रोतिकाऽपध्यानम् । अईनमस्कारो हृदयगतस्तं निवारयति ॥ ३.१४॥
॥११७७॥
१५८
Jain Educationa.International
For Personal and Price Use Only
Page #180
--------------------------------------------------------------------------
________________
विशेषा.
॥११७८॥
अरहंतनमोक्कारो एवं खलु वण्णिओ महत्थो.त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरइ बहुसो ॥३०१५॥
अहन्नमस्कार एवं खलु वर्णितो महार्थ इति महानर्थो यस्य स महार्थोऽल्पाक्षरोऽपि द्वादशाङ्गार्थसंग्राहित्वाद् महार्यः । कथं पुनरेतदेवम् ? इत्याह- यो नमस्कारो मरणे प्राणोपरमलक्षणे उपाग्रे समीपभूतेऽभीक्ष्णमनवरतं क्रियते बहुशोऽनेकशः । ततश्च महत्यामापदि द्वादशाङ्गी मुक्त्वा तत्स्थानेऽनुस्मरणाद् महार्थः ॥ इति नियुक्तिगाथार्थः ॥ ३०१५ ।।
कथं पुनद्वादशाङ्गार्थो नमस्कारः ? इत्याशक्य युक्तिमाह भाष्यकार:----
जेलणाइभए सेसं मोत्तुं पगरणं महामोल्लं । जुधि वातिभए घेप्पइ अमोहमत्थं जह तहह ॥ ३०१६ ॥ मोत्तुं पि बारसंगं मरणाइभएसु कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्थो ॥ ३०१७ ॥ सव्वं पि बारसंगं परिणामविसुद्धिहेउमित्तागं । तत्कारणभावाओ कहं न तयत्थो नमोकारो ? ॥ ३०१८॥
न हु तम्मि देसकाले सक्को बारसविहो सुयक्खंधो । सवो अणुचिंतेउं धंतं पि समत्थचिंतेणं ॥ ३०१९॥
चतस्रोऽपि सुगमाः, नवरं 'देसकाले त्ति' देशः प्रस्तावस्तद्रूपकालो देशकालस्तस्मिन् मरणलक्षणे देशकाल इति । 'धंतं पि त्ति' धनितमत्यर्थमिति ॥ ३०१६ ॥ ३०१७ ॥ ३०१८ ॥ ३०१९ ॥
एकस्मिन्नपि यत्र वीतरागोक्त पदे सति जीवः संवेगं गच्छति, 'येन च पदेन विरागत्वं भवति निर्वेदमुपैति, तत् तस्यैकमपि पदं समस्तमोहजालोच्छेदहेतुत्वात् संपूर्णद्वादशाङ्गरूपं ज्ञानमेव भवति, तत्कार्यकर्तृत्वात् , किं पुनरनेकपदात्मको नमस्कारः संपूर्णद्वादशाङ्गज्ञानं न भविष्यति ? इत्यनया भङ्ग्या नमस्कारस्य द्वादशाङ्गरूपतां साधयन्नाह
१ अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपानेऽभीक्ष्णं क्रियते बहुशः ॥ ३०१५॥ २ ज्वलनादिभये शेषं मुक्त्वा प्रकरणं महामूल्यम् । युधि बातिभये गृह्यतेऽमोघमस्खं यथा तथेह ।। ३०१६॥
मुक्त्वापि द्वादशाङ्गी मरणादिभयेषु क्रियते यस्मात् । अर्हनमस्कारस्तस्मात् स द्वादशानार्थः ॥ ३०१७॥ सर्वामपि द्वादशाङ्गीं परिणामविशुद्धिहेतुमात्रकाम् । तत्कारणभावात् कथं न तदर्थों नमस्कारः ॥ ३०१८॥ न खलु तस्मिन् देशकाले शक्यो द्वादश विधः श्रुतस्कन्धः । सबॉऽनुचिन्तयितुमत्यर्थमपि समर्थचिन्तेन ॥ ॥ ३.१९ ॥ ३ ज. 'व्यो य विचिं'।
॥११७८॥
For Personal and
Use Only
Page #181
--------------------------------------------------------------------------
________________
विशेषा०
॥११७९॥
ऐगम्मि वि जम्मि पए संवेगं कुणइ वीयरायमए। तं तस्स होइ नाणं जेण विरागत्तणमुवेइ ॥ ३०२० ॥ एकम्मि वि जम्मि पए संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदइ अझप्पओगेणं ॥ ३०२१
ववहाराओ मरणे तं पयमेकं मयं नमुक्कारो । अन्नं पि निच्छयाओ तं चेव य बारसंगत्थो ॥ ३०२२ ॥
गतार्था एव, नवरं किं पुनः प्रस्तुते तदेकं पदम् ? इत्याह - 'ववहाराउ इत्यादि' यथा लोकव्यवहारे 'सांप्रतमल्पस्तन्दुलः, प्रचुरो गोधूमः, संपन्नो यवः' इत्यादावनेकमप्येकमुच्यते, तथा मरणसमये क्रियमाणः 'पंच नमोकारो' अनेकपदात्मकोऽपि व्यवहारत एकं पदमात्रमभिमतः । निश्चयनयमतेन तदन्यदपि सुवनं तिङन्तं वा लध्वपि यत् संवेगकरं निर्जराफलं पदं तदेतद् द्वादशाङ्गार्थ इति । ॥३०२० ॥ ३०२१ ॥ ३०२२॥
यदुक्तं नियुक्तिकृता- 'अभिक्खणं कीरई बहुसो' इति । तत्र किं कारणम् ? इत्याशङ्क्याह--
जं सोऽतिनिज्जरत्थो पिंडयत्थो वन्निओ महत्थो वि । कीरइ निरंतरमभिक्खणं तु बहुसो बहुवारा ॥३०२३॥
यद् यस्मादसौ नमस्कारोऽतिनिर्जरार्थः, तथा द्वादशाङ्गगणिपिटकार्थो महार्थश्चोक्तप्रकारेण वर्णितः, तस्मादभीक्ष्णं निरन्तर बहुशो बढ्यो वाराः क्रियते ॥ इति गाथाष्टकार्थः ॥ ३०२३ ।।
अथ नियुक्तिकृदुपसंहरबाह
अरहंतनमोक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसि पढम होइ मंगलं ॥ ३०२४ ॥ अत्र 'सम्वपावप्पणासणो' इत्यस्य व्याख्यानमाह
१ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । तत् तस्य भवति ज्ञान येन विरागत्वमुपैति ॥ ३०२० ॥
एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । स तेन मोहजालं छिनायध्यात्मयोगेन ॥ ३०२१ ॥ व्यवहाराद् मरणे तत् पदमेकं मतं नमस्कारः । अन्यदपि निश्चयात् तदेव च द्वादशानार्थः ॥ ३०२२ ॥ २ गाथा ३०१५ । ३ यत् सोऽतिनिर्जरार्थः पिण्डकाओं वर्णितो महार्थोऽपि । क्रियते निरन्तरमभीक्ष्णं तुबपो बहुवारान् ॥ ३.२३ ॥
महंमनमस्कार सर्वपापप्रणाघानः । मङ्गलानां च सर्वेषां प्रथमं भवति मालम् ॥ ३०२४ ॥
॥११७९॥
For Personal and
Use Only
Page #182
--------------------------------------------------------------------------
________________
विशेषा.
ABहटतिः।
।
॥११८०॥
पंसेइ पिबइ व हियं पाइ भवे वा जियं तओ पावं । तं सव्वमट्ठसामन्नजाइभेयं पणासेइ ॥ ३०२५ ॥
पांशयति मलिनयति जीवमिति पापम् , पिवति वा हितमिति पापम् , पाति वा भव एव रक्षति जीवं, न पुनस्तस्माद् निःसर्तु | ददातीति पापम् । तच्च सर्व कर्मेहाभिप्रेतम् । कथंभूतम् ? इत्याह- 'अट्ठसामन्नजाइभेयं ति' अष्टौ सामान्येन ज्ञानावरणीयादयो | जातिभेदा यस्य तदष्टसामान्यजातिभेदं प्रणाशयत्युच्छेदयतीति सर्वपापप्रणाशन इति ॥ ३०२५ ॥
"मंगलाणं च सन्वेसि' इत्यादेाख्यानमाह
नामाइमंगलाणं पढ़मं ति पहाणमहव पंचण्हं । पढम पहाणतरयं व मंगलं पुब्वभणियत्थं ॥ ३०२६ ॥ ... अईनमस्कारलक्षणं मङ्गलं नाम-स्थापनादिमङ्गलानां मध्ये प्रथम प्रधानम्, मोक्षलक्षणप्रधानपुरुषार्थसाधकत्वात् । अथवा, प्रस्तुतानामेव पञ्चानामहत्-सिद्धादिभावमङ्गलानामेतत् प्रथममाद्यम् , आदावेव निर्दिष्टत्वात् । अथवा, प्रधानतरं प्रथमम्, सिद्धाद्यपक्षयाहतां प्रधानतरपरोपकारार्थसाधकत्वादिति । "मंगालयइ भवाओ' इत्यादिना च मङ्गलं पूर्वभणितशब्दार्थमेव ।। इति गाथात्रयार्थः॥३०२६॥
॥ इत्यर्हन्नमस्कारः समाप्तः ॥ अथ सिद्धनमस्कारं व्याचिख्यासुराह
सिद्धो जो निष्फन्नो जेण गुणेण स य चोदसविगप्पो नेओनामाईओ ओयणासिद्धाइओ दव्वे ॥३०२७॥ __इह 'सिद्धः' इति कोऽर्थः ? । उच्यते- 'विध संराद्धो' 'राध साध संसिद्धौ' 'पिधृ शास्त्रे माङ्गल्ये च' सिध्यति स्म सिद्धो यो येन गुणेन निष्पन्नः परिनिष्ठितः, न पुनः साधनीय इत्यर्थः । स च सिद्धः सामान्यतो नामसिद्धादिभेदाच्चतुर्दशविधो ज्ञेयः । तत्र नाम-स्थापनासिद्धी सुगमौ । द्रव्यासद्धस्तु सिद्धो निष्पन्न ओदनः, आदिशब्दात् पाकोत्तीर्णघटादिह्यते, अस्यौदनादेर्निष्पन्नत्वगुणेन परिनिष्ठितत्वात् , अप्रधानत्वेन च द्रव्यत्वात् ॥ इति गाथार्थः ॥ ३०२७ ॥
SS
॥११८०॥
१ पांशयति पियति वा हितं पाति भवे वा जीवं ततः पापम् । तत् सर्वमष्ट सामान्यजातिभेदं प्रणाशयति ॥ १०२५ ॥ २ गाथा ३०२४ । ३ नामादिमङ्गलानां प्रथममिति प्रधानमथवा पञ्चानाम् । प्रथम प्रधानतरकं वा मङ्गलं पूर्वभणितार्थम् ॥ ३०२६ ॥ ४ गाथा २४ । ५ सिदी यो निष्पन्नो बेन गुणेन स च चतुर्दशविकल्पः । ज्ञेयो नामादिक ओदनसिद्धादिको द्रव्ये ॥ ३०२७ ॥
Jan Education International
For Personal and Private Use Only
Page #183
--------------------------------------------------------------------------
________________
विशेषा०
॥ ११८१ ॥
शेषानेकादशसिद्धभेदानाह
कम्मे सिप्पे विज्जाए मंते जोगे य आगमे । अत्थ-जत्ता - अभिप्पा तवे कम्मक्खए इय || ३०२८ ॥ कर्मसिद्ध शिल्पसिद्ध, विद्यासिद्धः, मन्त्रसिद्धः योगसिद्ध:, आगमसिद्धः, अर्थसिद्धः, यात्रासिद्धः, अभिप्रायो बुद्धिपर्यायस्तो बुद्धिसिद्धः, तपःसिद्धः, कर्मक्षयसिद्धः ॥ इति नियुक्तिश्लोकसमासार्थः ॥ ३०२८ ।।
एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्पं जमणाईओ' इत्यादिकाः 'न किलम्मइ जो तबसा' इतिगाथापर्यन्ता एकचत्वारिंशद् गाथाः सकथानकभावार्था मूलावश्यकटी कातोऽवसेया इति ॥
अथ कर्मक्षय सिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाह -
दीहकालरयं जं-तु-कम्मं से-सियमहा । सियं धंतं ति सिद्धस्स सिद्धत्तमुवजाय || ३०२९ ॥
व्याख्या - दीर्घः संतानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद् दीर्घकालम्, निसर्गनिर्मलजीवस्यानुरञ्जनाद मालिन्यापादनाद् रजः, अथवा, स्नेहेन बन्धनयोग्यं भवतीति साम्याद् रजः, सूक्ष्मत्वसाम्याद् वा रज इति कर्मण एव विशेषणम्, दीर्घकालं च तद् रजश्चेति दीर्घकालरजः; 'जं तु कम्मं ति' दीर्घकालरजोरूपं यत् कर्म दीर्घकालस्थितिकं रजोरूपं यत् कर्मेत्यर्थः एतच्चैवंविधं कर्म, तुशब्दस्य विशेषणार्थत्वादत्र भव्यस्य संबन्धि गृह्यते, नाभव्यस्य तस्य वक्ष्यमाणध्यातत्वायोगात् । अथवा, भव्य संबन्धित्वमिह कर्मणो मातत्वसामर्थ्यादेव लभ्यते । यच्छन्दोऽपि साक्षादुपात्ते कर्मणि न तथाविधं साफल्यमनुभवति अतः 'जंतुकम्मं' इत्येतदन्यथा व्याख्यायते जन्तुर्जीवस्तस्य कर्म जन्तुकर्म । अनेनावद्धकर्मव्यवच्छेदमाह- बद्धं यत् कर्मेत्यर्थः । कथंभूतं यत् कर्म जन्तुकर्म वा ? इत्याह- 'से सियमह त्ति' ज्ञानावरणाद्यष्टप्रकारैः पूर्व 'से' तस्य सितं बद्धमित्यर्थः । अथवा, 'से सियं ति' अनाभोग निर्वर्तितयथाप्रवृत्त करणेन सम्यग्ज्ञानाद्युपायतश्च क्रमेण शेषितं शेषं कृतं स्थित्यनुभवादिभिरल्पीकृतमित्यर्थः । तद् दीर्घकालस्थितिकं रजोरूपं भव्यस्य संबन्धि यत्कर्म जन्तुकर्म वा पूर्वमष्टधा बद्धं तत् क्रमेण शेषितं सत् किम् ? इत्याह- 'सियं धतं ति त्ति' सितमित्थं बद्धं ध्मातं तीव्रध्यानानलेन दग्धं क्षपितं महाग्निना लोहमलवदस्येति सिद्ध इति निरुक्तिः । एवं च कर्मदहना
१ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थ-यात्रा ऽभिप्रायेषु तपसि कर्मक्षय इति । ३०२८ ॥ २ दीर्घकालरजो यत्तु कर्म तस्य सितमष्टधा । सितं ध्मातमिति सिद्धस्य सिद्धत्वमुपजायते ॥ ३०२९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥११८१ ॥
Page #184
--------------------------------------------------------------------------
________________
विशेषा.
बृहदत्तिः ।
॥११८२॥
नन्तरं सिद्धस्यैव सतः सिद्धत्वमुपजायते नासिद्धस्य, 'नेरइएसु उववजई' इत्यादिनिश्चयनयमताश्रयणादिति । उपजायत इति तदात्मनः स्वाभाविकं सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव, न पुनरसदुपजायत इति प्रतिपत्तव्यम् , असतः खरविषाण- स्येव जन्मायोगादिति । अथवा सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति । एवं नयमतान्तरव्यवच्छेदार्थमेतत् । तथा चाहुरेके
"दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥
जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित स्नेहक्षयात् केवलमेति शान्तिम् ॥२॥" इत्यादि । एवंविधासद्धाभ्युपगमे दीक्षादिप्रयासवैयात् : निरन्वयक्षणभङ्गस्य चाघटमानत्वादिति ।
अथवा 'दीहकालरयं ति' एतदन्यथा व्याख्यायते- रयो वेगश्चेष्टाविशेषः, फलम् , अनुभव इत्यनर्थान्तरम् । ततश्च संतानेनानुभूयमानत्वाद् दीर्घकालोऽनुभवो यस्य तद् दीर्घकालरयं यद् भव्यकर्म जन्तुकर्म वा । तथा 'सेसियं ति' एतदप्यन्यथा व्याख्यायतेलेश्याविशेषाश्लेषितं वन्ययोगोलकन्यायाज्जीवेन सह संश्लेषमुपगतम् । अष्टधा सितमित्यादि तु तथैव ॥ इति नियुक्तिश्लोकसंक्षेपार्थः ।। ३०२९॥
___ आह- ननु यच्छेषितं भवोपग्राहि चतुर्विध कर्म तद् यदि पर्यन्ते समस्थितिकं भवति तदा समकालमेव क्षपयित्वा मोक्षं गच्छतीत्यर्थादवगम्यते; यदा तु विषमस्थितिकं तद् भवति तदा किं करोति ? इत्याह
नाऊण वेयणिज्जं अइबहुयं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेसं ॥३०३०॥ सम्यग्-अपुनर्भावेन, उत्- प्राबल्येन कर्मणां हननं घातः प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्धातः ॥ ३०३० ।। तत्स्वरूपमेवाह
दंड कवाडे मंथंतरे य सौहणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ ३०३१॥ नन्वेवंभूतः समुद्धातगतानां विशिष्टः कर्मक्षयोपशमो भवतीति कोत्र हेतुरिति ?। अत्रोच्यते- प्रयत्नावशेषः । किं पुनरत्र
१ज्ञात्वा वेदनीयमतिबहुकमायुष्कं च स्तोकम् । गत्वा समुद्रातं क्षपयति कर्म निरवशेषम् ॥ ३०३०॥ २ दण्डे कपाटे मंधाम्सरे च साधनया शरीरस्थे । भाषायोगनिरोध शैलेशी सेधना चैव ॥ ३३॥ । क. ग. घ. 'साहारणा स' ।
S
॥११८२॥
esicles
Page #185
--------------------------------------------------------------------------
________________
विशेषा०
॥११८३ ॥
निदर्शनम् ? इत्याह-
जैह उल्ला साडीया आसुं सुक्कइ विरहिया संती । तह कम्मल हुयसमए वञ्च्चति जिणा समुग्घायं॥३०३२॥ ॐ बृहद्वृत्तिः॥ एता अपि तिस्रो निर्युक्तिगाथाः ॥ ३०३२ ॥
अथ दीहकालर' इत्यादेर्भाष्यकारो व्याख्यामाह -
संताणओ अणाई दीहो ठिइकाल एव बंधाओ । जीवाणुरंजणाओ रउ त्ति जोगो त्ति सुमो वा ॥ ३०३३ ॥
सो जस्स दहिकालो कम्मं तं दहिकालरयमुत्तं । अइदीहकालंरंजणमहवा चट्ठाविसेसत्थं ॥ ३०३४ ॥
व्याख्या - ‘बंधाउ त्ति' बन्धमाश्रित्य संतानतः संतानभावेनानादित्वाद् दीर्घः स्थितेः कालो यस्य तद् दीर्घकालम्, जीवस्यानुरञ्जनाद् मालिन्यापादनाद् रजः, अथवा 'जोगो त्ति' स्नेहेन बन्धनयोग्यो भवतीति साम्याद् रजः अथवा 'सुहुमो त्ति' सूक्ष्मत्वसाम्याद् रजः कर्म भण्यते, 'सो जस्स' इत्यादिना समासः, स च विहित एव । किमुक्तं भवति इत्याह- अइदीहेत्यादि' अतिदीर्घकालं जीवस्य रञ्जनं मालिन्यापादनं रज इति । अथवां, रय इत्येतत् पदं चेष्टाविशेषार्थम् । ततश्च दीर्घकालो रयो वेगवेष्टाविशेषो जीवेऽनुभवो यस्य तद् दीर्घकालरयमित्यर्थः ॥ ३०३३ ।। ३०३४ ।।
किं पुनस्तत् ? इत्याशङ्कय 'जंतुकम्मं' इत्यस्य व्याख्यानमाह -
ॐ कम्मं ति तुसद्दो विसेसणे पूरणेऽहवा जीवो । जंतु ति, तस्स जंतो कम्मं से जं सियं बद्धं ॥ ३०३५॥ यद् दीर्घकालर जोरूपं दीर्घकालरयं वा कर्मेति । तुशब्दो विशेषणे । तेन विशेषतो भव्यस्य संबन्धि तद् गृह्यते । अथ ध्मातत्वप्रस्तावादेव भव्यसंबन्धित्वं कर्मणो लभ्यते, तर्हि पूरयतीति पूरणस्तुशब्दः पूरणार्थः । अथवा, जीवो जन्तुस्तस्य जन्तोः कर्म जन्तुकर्मेत्येवं व्याख्यायते । “से- सियं' इत्यस्य व्याख्यामाह - 'से' तस्य जीवस्य यत् सितं बद्धं, 'षिव् बन्धने' इत्यस्य धातोर्निष्ठन्तस्य
१ यथाऽर्द्रा शाटिकाssशु शुष्यति वितता सती । तथा कर्मलघुतासमये व्रजन्ति जिनाः समुद्धातम् ॥ ३०३२ ॥ २ गाथा ३०२९ ।
३ सन्तानतोऽनादिदधः स्थितिकाल एव बन्धात् । जीवानुरअनाद् रज इति योग इति सूक्ष्मो वा ॥ ३०३३ ॥
स यस्य दीर्घकालः कर्म तद् दीर्घकालरज उक्तम् । अतिदर्घिकालर अनमथवा चेष्टाविशेषार्थम् ॥ ३०३४ ॥
४ यत् कर्मेति तुशब्दो विशेषणे पूरणेऽथवा जीवः । जन्तुरिति, तस्य जन्तोः कर्म तस्य यत् सितं बद्धम् ॥ ३०३५ ॥
For Personal and Private Use Only
॥। ११८३॥
Page #186
--------------------------------------------------------------------------
________________
हद्वत्तिः।
विशेषा. ॥११८४॥
वाल
प्रयोगादिति ॥ ३०३५ ॥
अथ 'से-सियं' इत्यस्यापराण्यपि व्याख्यानान्तराण्याहअहवा से सियमसियं गहियं वत्तमइसंसिलिटुं वा । जं वा विसेसियमह त्ति खयसेसियं व त्ति ॥३०३६॥ । अथवा, 'से' तस्य जीवस्य सर्वमपि कर्म संसारानुबन्धित्वादसितं कृष्णमशुभमित्यर्थः । अथवा, 'षो अन्तःकर्मणि' 'गहियं वत्तं त्ति जीवेन गृहीतं व्याप्तं व्याप्तिमानीतमिति सितम् । अथवा 'सेसियं ति' लेश्याविशेषात् श्लेषितं जीवन श्लेषविशेषमानीतमिति संश्लिष्टं बाधकं कृतमिति संश्लोषितम् । 'जं वा विसेसियमहह त्ति' अथवा, एकदेशेन समुदायस्य गम्यमानत्वाद् यदष्टया विशेषितं व्यवच्छिन्नं तत् शेषितं विशेषितमिहोच्यते । अथवा, क्षयण क्षपणया क्रमशः शेषितं स्थित्यनुभवादिनाऽल्पीकृतमित्यर्थः ॥३०३६।।
अथ सितं मातमस्येति सिद्ध इति निरुक्तविधिमुपदर्शयन्नाहनेरुत्तियं सियं धंतमस्स तवसा मलो व लोहस्स । इय सिद्धस्सेय सओ सिद्धत्तं सिज्झणा समए ॥३०३७॥ उबजायइ त्ति ववहारदेसणमभावयानिसेहो वा । पज्जायंतरविगमे तप्पजायंतरं सिद्धो ॥ ३०३८ ॥
द्वे अपि गतार्थे । नवरं 'अभाव यानिसेहो व त्ति' निर्वाणप्रदीपकल्पत्वादभावरूपं सिद्धत्वमिति यत् कैश्चिदुच्यते, तदभिमताया अभावरूपतायाः 'सिद्धत्वमुपजायते' इत्यनेन निषेधो वा क्रियते, सिद्धत्वं भावरूपमुपजायते, न पुनः पूर्वपर्यायस्य भाव एव भवतीत्यर्थः ॥ ३०३७ ॥ ३०३८॥
अथ 'नौऊण वेयणिज्ज' इत्यादिगाथायाः प्रस्तावनार्थमाहकम्मचउक्कं कमसो समं ति खयमेइ तस्स भणियम्मि । समयं ति कए भासइ कत्तो तुल्लटिईनियमो ?॥३०३९॥ भवोपग्राहि कर्मचतुष्टयं तस्य मुमुक्षोर्मोक्षगमनसमये क्रमशः क्षयमेति, समकं वा युगपदिति कथ्यताम् । एवं भणिते परेण
अथवा तस्य सितमसितं गृहीतं व्याप्तमतिसंश्लिष्ट वा । यद्वा विशेषितमष्टधेति क्षयशेषितं वेति ॥ ३०३६ ॥ २ नरुक्तिकं सित ध्मातमस्य तपसा मल इव लोहस्य । इति सिद्धस्यैव सतः सिद्धवं सेधना समये ॥ ३०३७ ॥ ३ गाथा ३०३० ।
उपजायत इति व्यवहारदेशनमभावतानिषेधो वा । पर्यायान्तरविगमे तत्पर्यायान्तरं सिद्धः ॥ ३०३८ ॥ ४ कर्मचतुष्कं क्रमशः समामिति क्षयमेति तस्य भणिते । समकामिति कृते भाषते कुतस्तुल्य स्थितिनियमः ॥ ३.३९ ।
।
११८४॥
SEA
Jan Education International
For Personal and Price Use Only
Page #187
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वत्तिः ।
॥११८५॥
पृष्टे मूरिराह- 'समयं ति त्ति' समकं युगपत् तस्य तत् कर्मचतुष्क क्षयमेति न तु क्रमश इति । एवं च मूरिणोत्तरे कृते पुनरपि भाषते परः-कुतः कर्मचतुष्कस्य तुल्यस्थितिनियमः, विषमनिवन्धनत्वेन विषमस्थितिकत्वस्यैव युज्यमानत्वात् ? इति ॥ ३०३९ ।। ___ अथ विषमस्थितिकमपि समकं क्षपयति । तदयुक्तम् । कुतः? इत्याहकह व अपुन्नइियं खवेउ कत्तो व तस्समीकरणं । कयनासाइभयाउ तो तस्स कमक्खओ जुत्तो॥३०४०॥
कथं वा स मुमुक्षुरपूर्णस्थितिकमायुष्कापेक्षया दीर्घस्थितिकं वेदनीय-नाम-गोत्रकर्मत्रयं इस्वस्थितिकायुष्कानुरोधेन क्षपयतु इस्वीकरोतु, कृतनाशप्रसङ्गात् । कृतनाशश्चैवमेवाधिकस्य खण्डयित्वा नाशनात् । अथायुष्कं वृद्धिमुपनीय वेदनीयादिभिः सह समस्थितिकं कृत्वा समकमेव क्षपयतीत्याशङ्कयाह- 'कत्तो वेत्यादि' कुतो वाऽऽयुष्कस्य वेदनीयादिभिः सह समीकरणं समस्थितिकत्वापादनम् , अकृताभ्यागमप्रसङ्गात् । तत्प्रसङ्गश्च इ स्वस्यायुषो दीर्घत्वापादनात् । ततस्तस्य मुमुक्षोर्वेदनीयादिकर्मणां क्रमक्षय एव युक्तः प्रथममायुषस्ततः शेषाणामिति ।। ३०४० ॥
अत्र गुरुरुत्तरमाहभेण्णइ कम्मखयम्मी जयाउमाईए तस्स निटेजा। तो कहमत्थउ स भवे सिज्झउ व कह सकम्मंसो ?॥३०४१॥
भण्यतेऽत्रोत्तरम् - कर्मक्षये मुक्तिगमनसमयवर्तिनि कर्मक्षयकाले, पाठान्तरतः क्रमक्षये वा यद्यायुरादावेव तस्य निस्तिष्ठेतनिष्ठा यायात् , क्षीयतेत्यर्थः, शेषाणि तु क्रमशः पश्चात् । ततः कथमसौ क्षीणायुष्कः शेषकर्मक्षपणार्थं भवे तिष्ठतु, तदवस्थाननिबन्धनस्यायुष्कस्याभावात् ।। अथ तदभावात् सिध्यत्वसौ, कि निवार्यते । तदयुक्तम् , यत आयुषि क्षीणेऽपि सह वेदनीयादिकौशैवर्तत इति सकर्माशः कथं सिध्यतु, 'सकलकर्मक्षयादेव मोक्षः' इति वचनात् ? इति ॥ ३०४१ ॥
तर्हि किमत्र युक्तम् ? इत्याह-- तैम्हा तुल्लठिइयं कम्मचउक्कं सभावओ जस्स । सोऽकयसमुग्धाओ सिज्झइ जुगवं खवेऊणं ॥३०४२॥
KELECREE
१ कथं वाऽपूर्णस्थितिक क्षपयतु कुतो वा तत्समीकरणम् । कृतनाशादिभयात् ततस्तस्य क्रमक्षयो युक्तः ॥ ३०४० ॥ २ भण्यते कमक्षये यद्यायुरादावेव तस्य निम्तिष्ठेत् । ततः कथं तिष्ठतु स भवे सिध्यतु वा कथं सकमांशः! ॥ ३०४१॥ ३ तस्मात तुल्यस्थितिकं कर्मचतुष्कं स्वभावतो यस्य । सोऽकृतसमुद्रातः सिध्यति युगपत् क्षपयित्वा ॥ ३०४२॥
॥११८५।।
Jan Education International
For Personal and Price Use Only
Page #188
--------------------------------------------------------------------------
________________
विशेषा०
॥११८६ ।।
जैस्स पुण थोत्रमाउं हवेज्ज सेसं तयं च बहुतरयं । तं तेण समीकुरुए गंतूण जिणो समुग्धायं ॥ ३०४३ ॥ द्वेग | नवरं 'तेण त्ति' तत् शेषकर्मत्रिकमपवर्तनातः खण्डयित्वा तेनायुष्केण समं कुरुत इति ॥। ३०४२ ।। ३०४३ ।। नन्वेवं कृतनाशादिदोष उक्तः स कथं परिहर्तव्यः १ इत्याह
नासा इविधाओ कओ पुरा जह य नाण - किरियाहिं । कम्मस्स कीरइ खओ न चेदमोक्खादओ दोसा ॥ ३०४४॥ कृतनाशादिदोषाणां विघातः परिहारः कृतोऽस्माभिः । क्व ? पुरा पूर्वमुपक्रमकालविचारे,
'नै हि दीहकालियम्स विनासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ १ ॥
इत्यादिना ग्रन्थेन । यथा च ज्ञान-क्रियाभ्यां चिरकालस्थितिकस्यापि कर्मणः क्षिप्रमेव क्षयः क्रियते, तथा प्रागपि 'सैज्झमुनक्का मिज्जइ एत्तो च्चिय सज्झरोगो व्व' इत्यादिनाऽनेकशः प्रोक्तम् । न चेदुपक्रम इष्यते, तर्ह्यमोक्षादयो दोषा इत्यपि 'जैइ तानुभूइड च्चिय खज्जिए कम्ममन्ना न मयं' इत्यादिना प्रागुक्तमेत्र । तदेवमेतावता 'नाऊण वेयणिज्जं' इत्यादिनियुक्तिगाथा व्याख्यातेति ॥ ३०४४ ॥
अथ परप्रेर्यमाशङ्कय परिहरन्नाह-
असमट्ठिईण निअम को थोत्रं आउयं न सेसं ति । परिणामसभावाओ अडुवबंधी व्व तस्सेव ॥ ३०४५ || 'असमस्थितिकानां कर्मणां स्तोकमायुरेव न शेषं वेदनीयादिकम् ' इति कोऽयं नियमः, येनोच्यते- 'नाऊण वेयणिज्जं अइबहुयं आउगंच थोवागं' इति । इदमपि कस्माद् नोच्यते- 'नाऊणं आउयं खलु अइबहुयं थोवयं च वेयणियं' इति १ । अत्रोच्यते- बन्धपरिणामस्वाभाव्यात्; एवंभूतो ह्यायुषः कोऽपि बन्धपरिणामो वर्तते, येन पर्यन्ते वेदनीयाद्यपेक्षया समं स्तोकं वा भवति, न त्वधिकमिति । अत्र दृष्टान्तमाह-यथा बन्धपरिणामस्वाभाव्यादध्रुवबन्धस्तस्यैवायुषो भवति, अन्तर्मुहूर्तमात्रबन्धकालत्वात् ; न तु वेदनीयादेः, तस्य ध्रुवबन्धित्वात् एवमत्रापि स्तोकत्वमायुष एव, न तु वेदनीयादेरिति ॥ ३०४५ ॥
१ यस्य पुनः स्तोकमायुर्भवेत् शेषं तच्च बहुतरकम् । तत् तेन समीकुरुते गत्वा जिनः समुद्धातम् ॥ ३०४३ ॥
२ कृतनाशादिविघातः कृतः पुरा यथा च ज्ञान-क्रियाभ्याम् । कर्मणः क्रियते क्षया न चेदमोक्षादयो दोषाः ॥ ३०४४ ॥
३ गाथा २०४८ ४ गाथा २०५६ । ५ गाथा २०५२ । ६ गाथा ३०३० ।
७ असमस्थितीन नियमः कः स्तोकमायुष्कं न शेषमिति । परिणामस्वभावादभुवबन्ध इव तस्यैव ॥ ३०४५ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
६।। ११८६॥
Page #189
--------------------------------------------------------------------------
________________
विशेषा
दृत्तिः ।
॥११८७॥
आह- ननु समुद्धातगतो जन्तुर्वेदनीयादिकर्मणः किं करोति ? इत्याह
'विसमं स करेइ समं समोहओ बंधणेहिं ठिईए य । कम्मदवाई बंधणाई कालो ठिई तेसिं ॥ ३०४६॥
स समवहतः केवलि समुद्धातगतो जीव आयुष्कादधिकत्वेन विषमं वेदनीयादिकर्मत्रयमपवर्तमानः खण्डयित्वा आयुष्कण समं करोति । कैः कृत्वा समं करोति ? इत्याह- बध्यते जीवो यैस्तानि बन्धनानि तैर्बन्धनैः कर्मद्रव्यैः, स्थित्या च काललक्षणया। | अत एवाह- कर्मद्रव्याणि बन्धनानि भण्यन्ते, कालस्तु स्थितिस्तेषां वेदनीयादीनामिति । समीकुर्वेश्चैतद्विशिष्टदलिकनिषेकेणान्तर्मुहूर्तस्थितिकं सर्व करोति ।। ३०४६ ।।
कथम् ? इत्याह--
आउयसमयसमाए गुणसेढीए तदसंखगुणियाए । पुव्वरइयं खवेहिइ जह सेलेसीए पइसमयं ॥ ३०४७ ॥
वेद्यमानस्यायुषो यावन्तः समयाः शेषा अवतिष्ठन्ते तत्समयसमानयाऽन्तर्मुहूर्तप्रमाणयेत्यर्थः, दलिकमाश्रित्यासंख्येयगुणया, प्रथमसमयनिषिक्तदलिकाद् द्वितीयसमयनिषिक्तपसंख्थेयगुणम्, ततोऽपि तृतीयसमयनिषिक्तमसंख्येयगुणम् , एवं यावच्चरमसमयनिषिक्तमसंख्येयगुणमिति एवमसंख्यगुणया स्थानान्तरप्रसिद्धया गुणश्रेण्या तद् वेदनीयादिकर्मत्रयं केवलज्ञानाभोगेनाकलय्य तथा रचयति यथाऽनन्तरोक्तमकारेण पूर्वरचितं तदेतत् शैलेश्यां पतिसमयं क्षपर्यश्चरमसमये सर्वमसौ क्षपयिष्यति । अत्र गुणश्रेणिस्थापना
|EE || आयुषस्तु गुणोणने भवति, किन्तु यथावद्धमेव तद् वेद्यते । अतस्तस्यैवं स्थापना--
B
॥११८७॥
विषम स करोति समं समथहतो पन्धनः स्थित्या च । कर्मद्रव्याणि बन्धनानि कालः स्थितिस्तेषाम् ॥ ३०४६ ॥ २ भायुकसमयसमया गुणश्रेण्या तदसंस्थगुणितया । पूर्वरचितं क्षपयिष्यत्ति यथा शैलेश्या प्रतिसमयम् ॥ ३०॥
Jain Educationa international
For Personal and
Use Only
Page #190
--------------------------------------------------------------------------
________________
विशेषा०
।। ११८८ ।।
'जह उल्ला साडीया' इत्यादिगाथायाः पूर्वा सुगमत्वाद् न व्याख्यातम् । उत्तरार्धे तु यदुक्तम्- 'तह कम्मल हुयसमए ति' । तत्र कर्मलघुतायाः समयः कः ? इत्याह-
कैम्मलहुयाए समओ भिन्नमुहुत्तासेसओ कालो | अन्ने जहन्नमयं छम्मासमुकोसमिच्छति ॥ ३०४८ ॥ कर्मण आयुषो लघुतायाः समयोऽत्र भिन्नमुहूर्त्ताविशेषकालो जघन्यतः, उत्कृष्टतचान्तर्मुहूर्तावशेषं निजमायुर्विज्ञाय तदधिकवेदनीयादिकर्मस्थितिविघातार्थं केवली समुद्धातमारभत इत्यर्थः । अन्ये तु सूरय एवं भिन्नमुहूर्तलक्षणं जघन्यमेत्र कालं मन्यन्ते, उत्कृष्टं तु षड् मासानिच्छन्ति - जघन्यतोऽन्तर्मुहूर्तशेषायुष्क उत्कृष्टतस्तु पण्मासावशेषायुः समुद्वातं करोतीति केचिद् मन्यन्त इत्यर्थः ।। ३०४८ ।।
तदेतदन्यमतमयुक्तमिति दर्शयन्नाह-
नाऽणन्तरसेलेसिव यणओ जं च पाडिहेराणं । पच्चप्पणमेव सुए इहरा गहणं पि होजाहि ॥ ३०४९|| तदेतदन्यमतं न युक्तम्, आगमविरोधात् । तद्विरोषव समुद्धातानन्तरं तत्र शैलेशीप्रतिपत्तिवचनात् शैलेश्यनन्तरं च सिद्धिगमनात् ; कुतः षण्मासविशेषायुष्कत्वम् ? । आनन्तर्ये षद्भिरपि मासैर्विवक्षया घटत एवेति चेत् ? इत्याशङ्कयाह - 'जं चेत्यादि' यस्माच्च समुद्राताद् निवृत्य शरीरस्थस्य प्रातिहारक- पीठफलकादीनां "कायजोगं जुंजमाणे आगच्छेज्जा वा, चिट्ठेज्जा वा, निसीएज्जा वा, अनुघट्टिज्जा वा, उल्लंघेज्जा वा, पाडिहारीयं, पीढफलगं, संथारगं पञ्चपिणिज्ज" इति प्रज्ञापनासूत्ररूपे श्रुते प्रत्यर्पणमेवोक्तम् इतरथा षण्मासावशेषायुष्कत्वेन चिरजीवित्वे तेषां ग्रहणमपि स्यात्, न च तत्रोक्तम् । तस्मादन्तर्मुहूर्तावशेषायुरेव समुद्धातं करोतीति ।। ३०४९॥ अथ समुद्धातशब्दार्थ समुद्धातारम्भात् पूर्वव्यापारनिरूपणार्थ चाह-
तैत्थाउयसेसाहियकम्मसमुग्धायणं समुग्धाओ । तं गन्तुमणो पुव्वं आवज्जीकरणमज्झेइ || ३०५० ॥
१ गाथा ३०३२ । २ कर्मलघुतायाः समग्रो भिन्नमुहूर्तविशेषकः कालः । अन्ये जयम्यमेतत् षड् मासानुत्कृष्टमिच्छन्ति ॥ ३०४८ ॥
३ तद् नानन्तरशैलेशीवचनतो यच्च प्रातिहारकाणाम् । प्रत्यर्पणमेव श्रुते इतरधा ग्रहणमपि भवेत् ॥ ३०४९ ॥
४ काययोगं युआन आगच्छेद् वा तिष्ठेद् वा, निशयीत वा अनुघटेत वा, उत वा प्रातिहारके पीटफलकं, संस्तारकं प्रत्यर्पयेत् । ५ तत्रायुष्कशेषाधिककर्मसमुद्रातनं समुद्धातः । तद् गन्तुमनाः पूर्वमावजकरणमध्येति ॥ ३०५० ॥
For Personal and Private Use Only
बृहद्वत्तिः ॥
॥११८८।।
Page #191
--------------------------------------------------------------------------
________________
विशेषा०
॥११८९ ॥
Jain Educationa International
आवजमुवओगो वावारो वा तदत्थमाईए। अंतोमुहुत्तमेतं काउं कुरुए समुग्धायं ॥ २०५१ ॥
व्याख्या - तत्रायुः शेषाणामधिकस्थितिकानां वेदनीयादिकर्मणां समुद्धातनं समुद्धातः । तं च गन्तुमनाः प्रारिप्सुः पूर्वमावर्जीकरणमभ्येति विदधाति । कथंभूतं तत् ? इति । उच्यते तदर्थ समुद्वातकरणार्थमादौ केवलिन उपयोगो 'मयाsधुनेदं कर्तव्यम्' इत्येवंरूपः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवर्जनमुच्यते । तथाभूतस्य करणमावर्जीकरणं तदन्तर्मुहूर्तमात्रं कालं कृत्वा ततः समुद्वातं कुरुत इति ।। ३०५० ।। ३०५१ ॥
कथंभूतं तदित्याशङ्क्य "दंड कवाडे' इत्यादिगाथां व्याचिख्यासुराह—
उढाहाययलोगंतगामिणं सो सदेहविक्खभं । पढमसमयम्मि दंडं करेइ बिइयम्मि य कवाडं ||३०५२|| तइयसमयम्मि मंथं चउत्थए लोगपूरणं कुणइ । पडिलोमं साहरणं काउं तो होइ देहत्थो || ३०५३ ॥ व्याख्या - ऊर्ध्वमधश्वायतं दीर्घमुभयतोऽपि लोकान्तगामिनं स्वदेहप्रमाणविष्कम्भ केवळी केवलज्ञानाभोगतः प्रथमसमये जीवप्रदेशसंघातात्मकं दण्डं करोति । द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वय प्रसारणादुभयपार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति । तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणेन मन्यसदृशत्वाल्लोकान्तप्राप्तमेव मन्थानं करोति । एवं च लोकस्य प्रायो बहु पूरितं भवति मन्थान्तराणि त्वपूरितानि तिष्ठन्ति, जीव-पुद्गलयोरनुश्रेणि गमनात् । ततश्चतुर्थसमये तान्यपि मन्थान्तराणि सह निष्कुटैः पूरयति । ततथ सकललोकः पूरितो भवतीति । 'सांहारणा' इत्यादेव्याख्यामाह - 'पडिलोममित्यादि' इदमत्र हृदयम् - लोकपूरणानन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे समये मन्थानमुपसंहरति, घनतर संकोचात्; सप्तमसमये तु कपाटमुपसंहरति, दण्डात्मनि संकोचात् ; अष्टमे तु समये दण्डमप्युपसंहृत्य शरीरस्थ एव भवतीति ।। ३०५२ ।। ३०५३ ॥
आह- ननु समुद्धातगतस्य मनो वाक् काययोगेषु मध्ये को योगः कस्मिन् समये व्याप्रियते ? इत्याशङ्कयाह
१ आवर्जनमुपयोगो व्यापारो वा तदर्थमादौ । अन्तर्मुहूर्तमात्रं कृत्वा कुरुते समुद्धातम् ॥ ३०५ ॥ २ गाथा ३०३१ । ३ ऊर्ध्वाधआयतलोकान्तगामिनं स स्वदेहविष्कम्भम् । प्रथमसमये दण्डं करोति द्वितीये च कपाटम् || ३०५२ ॥ तृतीयसमये मन्धानं चतुर्थके लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥ ३०५३
For Personal and Private Use Only
वृत्तिः।
।। ११८९ ।।
www.janbrary.org
Page #192
--------------------------------------------------------------------------
________________
विशेषा०
॥११९० ।।
कर समुग्धायगओ मण वइज गप्पओयणं कुणइ । ओरालियजोगं पुण जुंजइ पढम हमे समए ॥३०५४॥ उभयव्त्रावाराओ तम्मीसं बीय छट्ठ-सत्तमए । ति चउत्थ-पंचमे कम्मयं तु तम्मत्तचेट्ठाओ ||३०५५॥
व्याख्या - किलशब्द आप्तोक्तौ । इह समुद्धातगतः केवली मनो- वाग्योगयोः प्रयोजनं व्यापारणं तावद् न करोत्येव, प्रयोजनाभावात् । औदारिककाययोगं पुनः प्रथमा-ष्टमसमययोर्युनक्ति व्यापारयति दण्डकरणादिक्रियायां तत्मयत्नविधानात् । द्वितीय षष्ठ-ससमयेषु तु तन्मिश्रम् - औदारिकं कार्मणेन मिश्रं व्यापारयति उभयप्रयत्नसद्भावात् । तृतीय चतुर्थ पञ्चमसमयेषु पुनः 'कम्मयं ति' कार्मणकाययोगमेव व्यापारयति तन्मात्रचेष्टनादिति ।। ३०५४ ।। ३०५५ ।।
समुद्वाताद् निवृत्तः किमसौ करोति ? इत्याह
विणिवत्तसमुग्धाओ तिन्नि वि जोए जिणो पउंजेज्ज । सच्चमसच्चामोसं च सो मणं तह वईजोगं ॥ ३०५६॥
ओरालियकाओगं गमणाई पाडिहारियाणं वा । पञ्चप्पणं करेज्जा जोगनिरोहं तओ कुरु ॥ ३०५७ ॥ व्याख्या - इह समुद्धतिगतस्तावद् न कोऽपि सिध्यति, निवृत्तसमुद्वातोऽप्यन्तर्मुहूर्त भव एव केवली तिष्ठति । तत्र च तिष्ठन्नसौ मनो-वाक्-कायलक्षणांस्त्रीनपि योगान् प्रयुञ्जीत । तत्र मनोयोगं, बाग्योगं च सत्यमसत्यामृषं च प्रयुक्ते, असत्य - मिश्रयोस्तस्यासंभवात् । काययोगं त्वौदारिकं प्रयुञ्जानो गमनागमनादिकं प्रत्याहरणीय गृहीतपीठफलकादिमत्यर्पणं वा कुर्यात्, तव एतेषां योगानां निरोधं करोतीति ।। ३०५६ ।। ३०५७ ॥
अत्र परमश्नमाशङ्कयोत्तरमाह -
" किं न सजोगो सिज्झइ स बंधहेउ ति जं सजोगो य । न समेइ परमसुक्कं स निज्जराकारण झाणं ॥ ३०५८॥
१ न किल समुद्धात गतो मनो वाग्योगप्रयोजनं करोति । औदारिकयोगं पुनर्युनक्ति प्रथमाष्टमे समये ॥ ३०५४ ॥ उभयव्यापारात् तम्मिश्रं द्वितीय षष्ठ-सप्तमेषु । तृतीय- चतुर्थ पञ्चमेषु कार्मणं तु तन्मात्रचेष्टतः || ३०५५ ॥
२ विनिवृत्तसमुद्रातस्त्रीनपि योगान् जिनः प्रयुञ्जीत । सत्यमसत्यामृषं च स मनस्तथा वाग्योगम् ॥ ३०५६ ॥ औदारिककाययोगं गमनादि प्रत्याहार्याणां वा । प्रत्यर्पणं कुर्याद् योगनिरोधं ततः कुरुते ॥ ३०५७ ॥ ३ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् सयोगश्च । न समेति परमशुक्लं स निर्जराकारणं ध्यानम् ॥ ३०५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ११९०॥
Page #193
--------------------------------------------------------------------------
________________
वृहद्वचिः ।
विशेषा. ॥११९१॥
PARNA
ननु किमिति योगनिरोधं करोति, सयोग एवासौ किं न सिध्यति ? इति परेण पृष्टे सत्याह- यस्मात् स त्रिविधोऽपि योगः कर्मणो बन्धहेतुः, कर्मसंबन्धश्च संसारनिबन्धनमेव, इति कथं सयोगः सिध्यति ? । किञ्च, पर्यन्ते सकलकर्मनिर्जरायाः परमशुक्लध्या- नमेव कारणम् , तच्च सयोगः सन् जन्तुर्न समेति न प्राप्नोति, सयोगस्य सक्रियत्वात् , परमशुक्लध्यानस्य च समुत्थाताशेषक्रियारूपत्वात् , इति कुतः सयोगः सिध्यतीति । तस्माद् योगनिरोधः कर्तव्यः ॥ ३०५८ ॥
कथं पुनस्तं करोति ? इत्याह--
पज्जत्तमित्तसन्निरस जत्तियाइं जहन्नजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥ ३०५९ ॥ तदसंखगुणविहीणं समए समए निरंभमाणो सो । मणसो सव्वनिराहं करे असंखेज्जसमएहिं ॥३०६०॥ पज्जत्तमेतबिंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ ३०६१ ॥ सव्ववइजोगरोह संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स ॥ ३०६२ ॥ जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥३०६३॥ रुभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ॥ ३०६३ ॥ पाठसिद्धा एव ॥ ३०५९ ॥ ३०६० ॥ ३०६१ ॥ ३०६२ ॥ ३०६३ ॥ ३०६४ ॥ शैलेशीशब्दव्युत्पत्तिमाह--
पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोगव्याणि तद्व्यापारश्च यन्मात्रः ॥ ३०५९ ॥ तदसंध्यगुणविहीन समये समये निहन्धानः सः । मनसः सर्वनिरोध कुर्यादसंख्येयसमयः ॥ ३०६०॥ पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यया ये तु । तदसंख्यगुणविहीनान् समये समये निरुन्धानः ॥ ३०॥ सर्ववाग्योगरोध संख्यातीतैः करोति समयैः। ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपनस्य ॥ ३०६२ ॥ यः किल जघन्ययोगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये निरुधानो देहविभाग च मुञ्चन् ॥ ३०६३ ॥ रुणद्धि स काययोग संख्यातीतैरेव समयः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥ ३०६४॥
१९१॥
Jan Education International
For Personal and Price Use Only
Page #194
--------------------------------------------------------------------------
________________
विशषो०
॥११९२।।
'सेलेसो किल मेरू सेलेसी होइ जा तदचलया । होउं व असेलेसो सेलेसीहोइ थिरयाए || ३०६५ || अहवा सेलु व्व इसी सेलेसीहोइ सोऽतिथिरयाए । से व अलेसी होइ सेलेसीहोअलोवाओं ॥ ३०६६ || सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तदवस्था ॥ ३०६७ ॥ व्याख्या - शैलेशो मेरुस्तस्यैवाऽचलता स्थिरताऽस्यामवस्थायां सा शैलेशी । अथवा, अशैलेशः शैलेश इव स्थिरतया भवति शैलेशी 'भवति' इत्यध्याहारः । अथवा, प्राकृतसंज्ञामाश्रित्य स्थिरतया 'सेलु व्व इसी महरिसी' तस्य संबन्धिनी स्थिरतावस्थाप्युपचारतः शैलेशी । अथवा, प्राकृतत्वादेव ""से भिक्खू वा भिक्खुणी वा" इत्यादिन्यायतः ' से त्ति सो महरिसी' अलेश्यो लेश्यारहितो भवति यस्यामवस्थायां सा शैलेशी, अकारलोपादिति । अथवा, शीलं समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः, ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशस्तस्येयमवस्था शैलेशीति ।। ३०६५ ।। ३०६६ ।। ३०६७ ॥
शैलेशीकालप्रमाणमाह
सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अत्थइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ ३०६८॥ नातिशीघ्रैर्न चाप्यतिस्थिरैः किन्तु मध्यमभङ्ग्या यावता कालेन 'अ इ उ ऋ लृ ' इत्येतानि पञ्च हस्वाक्षराणि भण्यन्ते, एतावन्तं कालं शैलेशीगतस्तकोऽसौ तिष्ठतीति ।। ३०६८ ।।
किं पुनस्तत्र ध्यानं ध्यायति ? इत्याह-
रोहारंभाओ झाय सुहुमकिरिया नियहिं सो । बुच्छिन्नाकेरियमप्पडिवाई सेलेसिकालम्मि ॥ ३०६९ ॥ तनोः काययोगस्य निरोधारम्भसमयात् प्रभृति सूक्ष्मक्रियानिवृत्तिरूपं शुक्रुध्यानमसौ ध्यायति । ततः सर्वयोगनिरोधादूर्ध्वं
१ शैलेशः किल मेरुः शैलेशी भवति या तदचलता। भूत्वा वाऽशैलेशः शैलेशीभवति स्थिरतया ॥ ३०६५ ॥
अथवा शैल इव ऋषिः शैलेशी भवत्यतिस्थिरतया । स वाऽलेश्यो भवति शैलेशी भवत्यलोपात् ॥ ३०६६ ।।
शीलं वा समाधानं निश्रयतः सर्वसंवरः स च तस्येशः शीलेशः पशैलेशी भवति तदवस्था ॥ ३०६७ ॥ २ स भिक्षुर्वा भिक्षुकी वा ।
३ स्वाक्षराणि मध्येन येन कालेन पञ्च भव्यन्ते । तिष्ठति शैलेशगितस्तावन्मात्रं सकः कालम् ।। ३०६८ ।। ४ तनुराधारम्भाद् ध्यायति सूक्ष्मक्रियानिवृत्ति सः । न्युच्छिक्रियमप्रतिपाति शैलेशीकाले ॥ ३०६९ ॥
For Personal and Private Use Only
बृहद्वतिः ।
।।११९२ ॥
Page #195
--------------------------------------------------------------------------
________________
विशेषा ॥११९३॥
बृहद्वत्तिः ।
शैलेशीकाले समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायतीति ॥ ३०६९ ॥ ___ अत्र प्रेर्यमाशङ्कय परिहरनाह--
झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो । भण्णइ भणियं झाणं समए तिविहवि करणंमि ॥३०७०॥
ननु 'ध्यै चिन्तायाम्' इति वचनाद् मनोविशेषो मनसः कापि निश्चला चिन्तावस्थैव ध्यानमुच्यते । मनश्च "अमनस्काः केवलिन" इति वचनात् तस्य नास्ति । ततस्तदभावे मनसोऽसत्वे तस्य ध्यानस्य केवलिनः कुतः संभवः । अतः 'तनुरोहारंभाओ' इत्याबघटमानमेवेति । सूरिराह- भण्यतेत्रोत्तरम्- 'भङ्गियसुर्य गुणतो बट्टइ तिविहे वि ज्ञाणम्मि' इत्यादिवचनात् त्रिविधेऽपि मनो-वाक्कायलक्षणे करणे समये सिद्धान्ते ध्यानं भणितमेव । ततो मनोविशेष एवं ध्यानमित्यनकान्तिकम् , वाक्-कायव्यापारेऽपि ध्यानस्योक्तत्वादिति भावः ॥ ३०७०॥
यतः परिभाषा
सुंदड्ढपयत्तवावारणं निरोहो व विज्जमाणाणं । झाणं करणाण मयं न उ चित्तनिरोहमित्तागं ॥३०७१॥
यतश्च मनोवाक्-कायलक्षणानां करणानां सुदृढपयत्नेन व्यापारणम् , विद्यमानानां पूर्वोक्तक्रमेण निरोधो वा ध्यान भगवतां मतम् , न पुनश्चित्तनिरोधमात्रकम् , ध्यैधातोरनेकार्थत्वात् , करणनिरोधार्थेऽपि वर्तनादिति ।। ३०७१ ॥
ततश्चहोज्ज न मणोमयं वाइयं च झाणं जिणस्स तदभावे । कायनिरोहपयत्तस्सभावमिहं को निवारेइ ? ॥३०७२॥
तदभावे मनसोऽभावे केवलिनो मनोमयं मनोविशेषरूपम् , तथा, मनःपूर्वकत्वाद् विशिष्टवचसो वाचिकं च ध्यानं न भवेत् , तद् मा भूत , यत् पुनः कायनिरोधप्रयत्नस्वभावं ध्यानमिह, तत् तस्य को निवारयति ?-न कोऽपीति ॥ ३०७२ ॥
, ध्यानं मनोविशेषस्तदभावे तस्य संभवः कुतः । भण्यते माणितं ध्यानं समये विविधेऽपि करणे ॥ ३०७०॥ २ गाथा ३०६९।३ भकिमुपगुणयन् वर्तते त्रिविधेऽपि ध्याने। ४ मुखमयसव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रकम् ॥ ३०७१ ॥
५ भवेदन मनोमयं याचिकं च ध्यानं जिनस्य तदभावे । कायनिरोधप्रयवस्वभावमिह को निवारयति॥३०७२॥ १५०
॥११९३॥
Jain
Internation
For Personal and
Use Only
Page #196
--------------------------------------------------------------------------
________________
विशेषा०
ASH
॥११९४॥
अपि च,
जइ छउमत्थस्स मणोनिरोहमेत्तपयत्तयं झाणं । कह कायजोगरोहप्पयत्तयं होइ न जिणस्स ? ॥३०७३॥ बृहदत्तिः । प्रकटार्था ॥ ३०७३ ॥ पुनरपि परः माह--
आहाभावे मणसो छउमत्थस्सेव तं न झाणं से। अह तदभावे वि मयं झाणं तं किं न सुत्तस्स ? ॥३०७४॥
आह परः- मनसोऽभावे 'से' तस्य केवलिनश्छद्मस्थस्यैकेन्द्रियादेरिव तत् सूक्ष्मक्रियानिवृत्त्यादिकं ध्यान न घटते । अथ तदभावेऽपि मतं ध्यानम् , ततः सुप्तस्य तत् किं नेष्यते, मनोऽसत्वस्य तुल्यत्वात् ? इति ॥ ३०७४ ॥
पर एवाचार्यमतमाशङ्क्याह
अहवा मई सुत्तस्स हि न कायरोहप्पयत्तसब्भावो । एवं चित्ताभावे कत्तो य तओ जिणस्सावि ?॥३०७५॥
होज व किंचिम्मेत्तं चित्तं सुत्तस्स सव्वहा न जिणे । जइ सुत्तस्स न झाणं जिणस्स तं दूरयरएणं ॥३०७६।।
व्याख्या- अथवा, आचार्यस्य मतिः- सुप्तस्य स्फुटमेव ज्ञायते न कायनिरोधप्रयनसद्भावः, किन्तु तदभाव एव, तत् कुतस्तस्य। ध्यानम् , जिने त्वस्त्यसाविति तस्य ध्यानं भवत्येव । अत्रोच्यते- नन्वेवं तयमनस्कत्वाञ्चित्ताभावे जिनस्यापि केवलिनः कुतस्तकोऽसौ कायनिरोधप्रयत्नसद्भावः। भवेद् वाऽद्यापि किञ्चिन्मात्रं चित्तं सुप्तस्यापि, जिने तु केवलिन्यमनस्कत्वात् तत् सर्वथा नास्ति; ततश्च सुप्तस्य यदि न ध्यानमिष्यते, तर्हि जिनस्य तद् दूरतरकेण दूरतरेण नेष्टव्यम् , सर्वथा चित्ताभावेन कायनिरोधप्रयत्नाभावादिति ॥ ३०७५ ॥३०७६ ॥ मूरि प्रतिविधानमाह
१ यदि च्छवास्थस्य मनोनिरोधमात्रमयनकं ध्यानम् । कथं काययोगराधप्रयशकं भवति न जिनस्य १,३०७३ ॥ २ आहाभावे मनसश्छास्थस्येव तद्न ध्यानं तस्य । अथ तदभावेऽपि मतं ध्यानं तत् किं न सुप्तस्य ।। ३.७४ ॥
११९४॥ 1 अथवा मतिः सुप्तस्य हि न कायरोधप्रयत्रसजावः । एवं चित्ताभावे कुतश्च सको जिनस्यापि ॥ ३.७५ ॥ . भवेद् वा किञ्चिन्मानं चित्तं सुप्तस्य सर्वथा न जिने । यदि सुप्तस्य न ध्यानं जिनस्य तद् दूरतरकेण ॥ ३०॥
lesed
For Personal and
Use Only
Page #197
--------------------------------------------------------------------------
________________
विशेषा.
॥११९५॥
जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स । तदभावम्मि पयत्ताभावो न जिणस्स सो जुत्तो॥३०७७॥ छउमत्थस्स मणोमेत्तविहियजत्तस्स जइ मयं झाणं । कह तं जिणस्स न मयं केवलविहियप्पयत्तस्स ? ॥३०७॥ बृहदा
व्याख्या- युक्तं यच्छग्रस्थस्य करणमत्र मनः, तन्मात्रानुसारिज्ञानस्य तदभावे सुप्तावस्थायां मनःकरणाभावे कायनिरोधप्रयत्नाभावः । जिनस्य पुनरसौ न युक्तः, मनोज्ञानाभावेऽपि केवलज्ञानसद्भावादिति । किञ्च, यदि मनोमात्रविहितयत्नस्य | छमस्थस्य साध्वादेर्मतं ध्यानम् , तर्हि कथं जिनस्य केवलिनः सकललोकावलोकविलोकनस्वभावकेवलज्ञानविहितप्रयत्नस्य तद् ध्यानं नाभिमतम् ? इति ॥ ३०७७ ॥ ३०७८ ॥
अपि च,
पुव्वपओगओ वि य कम्मविणिज्जरणहउओ वा वि । सहत्थबहुत्ताओ तह जिणचंदागमाओ य ॥३०७९॥ चिंताभावे वि सया सुहुमोवरयकिरियाई भन्नति । जीवोवओगसम्भावओ भवत्थस्स झाणाई ॥३०८० ॥
व्याख्या- भघस्थस्य केवलिनश्चिन्ताया अभावेऽपि सदा सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणे द्वे ध्याने भण्यते इति संबन्धः, इयं च प्रतिज्ञा । हेतुमाह- जीवोपयोगस्वाभाव्यात्- तज्जीवोपयोगस्य तस्यामवस्थायामेवंविधस्वभावत्वादित्यर्थः; तथा, पूर्वप्रयोगाव- पूर्वविहितध्यानसंस्कारादित्यर्थः । तथा, कर्मनिर्जरणहेतुत्वात् ते ध्याने अभिधीयेते, छद्मस्थस्य धर्मध्यानवदिति । तथा, शब्दस्यार्थानां बहुत्वात्- ध्यैधातोरनेकार्थत्वादित्यर्थः । तथा, जिनागमे भणितत्वादिति ॥ ३०७९ ॥ ३०८० ॥
अथ प्रेर्य परिहारं चाहजइअमणस्स वि झाणं केवलिणो कीस तं न सिद्धस्स ? भण्णइ जंन पयत्तो तस्स जओ न य निरुद्धव्वं ॥३०८॥ , युकं यच्छमस्थस्य करणमात्रानुसारिज्ञानस्य । तदभावे प्रयवाभावी न जिनस्य स युक्तः ॥ ३... ॥
उपस्थस्य मनोमात्रविहितयवस्य यदि मतं ध्यानम् । कथं तजिनस्य न मतं फेवलविहितप्रयतस्य ॥१.७८ ॥ २ पूर्वप्रयोगतोऽपि च कर्मविनिर्जरणहेतुतो वापि । शब्दार्थबहुत्वात् तथा जिनचन्द्रागमाच ॥ ३०.१ ॥ चिन्ताऽभावेऽपि सदा सुक्ष्मोपरतक्रिये मण्यते । जीवोपयोगसजावतो भवस्थस्य भ्याने ॥३.८.॥
R ॥११९५|| । पथमनसोऽपि ध्यान केवलिनः कस्मात् तद् न सिद्धस्य ? । भण्यते यद् न प्रयवस्तस्य यतो न च निरोग्यम् ॥ ३० ॥
weloaded
.
)
Jan Educator international
Page #198
--------------------------------------------------------------------------
________________
PATEL
विशेषा.
हत्तिः ।
॥११९६॥
यद्यमनस्कस्यापि केवलिनो ध्यानमिष्यते, तर्हि सिद्धस्य किमिति नाभ्युपगम्यते ? । भण्यतेवोत्तरम्- यद् यस्मात् तस्य सिद्धस्य कारणाभावेन प्रयत्नो नास्ति, न च योगलक्षणं निरोद्धव्यमस्ति । अतः प्रयत्नाभावात् प्रयोजनाभावाचन सिद्धस्य | ध्यानमिति ॥ ३०८१ ॥
भवतु केवलिनो ध्यानम् , किन्तु शैलेश्यां वर्तमानः किमसौ करोति ? इत्याहतदसंखेज्जगुणाए गुणसेढाए रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ॥ ३०८२ ॥ सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्चा होइ चरिमे सेलेसीए य तं वोच्छं ॥३०८३॥ मणुयगइ-जाइ-तस-बायरं च पज्जत्त-सुभयमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ॥३०८४॥ संभवओ जिणनामं नराणुपुन्वी य चरिमसमयम्मि।सेसा जिणसंता ओ हु चरिमसमयम्मि निट्ठति ॥३०८५॥
पाठसिद्धा एव, नवरं तदिति वेदनीयादिकर्म । 'जिणनामं ति' तीर्थकरनाम । इदं च तीर्थकरस्यैव संभवति, अतः 'संभवतः इत्युक्तम् । सामान्यकेवली तु शेषा मनुष्यगति-पञ्चेन्द्रियजात्यादिका द्वादशैव प्रकृतीश्वरमसमये अपयतीति ॥ ३०८२ ॥ ३०८३ ।। ॥३०८४ ॥ ३०८५ ॥
अन्यदपि तत्र किमसौ करोति ? इत्याह- .
ओरालियाहि सव्वाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेसतया न जहा देसच्चाएण सो पुव्वं ॥३०८६॥
औदारिक तैजस कार्मणशरीरत्रयं सर्वाभिरेव विशेषवतीभिः प्रकृष्टाभिस्त्यजनाभिस्त्यजत्यसौ । किमुक्तं भवति ? इत्याह-'जं भणियमित्यादि' निःशेषतयैवौदारिकादिशरीरत्रयं तदा त्यजति, न तु यथा पूर्व भवे भ्राम्यन् संघात-परिसाटाभ्यां देहत्यागेन त्यक्त
१ तदसंख्येयगुणायां गुणश्रेणी रचितं पुरा कर्म । समये समये क्षपितं क्रमशः शैलेशिकालेन ॥ ३०८२ ॥ सबै क्षपयति तत् पुननिलेपं किञ्चिदुपरिमे समये । किञ्चिरच भवति चरमे शैलेश्यां च तद् वक्ष्ये ॥ ३०८३ ॥ मनुजगति-जाति-प्रस-बादराणि च पर्याप्त-सुभगा-देयानि । अन्यतरवेदनीय नरायुरुच्चं यशानाम ॥ ३०८४ ॥ संभवतो जिननाम नरानुपूर्वी चरमसमये । शेषा जिनसन्तस्तु चरमसमये निस्तिष्ठन्ति ॥ ३०४५॥ २ औदारिकादि सर्वाभिस्त्यजति विप्रयजनाभिर्यद् भणितम् । निःशेषतया न यथा देशत्यागेन स पूर्वम् ॥१०८६ ॥
Jan Education International
For Personal and Price Use Only
Page #199
--------------------------------------------------------------------------
________________
विशेषा०
॥११९७ ॥
वानिति यदुक्तं भवति एतदिह तात्पर्यमित्यर्थः ॥ ३०८६ ॥
अपरं च तदा तस्य किं निवर्तते किं वा न ? इति दर्शयन्नाह -
तैस्सोदइयाईया भव्वत्तं च विणिवत्तए समयं । सम्मत्त नाण- दंसण- सुह-सिद्धत्ताई मोत्तूणं ॥ ३०८७ ॥ तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं युगपद् विनिवर्तते । भवा भाविनी सिद्धिर्यस्यासौ हि भव्य उच्यते, न च सा तस्य भाविनी, साक्षात्संजातत्वात्, ततोऽसौ न भव्य इति भव्यत्वं निवर्तते; उक्तं च- ""सिद्धे नो. भव्वे नो अभव्वे" इति । सम्यक्त्वादीनि तु सिद्धावपि भवन्ति, अतस्तन्निवृत्तिवर्जनम् । इति पञ्चपञ्चाशद्गाथार्थः ॥ ३०८७ ।।
नवदारिकादिशरीराणां कथं सर्वथा त्यागः, कर्मशरीर सन्तानस्यानादित्वात्, अनादेश्वानन्तत्वात् । इत्याशङ्कयोत्तरम्, प्रासङ्गिकमैन्यदपि चाह- 'नणु सन्ताणोऽणाई' इत्यादिद्वाविंशतिगाथाः । एताश्च पूर्व षष्ठगणधरे प्रायो लिखिताः, व्याख्याता लिख्यन्त इति ॥
कियता कालेन पुनरसौ सिध्यति ? इत्याह
रिउसेढीपाडवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥३३०८८॥ सुबोधा, नवरं 'समयेत्यादि' एकसमयादन्यत् समयान्तरमस्पृशन्नव गाढमदेशेभ्योऽपराकाशप्रदेशांत्स्वस्पृशन्नचिन्तया शक्त्या सिद्धिं गच्छतीति भावार्थः ॥ ३०८८ ॥
कथं पुनरसौ साकारोपयोग एव सिध्यति ? इत्याह
सेव्वाओ लडीओ जं सागरोवओगलाभाओ । तेणेह सिद्धलडी उप्पज्जइ तदुवउत्तस्स ॥ ३०८९ ॥ प्रतीतार्थैव । एतच्च 'साकारोपयोगे वर्तमानः सिध्यति' इति विशेषणं प्रज्ञापनायां विहितम् । अनेन चात्र केवलसाकारोपयोगे
ये विप्रतिपद्यन्ते, साकारा - ऽनाकारोपयोगयोः सिद्धस्य युगपदभ्युपगमात्, ते निरस्ताः ॥ ३०८९ ॥
1 तस्यौदविकादिका भव्यत्वं च विनिवर्तते समकम् सम्यक्स्व-ज्ञान दर्शन- सुख-सिद्धत्वानि मुक्त्वा ॥ ३०८७ ॥
२ सिद्धो नो भव्यः, नो अभव्यः । ३ क. ग. 'मपि किञ्चिदन्यदाह' ।
४ ऋजुश्रेणिप्रतिपचः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यत्यथ स्वाकारोपयुक्तः सः ॥ ३०८८ ॥
सर्वा लब्धयो यत् साकारोपयोगकाभात् । तेनेह सिद्धलब्धिपद्यते तदुपयुक्तस्य ॥ ३०८९ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥११९७॥
Page #200
--------------------------------------------------------------------------
________________
विशेषा.
॥११९८॥
अत एवाह
ऐवं च गम्मइ धुवं तरतमजोगोवओगया तस्स । जुगबोवओगभावे सागरविसेसणमजुत्तं ॥ ३.९० ॥
एवं च साकारोपयोगविशेषणाद् लभ्यते; किम् ?, अत आह- ध्रुवं निश्चितं तरतमयोगोपयोगता सिद्धस्य- अन्यस्मिन् । काले तस्य साकारोपयोगः, अन्यत्र चानाकारोपयोग इति । अन्यथा बाधामाह- युगपदुपयोगभावे साकारविशेषणं प्रज्ञापनोक्तमयुक्तमेव स्यादिति ॥३०९०॥
अत्र परमतमाशङ्कय परिहरनाहअहव मई सव्वं चिय सागारं से तओ अदोसो त्ति। नाणं ति दसणं ति च न विसेसो तं च नो जम्हा॥३.९१॥ सागारमनागारं लक्खणमेयं ति भणियमिह चेव । तह नाण-दसणाई समए वीसं पसिद्धाइं ॥ ३०९२ ॥ .
अथ मतिः परस्य- सर्वमेव 'से' तस्य सिद्धस्य ज्ञानं दर्शनं वा साकारम् । ततः साकारोपयोगविशेषणेऽदोष एव, स्वरूपविशेषणत्वात् तस्य । यदपि केवलज्ञानं केवलदर्शनं च तस्योच्यते, तत्रापि तयोर्न विशेष इत्यभिप्रायवता प्रोक्तं स्तुतिकारेण
"एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं सर्वेषां तमसां निहन्तृ जगतामालोकनं शाश्वतम् ।
नित्यं पश्यति बुध्यते च युगपद् नानाविधानि प्रभो ! स्थित्यु-त्पत्ति-विनाशवन्ति विमलद्रव्याण ते केवलम् ॥१॥" तश्च न युक्तम् , यस्मात् साकारमनाकारं च लक्षणं सिद्धानामितीहैव पुरतो भणितं वर्तते, यद् वक्ष्यति
'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥१॥ इति । तदनयोः साकारा-ऽनाकारलक्षणयोर्भेदेनोक्तत्वात् कथमुच्यते- 'सर्वमेव तस्य साकारम् ?' इति भावः। तथा, समये सिद्धान्ते विष्वक पार्थक्येन ज्ञान-दर्शने सिद्धानां नेषु स्थानेषु प्रसिद्ध, अतः कथं तयोरविशेष उच्यते । इति हृदयम् ॥३०९१|३०९२॥
, एवं च गम्यते धुवं तरतमयोगोपयोगता तस्य । युगपदुपयोगभावे साकारविशेणमयुक्तम् ॥ ३०९० ॥ २ अथवा मतिः सर्वमेव साकारं तस्य ततोऽदोष इति । ज्ञानमिति दर्शनमिति च नो विशेषस्तच नो यस्मात् ॥ ३०९॥
साकारमनाकारं लक्षणमेतदिति भणितमिहैव । तथा ज्ञान-दर्शने समये विष्वक् प्रसिद्ध ॥ ३०९२ ॥ ३ भशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारमनाकारं लक्षणमेतत् तु सिद्धानाम् ॥1॥
॥११९८॥
Jan Education International
For Personal and Price Use Only
Page #201
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वत्तिः ।
तदविशेषे हि बहवो दोषाः, के ? इत्याह--
पत्तेयावरणत्तं इहरा बारसविहोवओगो य । नाणं पंचवियप्पं चउविहं दसणं कत्तो । ॥ ३०९३ ।।
इतरथा केवलज्ञान-केवलदर्शनयोरेकत्वे प्रत्येकावरणत्वं- केवलज्ञानावरणं, केवलदर्शनावरण चेति प्रत्येकमावरणं तयोः कुतो घटेत ? । न होकस्य द्वे आवरणे युज्यते । ततः प्रत्येकावरणनिर्देशात् केवलज्ञान-दर्शनयोर्भेद एवेति भावः । तथा, साकारोऽष्टधा, अनाकारस्तु चतुर्धा, इत्येवं यो द्वादशविध उपयोगः श्रुतेऽभिहितः, यच्च ज्ञानं पञ्चविधम्, चतुर्विधं च दर्शनं प्रोक्तम् , तदेतत् सर्वमपि केवलज्ञान-दर्शनयोरेकत्वे कुत उपपद्यते ?- न कुतश्चिदिति ॥ ३०९३ ॥
अपिच,
भणियमिहेव य केवलनाणुवउत्तामुणंति सव्वं ति।पासंति सव्वउ ति य केवलदिट्ठीहिणंताहिं ॥३०९४॥
इहैव पुरतो भणितम्- केवलज्ञानोपयुक्ताः सिद्धाः सर्व मुणन्ति जानन्तिः, तथा पश्यन्ति च सर्वतः केवलदृष्टिभिरनन्ताभिः, | यद् वक्ष्यति
'केवलनाणुवउत्ता जाणन्ती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिणंताहिं ॥ १ ॥ इति ।। तस्माद् नैतयोरेकत्वमिति भावः ॥ ३०९४ ॥ पुनरपि परः पाहआह पिहभावम्मि वि उवउत्ता दसणे यणाणे य।भणियं तो जुगवं सो नणु भणियमिणं पि तं सुणसु॥३०९५॥
आह परः- नन्वपृथग्भावेऽपि केवलज्ञान-दर्शनयोर्न दोषाः, यतः 'असरारा जीवघणा उवउत्ता दसणे य नाणे य' इत्यत्र दर्शने च ज्ञाने च युगपदुपयुक्ता इति भणितम् । ततो युगपदेव केवलज्ञान-दर्शनोपयोगः सिद्धः । मरिराह- ननु यदि भणितनार्थ
. प्रत्येकावरणत्वमितरथा द्वादशविधोपयोगच । झानं पञ्चविकल्प चतुर्विध दर्शनं कुतः॥१.१५॥ २ भणितमिहैव च केवलज्ञानोपयुक्ता जानन्ति सर्वमिति । पश्यन्ति सर्वत इति च केवळदृष्टिभिरनन्ताभिः ॥ ३०९४ ॥
केवलज्ञानोपयुक्ता यावन्तो जानन्ति सर्वभावगुणभावान् । पश्यन्ति सर्वतः खलु केवल दृष्टिभिरनन्ताभिः ॥१॥ .. आहापृथग्भावेऽप्युपयुक्ता दर्शने ज्ञाने च । मणितं ततो युगपत् स ननु भणितमिदमपि तत् मणु ॥१.९५॥ ५ पृ. ११९८ ।
॥११९९॥
Jan Edo
International
For Personal and Price Use Only
Page #202
--------------------------------------------------------------------------
________________ विशेषा. वृहदृत्तिः / // 1200 सिद्धिस्तव, तहदिमपि भणितं वर्तते, तत् शृणु // 3095 // किं पुनस्तत् ? इत्याह नौणम्मि दसणम्मि य एत्तो एगयरयम्मि उवउत्तो / सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा // 3096|| एतदिहैव व्यक्तं पुरस्ताद् वक्ष्यति / ततोऽस्यां गाथायां भद्रबाहुस्वामिभिर्व्यक्तेऽपि युगपदुपयोगे निषिद्ध तद्योगपद्याभिमानोऽद्यापि न त्यज्यते ? इति भावः॥ 3096 // अत्र परस्य व्याख्यान्तरकल्पनामाशय परिहारमाहअह सव्वस्सेव न केवलिस्स दो किंतु कासइ हवेज्ज / सो य जिणो सिद्धो वा तं च न सिहाहिगाराओ॥३०९७|| अथैवं व्याख्यायते परेण-न सर्वस्यैव केवलिनो युगपद् द्वावुपयोगी, किन्तु कस्यापि द्वौ भवेताम् , कस्यचिदेकः / स च केवली जिनः सिद्धो वा भवेतु- भवस्थकेवली सिद्धकेवली वा भवेदित्यर्थः। ततश्च भवस्थकेवलिनोऽयापि सकर्मकन्वादेकदैक एवोपयोगः, सिद्धकेवलिनस्तु सर्वथा कर्ममलकलङ्कविप्रमुक्तत्वाद् युगपद् द्वावुपयोगौ भवत इति परस्याकूतम् / तच्च न युक्तम् , इह सिद्धाधिकारात् / इदमुक्तं भवति- 'सव्वस्स केवलिस्सा' इत्यादिना सिद्धाधिकारे सिद्धस्यैव भद्रबाहुस्वामिभियुगपद् द्वावुपयोगी निषिद्धी, अतो न किश्चित् त्वत्कृता व्याख्यान्तरकल्पनेह फलवतीति भावः॥३०९७॥ सूरिः समाधानान्तरमाहअहवा पुव्वद्धणव सिद्धमिक्को ति किंथ बिइएणं / इत्तो च्चिय पच्छद्धे वि गम्मई सव्वपडिसेहो // 3098 // अथवा, 'नाणम्मि दंसणाम्म य एत्तो एगयरम्मि उवउत्तो' इत्यनेन पूर्वार्धेनैवैकदा एक उपयोगः सिद्धः, ततः किं द्वितीयेन पश्चार्धेनोक्तेन ?, उक्तं चेदम् , ततः 'इत्तो चिय त्ति' इत एव 'सव्वस्स केवलिस्सा' इत्यादिपश्चा?पन्यासात् सर्वप्रतिषेधो गम्यते, यथा- सर्वस्य केवलिनोऽपि युगपद् द्वावुपयोगौ न स्तः, किमुताकेवलिनः ? इति // 3098 // ज्ञाने दर्शने चेत एकतरस्मिन्नुपयुक्तः / सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगी // 3096 // 2 अथ सर्वस्यैव न केवलिनो द्वौ किन्तु कस्यचिद् भवेताम् / स च जिनः सिद्धो वा तच न सिद्धाधिकारात् // 3.97 // 3 गाथा 3096 . अधवा पूर्वानव सिदमेक इति किमत्र द्वितीयेन / इत एव पश्चार्धेऽपि गम्यते सर्वप्रतिषेधः // 3098 // // 1200 // For Personal and Present