SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ वृहद्वात्तिः। जि प्रतिपद्यते तीर्थकृतः उक्तं च- "पंडिबन्नम्मि चरित्ते चउनाणी जाव छउमत्थो” इति । भवस्थकेवली सम्यक्त्व-चारित्रसामायिकयोः विशेषा. पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७२७ ॥ भाष्यम्॥१०८५॥ दोसु जुगवं चियदुगंभयणा देसविरइए य चरणे य। ओहिम्मि न देसवयं पडिवज्जइ होइ पडिवन्नो ॥२७२८॥ देसव्वयवज्ज माणसे पवन्नो समं पि च चरित्तं । भवकेवले पवन्नो पुव्वं सम्मत्त-चारित्तं ॥ २७२९ ॥ उक्तार्थे एव, नवरं 'दोसु जुगवं चिय दुगं ति' द्वयोमतिज्ञान-श्रुतयोनियोयुगपदेव प्रतिपत्तिमाश्रित्य सम्यक्त्व-श्रुतसामायिकद्विकं प्राप्यत इति ॥ २७२८ ॥ २७२९ ॥ अथ योगो-पयोग-शरीरद्वारत्रयाभिधित्सया पाह चउरो तिविहजोए उवओगदुगम्मि चउरो पडिवजे । ओरालिए चउकं सम्म-सुय विउव्विए भयणा ॥२७३०॥ चत्वार्यपि सामायिकानि सामान्यतस्विविधयोगे मनो-चाक्-कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षिते काले संभवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव । विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वायुभयथापि लभ्यन्ते । वैक्रियसहिते तु योगत्रये सम्यक्त्व-श्रुते उभयथापि प्राप्यते, देश-सर्वविरती तु पूर्वप्रतिपन्ने लभ्यते । आहारकयुक्ते तु योगत्रये देशविरतिरहितानि त्रीणि पूर्वप्रतिपन्नानि भवन्ति । तेजस-कार्मणयोग एव केवलेऽपान्तरालगतावाद्यं सामायिकद्वयं प्राप्रतिन्नतामधिकृत्य प्राप्यते । केवलिसमुद्धाते तु सम्यक्त्व-चारित्रसामायिके पूर्वपतिपन्ने प्राप्यते । मनोयोगे केवले न किञ्चित् , तस्यैवाभावात् । एवं वाग्योगेऽपि । काय-वाग्योगद्वये द्वीन्द्रियादिषूत्पन्नमात्रस्य सास्वादनस्य पूर्वप्रतिपन्ने सम्यक्त्व-श्रुते प्राप्यते । इत्यलं विस्तरेण । 'उवओगेत्यादि' साकारा-ऽनाकारभेद उपयोगद्वये चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव । अत्राक्षेप-परिहारौ भाष्यकार एव वक्ष्यति । 'ओरालिए इत्यादि' औदा । प्रतिपन्ने चारित्रे चतुआनो जीवश्छमस्थः । २ द्वयोयुगपदेव द्विकं भजना देशविरता च चरणे च । अवधौ न देशवतं प्रतिपयते भवति प्रतिपन्नः ॥ २७२४ ॥ देशव्रतवर्ज मानसे प्रपनाः सममपि च चारित्रम् । भवकेवले प्रपन्नः पूर्व सम्यक्त्व चारित्रे ॥ २७२९ ।। ३ चत्वार्यपि निविधयोगे उपयोगद्विके चत्वारि प्रतिपद्यते । औदारिके चतुष्कं सम्यक् श्रुतयोवै किये भजना ।। २७३०॥ PopCORPORATEDOSERIASIA वह काम १०८५॥
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy