________________
वृहद्वात्तिः।
जि प्रतिपद्यते तीर्थकृतः उक्तं च- "पंडिबन्नम्मि चरित्ते चउनाणी जाव छउमत्थो” इति । भवस्थकेवली सम्यक्त्व-चारित्रसामायिकयोः विशेषा. पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७२७ ॥
भाष्यम्॥१०८५॥
दोसु जुगवं चियदुगंभयणा देसविरइए य चरणे य। ओहिम्मि न देसवयं पडिवज्जइ होइ पडिवन्नो ॥२७२८॥
देसव्वयवज्ज माणसे पवन्नो समं पि च चरित्तं । भवकेवले पवन्नो पुव्वं सम्मत्त-चारित्तं ॥ २७२९ ॥
उक्तार्थे एव, नवरं 'दोसु जुगवं चिय दुगं ति' द्वयोमतिज्ञान-श्रुतयोनियोयुगपदेव प्रतिपत्तिमाश्रित्य सम्यक्त्व-श्रुतसामायिकद्विकं प्राप्यत इति ॥ २७२८ ॥ २७२९ ॥
अथ योगो-पयोग-शरीरद्वारत्रयाभिधित्सया पाह
चउरो तिविहजोए उवओगदुगम्मि चउरो पडिवजे । ओरालिए चउकं सम्म-सुय विउव्विए भयणा ॥२७३०॥
चत्वार्यपि सामायिकानि सामान्यतस्विविधयोगे मनो-चाक्-कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षिते काले संभवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव । विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वायुभयथापि लभ्यन्ते । वैक्रियसहिते तु योगत्रये सम्यक्त्व-श्रुते उभयथापि प्राप्यते, देश-सर्वविरती तु पूर्वप्रतिपन्ने लभ्यते । आहारकयुक्ते तु योगत्रये देशविरतिरहितानि त्रीणि पूर्वप्रतिपन्नानि भवन्ति । तेजस-कार्मणयोग एव केवलेऽपान्तरालगतावाद्यं सामायिकद्वयं प्राप्रतिन्नतामधिकृत्य प्राप्यते । केवलिसमुद्धाते तु सम्यक्त्व-चारित्रसामायिके पूर्वपतिपन्ने प्राप्यते । मनोयोगे केवले न किञ्चित् , तस्यैवाभावात् । एवं वाग्योगेऽपि । काय-वाग्योगद्वये द्वीन्द्रियादिषूत्पन्नमात्रस्य सास्वादनस्य पूर्वप्रतिपन्ने सम्यक्त्व-श्रुते प्राप्यते । इत्यलं विस्तरेण । 'उवओगेत्यादि' साकारा-ऽनाकारभेद उपयोगद्वये चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव । अत्राक्षेप-परिहारौ भाष्यकार एव वक्ष्यति । 'ओरालिए इत्यादि' औदा
। प्रतिपन्ने चारित्रे चतुआनो जीवश्छमस्थः । २ द्वयोयुगपदेव द्विकं भजना देशविरता च चरणे च । अवधौ न देशवतं प्रतिपयते भवति प्रतिपन्नः ॥ २७२४ ॥
देशव्रतवर्ज मानसे प्रपनाः सममपि च चारित्रम् । भवकेवले प्रपन्नः पूर्व सम्यक्त्व चारित्रे ॥ २७२९ ।। ३ चत्वार्यपि निविधयोगे उपयोगद्विके चत्वारि प्रतिपद्यते । औदारिके चतुष्कं सम्यक् श्रुतयोवै किये भजना ।। २७३०॥
PopCORPORATEDOSERIASIA
वह काम
१०८५॥