SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषा. ॥११४९॥ करनाala इत्यादिकम् , 'तच्चकहणं ति' तत्त्वकथनं स्वरूपनिवेदनं युक्तं भवति । क्रियतां तद्देवम् , कथ्यतामत्र पदार्थ इति चेत् । अत्राह'तह वीत्यादि' यद्यप्यत्र पदार्थे कथिते सति तत्र स्वरूपकथनं युज्यते, तथापि नेह पदार्थः कथ्यते किन्तु ग्रन्थलाघवार्थ तत्रैव वस्तु- द्वारे पदार्थ वक्ष्यतीति; अन्यथा ह्यत्राहदादिपदानामर्थः, तत्र त्वहंदादीनां स्वरूपकथनमिति ग्रन्थगौरवमेव स्यात् । इति गाथापञ्चकार्थः॥ तदेवमुक्ता पविधप्ररूपणा ॥ २९१७॥ अथ नवविधां तामभिधित्सुराह-- 'संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग-भाव-अप्पाबहं चेव ॥२९१८॥ इति द्वारगाथा । एतैः सत्पदमरूपणतादिभिर्नवभिरैनमस्कारस्य नवविधेयं प्ररूपणा मोच्यते ॥ २९१८ ।। तत्र प्रथमद्वारमधिकृत्याहसंतपयं पडिवन्ने पडिवते य मग्गणा गईसु । इंदिय काए जोए वेए य कसाय-लेसासु ॥ २९१९ ॥ सम्मत्त-नाण-दसण-संजय-उवओगओय आहारे।भासग-परित्त-पज्जत्त-सुहुम-सण्णीय भवचरिमे ॥२९२०॥ सच्च तत्पदं च सत्पदं विद्यमानार्थ पदमित्यर्थः । तच्चेह नमस्कारलक्षणम् । तस्य नमस्कारलक्षणस्य सत्पदस्य पूर्वप्रतिपन्नान् प्रतिपद्यमानकांचाश्रित्य 'मग्गण ति' मार्गणाऽन्वेषणा कर्तव्या । कासु। चतसृष्वपि गतिषुः तद्यथा-नमस्कारः किमस्ति नवा। अस्तीति ब्रूमः । तत्र चतुष्पकारायामपि गतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या:कदाचिद् भवन्ति, कदाचिद् नेति । एवमिन्द्रियादिष्वपि चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदमरूपणता कृता तथा नमस्कारस्यापि कर्तव्या, तयोरभिन्नवामित्वेनैकवक्तव्यत्वादिति ॥ तदेवं गतं सत्पदमरूपणताद्वारम् ॥ २९१९ ॥ २९२०॥ अथ द्रव्यप्रमाणद्वारमुच्यते । तत्र नमस्कारवज्जीवद्रव्यप्रमाणं वक्तव्यम्- एकस्मिन् समये कियन्तो नमस्कारं प्रतिपद्यन्ते, सर्वे वा कियन्त इति । क्षेत्रमिति क्षेत्रं वक्तव्यम्-कियति क्षेत्रे नमस्कारः संभवति । स्पर्शना च वक्तव्या-कियद्धवं नमस्कारवन्तः स्पृश , सत्पदनरूपणता द्रव्यप्रमाणं च क्षेत्र स्पर्शना च । कालश्चान्तरं भाग-भावा-उप-बहुत्वानि चापि ॥ २९१८ ॥ २ सत्पदं प्रतिपन्नान् प्रतिपचमानांश्च मार्गणा गतिः । इन्द्रिये काये योगे वेदे च कपाय-लेश्यासु ॥ २९१९ ॥ सम्यक्त्व-ज्ञान-दर्शन-संयतो-पयोगेषु चाहारे । भाषक-परीत-पर्याप्त-सूक्ष्मसंशिषु च भव-घरमयोः ॥ २९२०॥ ॥११४९॥ g asenile
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy