________________
विशेषा. ॥११४८॥
अहवन्नपयाइनिवायणाहि नेवाइयं च ताई च । पञ्चारुहयाईणि पयाणि तं निवयए जेसु ॥ २९१५॥
अथवा, अन्यपदानामादौ निपातनाद् नैपातिकं पदमिदं प्रागुक्तम् । तच्च येष्वन्यपदेष्वादौ निपतति तान्यईत्-सिद्धादीनि पञ्च पदानि । अतः पश्चानामन्यपदानामादौ निपतनाद् नैपातिकमित्यन्वर्थत एवं पञ्चविधमिदं सामथ्योत् प्रागप्युक्तम् । अत्र तु कतिविधो नमस्कार इति द्वारे स एवार्थो व्यक्तीकृत इति ॥ २९१५॥
___ अथवा, पूर्व पदद्वार एव पञ्चविधो नमस्कार उक्तः, इह तु कतिविधो भवेत् । इति द्वारे पञ्चविधानामईदादिपदानामर्थः कथ्यत इत्येतद् दर्शयन्नाह
अहवा नेवाइयपयपयत्थमेत्ताभिहाणओ पुव्वं । इहमरिहदाइपञ्चविधपयपयत्थोवदेसणया ॥ २९१६ ॥ ___ अथवा, नैपातिकं यत् पदं तस्य यत् पदार्थमात्रं पञ्चानामहंदादिपदानामादौ निपतनाद् नैपातिकमित्येव स्वरूपं तस्य यदभिधानं कथनं तस्माद् नैपातिकपदपदार्थमात्राभिधानात् पूर्वमेव पदद्वारे सामर्थ्यात् 'पञ्चविधो नमस्कार उक्तः' इति शेषः । इह तु कतिविधो नमस्कारः ?' इति द्वारे तेषामेव पश्चानामर्हदादिपदानां 'नमोऽहद्भय' 'नमः सिद्धेभ्यः' 'नम आचार्येभ्यः' इत्यादिको यः पदार्थस्तस्यवोपदेशनां कथना कार्या, तस्या एव मागनुक्तत्वादिति ॥ २९१६ ॥
अत्र परस्य प्रेर्यमाशङ्कय परिहरबाहनैणु वत्थुम्मि पयत्थो न जओ तच्चकहणं तहिं जुत्तं । तह वि पयत्थं तत्थेव लाघवत्थं पवोच्छिहिइ ॥२९१७॥
नवग्रे वस्तुद्वारेऽहंदादिपदानामों वक्ष्यते, तत् कथमुच्यते- 'इहाईदादिपदानामर्थोपदेशना' इति । तदेतत् परोक्तं न, यतो यस्मादिह 'नमोऽहद्भवः' इत्यादिके पदार्थे कथिते सति ततस्तत्र वस्तुद्वारेऽहंदादीनां
'देवासुर-मणुएसुं अरिहा पूर्वसुरुत्तमा जम्हा | अरिणो हंता रयं हंता अरिहंता तेण वुच्चति ॥ १ ॥ , अधवान्यपदादिनिपातनाद् नैपातिकं च तानि च । पञ्चाहंदादीनि पदानि तद् निपतति येषु ॥ २९१५ ॥ २ अथवा नैपातिकपदपदार्थमात्राभिधानतः पूर्वम् । इहाईदादिपञ्चविधपदपदार्थोपदेशना ॥ २९१ ।। । ननु वस्तुनि पदार्थो न यतस्तत्वकथनं तत्र युक्तम् । तथापि पदार्थ तत्रैव काधवाथै प्रवक्ष्यते ॥ २९॥ . देवा-सुर-मनुजेष्वहन्तः पुरुषोत्तमा यस्मात् । मरीन् हन्तारो रजो हन्तारोऽईन्तस्तेनोच्यन्ते ॥1॥
११८॥
Jan Education inte
For Personal and
Use Only
20Mw.jainmbrary.org