SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥११४८॥ अहवन्नपयाइनिवायणाहि नेवाइयं च ताई च । पञ्चारुहयाईणि पयाणि तं निवयए जेसु ॥ २९१५॥ अथवा, अन्यपदानामादौ निपातनाद् नैपातिकं पदमिदं प्रागुक्तम् । तच्च येष्वन्यपदेष्वादौ निपतति तान्यईत्-सिद्धादीनि पञ्च पदानि । अतः पश्चानामन्यपदानामादौ निपतनाद् नैपातिकमित्यन्वर्थत एवं पञ्चविधमिदं सामथ्योत् प्रागप्युक्तम् । अत्र तु कतिविधो नमस्कार इति द्वारे स एवार्थो व्यक्तीकृत इति ॥ २९१५॥ ___ अथवा, पूर्व पदद्वार एव पञ्चविधो नमस्कार उक्तः, इह तु कतिविधो भवेत् । इति द्वारे पञ्चविधानामईदादिपदानामर्थः कथ्यत इत्येतद् दर्शयन्नाह अहवा नेवाइयपयपयत्थमेत्ताभिहाणओ पुव्वं । इहमरिहदाइपञ्चविधपयपयत्थोवदेसणया ॥ २९१६ ॥ ___ अथवा, नैपातिकं यत् पदं तस्य यत् पदार्थमात्रं पञ्चानामहंदादिपदानामादौ निपतनाद् नैपातिकमित्येव स्वरूपं तस्य यदभिधानं कथनं तस्माद् नैपातिकपदपदार्थमात्राभिधानात् पूर्वमेव पदद्वारे सामर्थ्यात् 'पञ्चविधो नमस्कार उक्तः' इति शेषः । इह तु कतिविधो नमस्कारः ?' इति द्वारे तेषामेव पश्चानामर्हदादिपदानां 'नमोऽहद्भय' 'नमः सिद्धेभ्यः' 'नम आचार्येभ्यः' इत्यादिको यः पदार्थस्तस्यवोपदेशनां कथना कार्या, तस्या एव मागनुक्तत्वादिति ॥ २९१६ ॥ अत्र परस्य प्रेर्यमाशङ्कय परिहरबाहनैणु वत्थुम्मि पयत्थो न जओ तच्चकहणं तहिं जुत्तं । तह वि पयत्थं तत्थेव लाघवत्थं पवोच्छिहिइ ॥२९१७॥ नवग्रे वस्तुद्वारेऽहंदादिपदानामों वक्ष्यते, तत् कथमुच्यते- 'इहाईदादिपदानामर्थोपदेशना' इति । तदेतत् परोक्तं न, यतो यस्मादिह 'नमोऽहद्भवः' इत्यादिके पदार्थे कथिते सति ततस्तत्र वस्तुद्वारेऽहंदादीनां 'देवासुर-मणुएसुं अरिहा पूर्वसुरुत्तमा जम्हा | अरिणो हंता रयं हंता अरिहंता तेण वुच्चति ॥ १ ॥ , अधवान्यपदादिनिपातनाद् नैपातिकं च तानि च । पञ्चाहंदादीनि पदानि तद् निपतति येषु ॥ २९१५ ॥ २ अथवा नैपातिकपदपदार्थमात्राभिधानतः पूर्वम् । इहाईदादिपञ्चविधपदपदार्थोपदेशना ॥ २९१ ।। । ननु वस्तुनि पदार्थो न यतस्तत्वकथनं तत्र युक्तम् । तथापि पदार्थ तत्रैव काधवाथै प्रवक्ष्यते ॥ २९॥ . देवा-सुर-मनुजेष्वहन्तः पुरुषोत्तमा यस्मात् । मरीन् हन्तारो रजो हन्तारोऽईन्तस्तेनोच्यन्ते ॥1॥ ११८॥ Jan Education inte For Personal and Use Only 20Mw.jainmbrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy