________________
विशेषा.
॥११४७॥
नेच्छन्त्येव । किन्तूपयोगरूपं ज्ञानमेव तमिच्छन्ति । अतस्तेषां मतेन नियमात् तदुपयोगवति कजीव एव नमस्कारो न काय इति । विशेषः॥ इत्यष्टादशगाथार्थः ॥ व्याख्यातं 'कस्मिन्' इति द्वारम् ॥ २९१० ।। २९११ ।।
बृहद्वृत्तिः । अथ कियच्चिरं कालं नमस्कारो भवतीति द्वारम् , तबाह
उवओग पडुच्चंतोमुहुत्त लडीए उ होइ जहन्ना । उक्कोसहिया छावहि सागरा, अरिहाइ पंचविहो ॥२९१२॥
उपयोगं प्रतीत्य जघन्यत उत्कृष्टतच नमस्कारस्यान्तर्मुहूर्ते स्थितिर्भवति । लब्धेस्तु तदावरणक्षयोपशमरूपाया जघन्या अन्तर्मुहूर्तमेव स्थितिः । उत्कृष्टतस्तु साधिकानि पक्षष्टिः सागरोपमाणि स्थितिर्भवति । इयं च 'दो' वारे विजयाइसु' इत्यादिना मतिज्ञानादीनामिव भावनीयेति द्वारम् । अथ कतिविधो नमस्कार इति द्वारमाह- 'अरिहाईत्यादि' अई-सिद्धादिपञ्चपदानामादौ नम इति पदस्य निपातात् पञ्चविधो नमस्कारः ॥ इति नियुक्तिगाथार्थः ॥ २९१२ ।।
अत्र भाष्यम्सो कइविहो त्ति भणिए पंचविहो भणइ नणु पुराभिहियं । इक्कं नमोऽभिहाणं केण विहाणेण पंचविहं ? ॥२९१३॥
स नमस्कारः कतिविधः ? इति भणिते पृष्टे गुरुराह- पंचविध इति । अत्र भणति प्रेरक:- ननु पुरा पूर्व 'नेवाइयं पर्य' इत्यत्राभिहितं प्रतिपादितमेकमेव 'नमः' इत्यभिधानम् । तत् केन विधानेन केन भेदेन पञ्चविधमुच्यते ? इति ॥ २९१३ ॥
अत्रोत्तरमाहऐगं नमोऽभिहाणं तदरुहयाइयसंनिवायाओ। जायइ पंचविगप्पं पंचविहत्थोवओगाओ॥ २९१४ ॥
सत्यम् , एकविधमेव नमोऽभिधानम् , किन्त्वहंदादिपश्चपदानामादौ संनिपातात् पञ्चविधेऽहंदादिकेऽर्थे उपयोगाद् नमस्करणक्रिययोपयुज्यमानत्वात् पञ्चविकल्पं पञ्चभेदं जायत इति ॥२९१४ ॥
अथवा, 'एक नमोऽभिधानम्' इत्यसिद्धं नैपातिकमिति, सान्वर्थाभिधानेनैव प्रागपि तस्यानेकविधत्वसूचनादिति दर्शयन्नाह
॥११४७
१ उपयोगं प्रतीस्यान्तर्मुहूर्स लब्धेस्तु भवति जघन्या । उत्कृष्टतोऽधिकाः षट्पष्टिः सागरा अहंदादिः पञ्चविधः ॥ २९१२ ॥ २ गाथा २७६२ । ३ स कतिविध इति भणिते पञ्चविधो भणति ननु पुराभिहितम् । एक नमोऽभिधानं केन विधानेन पञ्चविधम् ? ॥ २९१३ ॥ ४ गाथा २८४० । ५ एक नमोऽभिधाचं तदईदादिपदसांनपातात् । जापते पञ्चविकरूपं पञ्चविधार्थोपयोगात् ॥ २९१४॥
Jan Education Internat
For Personal and Price Use Only
LIKliww.jainabrary.org