SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ वृहद्वृत्तिः । ततो भस्मखरण्डितवपुषा तेनाभिनिवेशात् स्वपतिकल्पितान् द्रव्यादिपदार्थानाश्रित्य वैशेषिकमतं प्रणीतम् । तच्चान्यान्यैस्तच्छिष्याविशेषादिभिरियन्तं कालं यावत् ख्यातिमानीतमिति ॥ २५०६ ॥ २५०७॥ ननु रोहगुप्त इत्येवास्य नाम, तत् कथं षडुलूक इत्यसकृत् प्रागुक्तोऽसौ ? इत्याह--- ॥१००२॥ नामेण रोहगुत्तो गुत्तेण लप्पए स चोलूओ। दव्वाइछप्पयत्थोवएसणाओ छलूउ त्ति ॥ २५०८॥ नाम्नाऽसौ रोहगुप्तो गोत्रेण पुनरुलूकगोत्रसंभूतत्वादसावुलूक इत्यालप्यते-द्रव्य-गुण-कर्म-सामान्य-विशेष-समगयलक्षणषट्पदार्थप्ररूपणेन पदपदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यते ।। इत्यष्टपश्चाशद्गाथार्थः ॥ २५०८ ॥ ॥ इति रोहगुप्तनामा षष्ठनिहवः समाप्तः ॥ अथ सप्तममभिधित्सुराह पंच सया चुलसीया तइया सिद्धिं गयस्स वीरस्स । तो अबद्धियदिट्ठी दसउरनयरे समुप्पन्ना ॥ २५०९॥ पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य महावीरस्य ततोऽवद्धिकनिवदृष्टिदशपुरनगरे समुत्पन्नेति ॥ २५०९॥ कथं पुनरियमुत्पन्ना ? इत्याह-- देसउरनगरुच्छुघरे अज्जरक्खिय पूसमित्ततिगयं च । गोट्ठामाहिल नवम-ठमेसु पुच्छा य विंझरस ॥२५१०॥ दशपुरनगर इक्षुगृहे आर्यरक्षितः 'दीक्षां जग्राह' इति शेषः । तस्य च घृतपुष्पमित्र-वस्त्रपुष्पमित्र-दुर्वलिकापुष्पमित्रलक्षणं शिष्यत्रयं । बभूव । गोष्ठामाहिलश्च तच्छिष्योऽष्टमे कर्मप्रवादपूर्वे नवमे च प्रत्याख्यानपूर्वे व्याख्यायमाने कर्मवन्धविचारे प्रत्याख्यानविचारे च विप्रतिपनो विधि प्रेरितवानिति ।। २५१० ॥ 1 नाना रोहगुप्तो गोत्रेण कष्यते स चोलूकः । द्रव्यादिषट्पदार्थोपदेशनात् पडुलूक इति ॥ ॥ २५०८ ॥ २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य । ततोऽवद्धिकदृष्टिदशपुरनगरे समुत्पन्ना ॥ २५०९ ॥ ३ दशपुरनगर इक्षुगृहे आर्यरक्षितः पुष्पमित्रत्रिककं च । गोष्ठामाहिलोऽष्टम-नवमयोः पुच्छा च विन्ध्यस्य ॥ २५ ॥ RSS శాంతతం తం రాంరం साह ॥१००२॥ Per Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy