________________
विशेषा ॥१०१९॥
इय पण्णविओ वि न सो जाहे सद्दहइ पूसमित्तेण । अन्नगणत्थेरेहि य काउं तो संघसमवायं ॥२५४६।। आहृय देवयं बेइ जाणमाणो वि पच्चयनिमित्तं । वच्च जिणिदं पुच्छसु गयाऽऽगया सा परिकहेइ ॥२५४७॥ संघो सम्मावाई गुरूपुरोगो त्ति जिणवरो भणइ । इयरो मिच्छावाई सत्तमओ निह्नवोऽयं ति ॥२५४८॥
एईसं सामत्थं कत्तो गंतुं जिणिदमूलम्मि । बेई कडपूयणाए, संघेण तओ कओ बज्झो ॥२५४९॥ ___ चतसृणामप्यासामक्षरार्थः सुगम एव, भावार्थस्तु कथानकशेषादवसेयः; तच्चेदम्- एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्पमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः । ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आयरक्षितमूरिभिरपि तादृशमेव प्ररूपितम् , न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम्- किं यूयमृषयो जानीथ ?, तीर्थकरैस्तादृशमेव प्ररूपितम् , यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्- मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम् , न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः संघसमवायः कृतः। सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो भद्रिका काचिद् | देवता समागता । सा वदति- संदिशत, किं करोमि । ततः संघः प्रस्तुतमर्थ जानन्नपि सर्वजनप्रत्ययनिमित्तं ब्रवीति- महाविदेहे गत्वा । तीर्थकरमापृच्छस्व,- किं दुर्वलिकापुष्पमित्रप्रमुखः संघो यद् भणति तत् सत्यम् , उत यद् गोष्ठामाहिलो वदति । ततस्तया प्रोक्तम्मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कायोत्सर्ग कुरुत, येनाहं गच्छामि । ततस्तथैव कृतं संघेन । गता च सा । पृष्ट्रा च भगवन्तं प्रत्यागता कथयति यदुत-तीर्थकरः समादिशति,-'दुर्बलिकापुष्पमित्रपुरस्सरः संघः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निद्भवः' इति। तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति-नन्वल्पर्द्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् संघेनोद्वाह्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं
१ इति प्रज्ञापितोऽपि न स यावत् श्रद्धत्ते पुष्पमित्रेण । अन्यगणस्थविरैश्च कृत्वा ततः संघसमवायम् ॥ २५४६ ।।
आहूय देवतां ब्रवीति जाननपि प्रत्ययनिमित्तम् । ब्रज जिनेन्द्र पृच्छ गताऽऽगता सा परिकथयति ॥ २५४७ ॥ संघः सम्यग्वादी गुरुपुरोग इति जिनबरो भणति । इतरो मृषावादी सप्तमको निहवोऽयमिति ॥ २५४८॥ ईशं सामय कुतो गन्तुं जिनेन्द्रमूले । ब्रवीति कडपूतनायाः, संघेन ततः कृतो बाह्यः ॥ २५४९ ॥
Jan Education Intem
For Personal and Price Use Only
Twww.jainelibrary.org