SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ C एवं नैगमादिभिरुक्त ऋजुमूत्र-शब्दावाहतुः-- विशेषा० जइ तेहिं विणा णत्थि त्ति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२६२८॥ यदि 'ताभ्यां ज्ञान-दर्शनाभ्यां विना सर्वसंवररूपचारित्रलाभो नास्ति' इत्युच्यते भवता, 'तेण त्ति' तर्खेतावता हन्त ! 'ताई ति' ॥१०४७॥ ते ज्ञान-दर्शने तस्यैव सर्वसंबरचारित्रस्य कारणमिह युक्तमभिधातुम्, न तु सर्वसंवररूपचारित्रसाध्यस्य मोक्षस्य, तदनन्तरमात्रभावित्वात् , ज्ञान-दर्शनद्वयानन्तरमभूतत्वाचेति ॥ २६२८ ॥ पुनरपि पराभिप्रायमाशङ्कय परिहरन्नाह अह कारणोवगारि त्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥ २६२९ ॥ तह साहणभावेण वि देहाइ परंपराइबहुभेयं । निव्वाणकारणं ते नाणाइतियम्मि को नियमो ? ॥२६३०॥ अह पच्चासण्णतरं हेऊ नेयरमिहावगारिं पि । तो सव्वसंवरमयं चारित्तं चेव मोक्खपहो ॥ २६३१॥ । व्याख्या- अथ ब्रूषे- कारणस्य सर्वसंवरचारित्रस्योपकारिणी ज्ञान-दर्शने, इति ते तस्य कारणम् , 'तेण त्ति' तर्हि हन्त ! सर्वमपि भुवनं यतेनि-दर्शन-चारित्राणां कारणं प्रामोति, ज्ञेय-श्रद्धेयप्रवृत्ति निवृत्तिभावेन सर्वस्यापि भुवनस्य तदुपकारित्वादिति । न RO केवलं ज्ञेयादिभावेनोपकारमात्रात् तथा, साधनभावेनापि साधकतमत्वनापि देह-माता-पितृ-वस्त्र-पात्रा-ऽऽहार-भेषजादिक परम्परया बहुभेदं बहुप्रकारं निर्वाणस्य मोक्षस्य कारणं विद्यते । ततस्ते तव ज्ञानादित्रिके को नियमः ?- 'ज्ञान-दर्शन-चारित्राणि मोक्षमार्गः' इत्येवंभूतः को निश्चयः, अन्यस्यापि परम्परया देहादेवहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति । अथ बहुमकारकारणसंभवेऽपि यदेव प्रत्यासन्नतरं कारणं तदेव मोक्षस्य हेतुरिष्यते, न पुनरितरद् देहादिकमपि परम्परयोपकारकमपि तद्धेतुतयाऽभिधीयते, ततो ज्ञानादित्रयमेव मोक्षहेतुरिति नियमः । अत्रोच्यते- यदि हन्त ! प्रत्यासन्नतया यदुपकुरुते तदेव मोक्षकारणम् , न व्यवाहितम् , नानासाases यदि ताभ्यां विना नास्तीति संवरस्तेन ते तस्यैव । युक्तं कारणमिह न तु संवरसाध्यस्य मोक्षस्प ॥ २६२८ ।। २ अथ कारणोपकारिणी इति कारणं तेन कारणं सर्वम् । भुवनं ज्ञानादीनां यते यादिभावेन ॥ २६२९॥ तथा साधनभावनापि देहावि परम्परादिबहुभेदम् । निर्वाणकारगं ते ज्ञानादिनिके को नियमः? ॥२६३०॥ अध प्रत्यासनतर हेतुनेंतरविहोपकार्यपि । ततः सर्वसंवरमय चारित्रमेव मोक्षपथः ॥ २६३१ ।। JORS ॥१०४७॥ Jan Education Intemat For Personal and Price Use Only Emww.jaineibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy