________________
C
एवं नैगमादिभिरुक्त ऋजुमूत्र-शब्दावाहतुः-- विशेषा०
जइ तेहिं विणा णत्थि त्ति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२६२८॥
यदि 'ताभ्यां ज्ञान-दर्शनाभ्यां विना सर्वसंवररूपचारित्रलाभो नास्ति' इत्युच्यते भवता, 'तेण त्ति' तर्खेतावता हन्त ! 'ताई ति' ॥१०४७॥
ते ज्ञान-दर्शने तस्यैव सर्वसंबरचारित्रस्य कारणमिह युक्तमभिधातुम्, न तु सर्वसंवररूपचारित्रसाध्यस्य मोक्षस्य, तदनन्तरमात्रभावित्वात् , ज्ञान-दर्शनद्वयानन्तरमभूतत्वाचेति ॥ २६२८ ॥
पुनरपि पराभिप्रायमाशङ्कय परिहरन्नाह
अह कारणोवगारि त्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥ २६२९ ॥ तह साहणभावेण वि देहाइ परंपराइबहुभेयं । निव्वाणकारणं ते नाणाइतियम्मि को नियमो ? ॥२६३०॥
अह पच्चासण्णतरं हेऊ नेयरमिहावगारिं पि । तो सव्वसंवरमयं चारित्तं चेव मोक्खपहो ॥ २६३१॥ ।
व्याख्या- अथ ब्रूषे- कारणस्य सर्वसंवरचारित्रस्योपकारिणी ज्ञान-दर्शने, इति ते तस्य कारणम् , 'तेण त्ति' तर्हि हन्त ! सर्वमपि भुवनं यतेनि-दर्शन-चारित्राणां कारणं प्रामोति, ज्ञेय-श्रद्धेयप्रवृत्ति निवृत्तिभावेन सर्वस्यापि भुवनस्य तदुपकारित्वादिति । न RO केवलं ज्ञेयादिभावेनोपकारमात्रात् तथा, साधनभावेनापि साधकतमत्वनापि देह-माता-पितृ-वस्त्र-पात्रा-ऽऽहार-भेषजादिक परम्परया
बहुभेदं बहुप्रकारं निर्वाणस्य मोक्षस्य कारणं विद्यते । ततस्ते तव ज्ञानादित्रिके को नियमः ?- 'ज्ञान-दर्शन-चारित्राणि मोक्षमार्गः' इत्येवंभूतः को निश्चयः, अन्यस्यापि परम्परया देहादेवहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति । अथ बहुमकारकारणसंभवेऽपि यदेव प्रत्यासन्नतरं कारणं तदेव मोक्षस्य हेतुरिष्यते, न पुनरितरद् देहादिकमपि परम्परयोपकारकमपि तद्धेतुतयाऽभिधीयते, ततो ज्ञानादित्रयमेव मोक्षहेतुरिति नियमः । अत्रोच्यते- यदि हन्त ! प्रत्यासन्नतया यदुपकुरुते तदेव मोक्षकारणम् , न व्यवाहितम् ,
नानासाases
यदि ताभ्यां विना नास्तीति संवरस्तेन ते तस्यैव । युक्तं कारणमिह न तु संवरसाध्यस्य मोक्षस्प ॥ २६२८ ।। २ अथ कारणोपकारिणी इति कारणं तेन कारणं सर्वम् । भुवनं ज्ञानादीनां यते यादिभावेन ॥ २६२९॥
तथा साधनभावनापि देहावि परम्परादिबहुभेदम् । निर्वाणकारगं ते ज्ञानादिनिके को नियमः? ॥२६३०॥ अध प्रत्यासनतर हेतुनेंतरविहोपकार्यपि । ततः सर्वसंवरमय चारित्रमेव मोक्षपथः ॥ २६३१ ।।
JORS
॥१०४७॥
Jan Education Intemat
For Personal and Price Use Only
Emww.jaineibrary.org