SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ H नोकर्मद्रव्यतोऽयं कपायः । कः ? इत्याह- सनकषायादिकः सर्ज-विभीतक-हरीतक्यादयो वनस्पतिविशेषा नोकर्मद्रव्यकषया विशेषा० इत्यर्थः । क्षेत्रादिकं वस्तु 'समुप्पत्ति त्ति' उत्पत्तिकपायः । किं सर्वम् ? नेत्याह- यतः क्षेत्रादेः कषायाणां प्रभवः। इदमुक्तं भवति- यतः क्षेत्रादादिशब्दाद् द्रव्यादेर्वा सकाशात् कषायोत्पत्तिर्भवति तत् क्षेत्रद्रव्यादिकं वस्तु कषायोत्पत्तिहेतुत्वादुत्पत्तिकषाय उच्यते । भवति ॥११६९॥ च द्रव्यादेः सकाशात् कपायोत्पत्तिः उक्तं च-- किं एत्तो कट्ठयरं जं मूढो खाणुगम्मि अप्फडिओ । खाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥१॥" इति ॥ २९८२ ॥ प्रत्ययकषायमाह होइ कसायाणं बंधकारणं जं स पच्चयकसाओ । सद्दाइउ त्ति केई न समुप्पत्तीए भिन्नो सो ॥२९८३॥ कपायाणां यदन्तरङ्गमविरत्या-ऽऽस्रवादिकं बन्धकारणं सोऽन्तरङ्गकषायकारणरूपः प्रत्ययकषायो भवति । अन्ये तु केचिद् बहिरङ्ग एव शब्द-रूपादिविषयग्रामः प्रत्यय कषाय इति व्याचक्षते । तच्चायुक्तम् , यत उत्पत्तिकपायानासौ भिद्यते, द्रव्यादेरिव तस्मादपि बहिरङ्गात् कषायोत्पत्तेरिति ॥ २९८३ ॥ आदेशकषायमाह आएसओ कसाओ कइयवकयभिउडीभंगुरागारो । केई चित्ताइगओ ठवणाणत्यंतरो सोऽयं ॥ २९८४ ॥ योऽन्तरङ्गकषायमन्तरेणापि 'कुपितोऽयम्' इत्यादिरूपेणादिश्यते स आदेशकषायः। स चेह कैतवकृतभृकुटिभङ्गुराकारो नटादिष्टव्यः । केचित् 'तदूरधरश्चित्रादिगतो जीव आदेशकषायः' इति व्याचक्षते । तच्चायुक्तम् , स्थापनानान्तरत्वात् Ro तस्येति ॥ २९८४ ॥ रस-भावकषायावाह Tara 1 किमितः कष्टतरं यद् मूवः स्थाणुक भास्फालितः । स्थाणवे रुप्यति नात्मनो तुप्रयोगस्य ॥1॥ २ भवति कषायाणां पन्धकारणं यत् स प्रत्ययकषायः । शब्दादिक इति कचित् न समुत्पत्तेभित्रः सः ॥ २९८३ ॥ ३ आदशतः कषायः कैतवकृतभृकुटि भराकारः । केचिञ्चित्रादिगतः स्थापनानान्तरः सोऽयम् ॥ २९८४॥ ॥११६९॥ For Personal and Jan Erinn www.jainelibrary.org Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy