________________
DesToTAK
दृवत्तिः।
विशेषा. ॥११७२॥
'तं नामाइ चउद्धा दव्वं निवित्ति उवगरणं व । आगारो निवित्ति चित्ता बज्झा इमा अंतो ॥२९९४॥ पुप्फ फलंबुयाए-धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥ २९९५ ॥ विसयग्गहणसमत्थं उवगरणं इदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निव्वत्तिभावे वि ॥ २९९६ ॥
व्याख्या- तद् नामेन्द्रियं स्थापनेन्द्रियमित्यादिभेदाच्चतुर्धा । तत्र ज्ञ-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निवृत्तिरुपकरणं चेति विभेदम् । तत्र कर्णशष्कुलिकादिराकारो निर्वृत्तिरुच्यते । सापि बाह्या-ऽऽन्तरभेदात् पुनरपि विभेदा । तत्र बाह्या निवृत्तिश्चित्रा नानाप्रकारा मनुष्याऽ-श्व-शशकादेः कस्यापि कीदृक्स्वरूपेत्यर्थः । अन्तर्निवृत्तिस्त्वियम् ; का ? इत्याह- 'पुष्फमित्यादि' श्रोत्रस्यान्तानवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा द्रष्टव्या, चक्षुषस्तु धान्यममूराकारा, घ्राणस्यातिमुक्तककुसुपचन्द्रकाकारा, रसनस्य क्षुरपाकारा, स्पर्शनं तु नानाकृति द्रष्टव्यमिति । एष श्रोत्रादीनां तनिवृत्तेराकार इति । तस्या एव कदम्बपुष्पाकृतिमांसगोलकरूपायाः श्रोत्राद्यन्तर्नि. त्यद्विषयग्रहणसमर्थ शक्तिरूपमुपकरणं तदुपकरणं द्रव्येन्द्रियम 'उच्यते' इति शेषः; यथा खदस्य च्छेत्री शक्तिः, वह्वेर्वा दाहादिका शक्तिस्तथेदमपि श्रोत्रायन्तनिवृत्तेविषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम् । तीन्तर्नितिरेव तत् , तच्छक्तिरूपत्वात् , न पुनर्भेदान्तरमित्याशङ्कयाह-तदपीन्द्रियान्तर द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः । कुतः ? इत्याह-'जमित्यादि' यस्मादिह कदम्बपुष्पाधाकृतेर्मीसगोलकाकारायाः श्रोत्राद्यन्तनिवृत्तेर्या शब्दादिविषयपरिच्छेत्री शक्तिस्तस्या वात-पित्तादिनोपघात विनाशे सति यथोक्तान्तर्नित्तिसद्भावेऽपि न शब्दादिविषयं गृह्णाति जीवः, इत्यतो ज्ञायते- अस्त्यन्तर्नित्तिशक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद इति ॥२९९४॥२९९५॥२९९६॥
भावेन्द्रियमाह
लैधु-वओगा भाविदियं तु लाई त्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चेव सेसंपि ॥२९९७॥ लब्ध्यु-पयोगी भावन्द्रियम् । तत्र यदावरणानां तेषामिन्द्रियाणामावारककर्मणां क्षयोपशमो भवति जीवस्य स लब्धिः।
1 सद् नामादि चतुर्धा द्रव्यं निवृत्तिरुपकरणं च । आकारो निवृत्तिश्चित्रा बाझेयमन्तः ॥ २९९४ ॥ कदम्बपुष्पाकारो धान्यमसूरातिमुक्तचन्द्रश्च । भवति क्षुरप्रो नानाकृतिश्च श्रोग्रेन्द्रियादीनाम् ॥ २९९५ ॥ विषयग्रहणसमर्थमुपकरणीमन्द्रियान्तरं तदपि । यद् नेह तदुपाते गृहाति निवृत्तिभावेऽपि ॥ २९९६ ॥ २ लब्ध्यु-पयोगी भावेन्द्रियं तु लब्धिरिति यः क्षयोपशमः । भवति तदावरणानां तलाभ एवं शेषमपि ॥ २९९७ ॥
११७२॥
For Personal
use only