SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥११००॥ Jain Education Intern संवट्टियचउरस्सीकयस्स लोगस्स सत्त रज्जूओ । सेढी, तदसंखिज्जइभागो समए सुयं लहइ || २७६७॥ उक्तार्था ।। २७६७ ॥ 'सुयपडिवण्णा संपर परस्स' इत्यादेर्व्याख्यानमाह ससेढी सेढीगुणा परं तदसंखभागसेढीणं । संखाईयाण परसरासिमाणा सुयपवन्ना ॥ २७६८ ॥ इयमपि गतार्था, नवरं श्रेणिः श्रेण्या गुणिता प्रतरो मन्तव्यः ।। २७६८ ।। 'सम्मत्त - देसविरया पछियस्स' इत्याद्युक्तम्, तत्र सम्यक्त्वप्रतिपद्यानकादीनां संख्यातीतत्वस्य तुल्यत्वादल्पबहुत्वं पूर्व न विज्ञातम्, तद् भाष्यकारः प्राह सैइ संखाईयते थोवा देसविरया दुविहं पि । तदसंखगुणा सम्मदिट्ठी तत्तो य सुयसहिया || २७६९ ॥ मीसे पवज्जमाणा सुयरस सेसपडिवन्नएहिंतो । संखाईयगुण च्चिय तदसंखगुणा सुयपवन्ना ॥२७७०॥ व्याख्या - सम्यक्त्व - देशविरतानामुभयेषामपि प्रतिपद्यमानकानां पल्योपमासंख्येयभागवर्तित्वेन संख्यातीतत्वेऽसंख्येयत्वे तुल्येऽपि सति द्वयोरप्यनयो राज्योः स्तोका देशविरताः प्रतिपद्यमानकाः, सम्यग्दृष्टयः प्रतिपद्यमान कास्तेभ्योऽसंख्येयगुणाः, तेभ्यश्च प्रतिपद्यमान सम्यग्दृष्टिभ्यः श्रुतसहिताः सामान्यश्रुतप्रतिपद्यमानका असंख्येयगुणाः । मिथे मिलिते समुदितेऽपीत्यर्थः, सम्यग्दृष्टि- देशविरतराशिद्वयेऽवध व्यवस्थापिते सामान्यश्रुतस्य ये प्रतिपद्यमानकास्ते, शेषेभ्यः सम्यग्दृष्टि- देशविरतेभ्यो मिलितेभ्यः प्रतिपन्नकेभ्यः पूर्वप्रतिपन्नेभ्य इति भावः 'संखाईयगुण थिय ति' संख्यातीतगुणा एवासंख्यातगुणा एवेत्यर्थः । तदनेन श्रेणेरसंख्यात भागवृत्तित्वात् सामान्येन श्रुतप्रतिपद्यमानकानां प्राचुर्ये सूचितम् । एवं नाम ते सामान्यश्रुतप्रतिपद्यमानका बहवो येन शेषेभ्यः समुदितस १ संवर्तितचतुरस्त्रीकृतस्य लोकस्य सप्त रज्ज्वः । श्रेणी, तदसंख्येयभागः समये श्रुतं लभते ।। २७६७ || २ गाथा २७६६ । ३ सा श्रेणिः श्रेणिगुणा प्रतरं तदसंख्यभागश्रेणीनाम् । संख्यातीतानां प्रदेशराशिमाना श्रुतप्रपन्ना ।। २७६८ ।। ४ गाथा २७६४ ५ सति संख्यातीतत्वे स्तोका देशविरता द्वयोरपि । तदसंख्यगुणाः सम्यग्दृष्टयस्ततश्च श्रुतसहिताः ।। २७६९ ।। मिश्र प्रपचमानाः श्रुतस्य शेषप्रतिपन्नकेभ्यः । संख्यातीतगुणा एव तदसंख्यगुणाः श्रुतप्रपन्नाः ॥ २७७० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥११००॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy