________________
JODOC
विशेषा०
॥११०१॥
म्यग्दृष्टि-देशविरतेभ्यः पूर्वप्रतिपन्त्रेभ्योऽप्यसंख्यातगुणाः। 'तदसंखगुणा सुयपवना ति तेभ्योऽपि श्रुतप्रतिपद्यमानकेभ्यस्तस्यैव श्रुतस्य । ये पूर्वप्रतिपन्नास्तेऽसंख्यातगुणा इति ॥ २७७० ॥
बद्वात्तिः अथ पूर्वप्रतिपन्नानां प्रतिपद्यमानकानां च सम्यग्दृष्टयादीनां खस्थानेऽल्प-बहुत्वमाह
सहाणे सहाणे पुव्वपवण्णा पवजमाणेहिं । हुति असंखिज्जगुणा संखिजगुणा चरित्तस्स ॥ २७७१ ॥
सम्यक्त्वयुक्तश्रुत-देशविरतानां स्वस्थाने स्वस्थाने पूर्वप्रतिपन्नाः प्रतिपद्यमानकेभ्योऽसंख्येयगुणाः, चारित्रिणां तु विशेषः, तद्यथा-सर्वस्तोकाः स्वस्थाने चारित्रिणः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु संख्येयगुणा इति ॥ २७७१ ॥
अथ सम्यक्त्वादिपतिपतितानामल्प-बहुत्वमाह
चरणपडिया अणंता तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया तओ सुयाओ अणतगुणा॥२७७२॥
चारित्रं प्राप्य ये प्रतिपतितास्ते सम्यक्त्वादिपतिपद्यमान-पूर्वप्रतिपन्नकेभ्यः सर्वेभ्योऽप्यनन्ता अनन्तगुणाः, देशविरतिप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, सम्यक्त्वप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, तेभ्योऽपि श्रुतात् प्रतिपतिता अनन्तगुणा इति ॥ २७७२ ।।
'सेढीअसंखभागो सुए' इत्यादि यदुक्तम् , तच्च किं सामान्यश्रुतं सम्यकश्रुतं वेह गृह्यते, इत्याशङ्कायामाह
सामण्णं सुयगहणं ति तेण सव्वत्थ बहुतरा तम्मि । इहरा पइ सम्मसुयं सम्मत्तसमा मुणेयव्वा ॥२७७३।। उक्तार्थप्राया, सुगमा चेति ।। २७७३ ॥
इह सम्यक्त्व-श्रुत-देशविरतिचारित्रलक्षणेषु चतुर्वपि सामायिकेषु पूर्वप्रतिपन्न-प्रतिपतितपदयोर्जघन्योत्कृष्टभेदभिन्नत्वात् तद्विशेषप्रतिपादनार्थमाह
पंडिय-पडिवन्नयाणं सट्ठाणे समहिअं जहन्नाओ । सव्वत्थुक्कोसपयं पवज्जइ जहण्णओ चेगो ॥ २७७४ ॥
१ स्वस्थाने स्वस्थाने पूर्वप्रपन्नाः प्रपद्यमानेभ्यः । भवन्त्यसंख्येयगुणाः संख्येयगुणाश्चारित्रस्य ॥ २७७१ ॥ २ चरणपतिता अनन्तास्तदसंख्यगुणाइच देशविरतेः । सम्यक्त्वादसंख्यगुणितास्ततः श्रुतादनन्तगुणाः ।। २७७२ ॥ ३ गाथा २७६४ । ४ सामान्य श्रुतग्रहणमिति तेन सर्वन बहुतरास्तस्मिन् । इतरथा प्रति सम्यक्श्रुतं सम्यक्त्वसमा ज्ञातव्याः ॥ २७७३ ॥
॥११०१॥ ५पतित-प्रतिपक्षकानां स्वस्थाने समधिकं जघन्यात् । सर्वत्रोत्कृष्टपदं प्रपद्यते जघन्यतश्चैकः ॥ २७७१ ॥
कहBalee
Jain Educationa.Internatil
For Personal and Price Use Only
Tautww.jainelibrary.org