SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ JODOC विशेषा० ॥११०१॥ म्यग्दृष्टि-देशविरतेभ्यः पूर्वप्रतिपन्त्रेभ्योऽप्यसंख्यातगुणाः। 'तदसंखगुणा सुयपवना ति तेभ्योऽपि श्रुतप्रतिपद्यमानकेभ्यस्तस्यैव श्रुतस्य । ये पूर्वप्रतिपन्नास्तेऽसंख्यातगुणा इति ॥ २७७० ॥ बद्वात्तिः अथ पूर्वप्रतिपन्नानां प्रतिपद्यमानकानां च सम्यग्दृष्टयादीनां खस्थानेऽल्प-बहुत्वमाह सहाणे सहाणे पुव्वपवण्णा पवजमाणेहिं । हुति असंखिज्जगुणा संखिजगुणा चरित्तस्स ॥ २७७१ ॥ सम्यक्त्वयुक्तश्रुत-देशविरतानां स्वस्थाने स्वस्थाने पूर्वप्रतिपन्नाः प्रतिपद्यमानकेभ्योऽसंख्येयगुणाः, चारित्रिणां तु विशेषः, तद्यथा-सर्वस्तोकाः स्वस्थाने चारित्रिणः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु संख्येयगुणा इति ॥ २७७१ ॥ अथ सम्यक्त्वादिपतिपतितानामल्प-बहुत्वमाह चरणपडिया अणंता तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया तओ सुयाओ अणतगुणा॥२७७२॥ चारित्रं प्राप्य ये प्रतिपतितास्ते सम्यक्त्वादिपतिपद्यमान-पूर्वप्रतिपन्नकेभ्यः सर्वेभ्योऽप्यनन्ता अनन्तगुणाः, देशविरतिप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, सम्यक्त्वप्रतिपतितास्तेभ्योऽसंख्यातगुणाः, तेभ्योऽपि श्रुतात् प्रतिपतिता अनन्तगुणा इति ॥ २७७२ ।। 'सेढीअसंखभागो सुए' इत्यादि यदुक्तम् , तच्च किं सामान्यश्रुतं सम्यकश्रुतं वेह गृह्यते, इत्याशङ्कायामाह सामण्णं सुयगहणं ति तेण सव्वत्थ बहुतरा तम्मि । इहरा पइ सम्मसुयं सम्मत्तसमा मुणेयव्वा ॥२७७३।। उक्तार्थप्राया, सुगमा चेति ।। २७७३ ॥ इह सम्यक्त्व-श्रुत-देशविरतिचारित्रलक्षणेषु चतुर्वपि सामायिकेषु पूर्वप्रतिपन्न-प्रतिपतितपदयोर्जघन्योत्कृष्टभेदभिन्नत्वात् तद्विशेषप्रतिपादनार्थमाह पंडिय-पडिवन्नयाणं सट्ठाणे समहिअं जहन्नाओ । सव्वत्थुक्कोसपयं पवज्जइ जहण्णओ चेगो ॥ २७७४ ॥ १ स्वस्थाने स्वस्थाने पूर्वप्रपन्नाः प्रपद्यमानेभ्यः । भवन्त्यसंख्येयगुणाः संख्येयगुणाश्चारित्रस्य ॥ २७७१ ॥ २ चरणपतिता अनन्तास्तदसंख्यगुणाइच देशविरतेः । सम्यक्त्वादसंख्यगुणितास्ततः श्रुतादनन्तगुणाः ।। २७७२ ॥ ३ गाथा २७६४ । ४ सामान्य श्रुतग्रहणमिति तेन सर्वन बहुतरास्तस्मिन् । इतरथा प्रति सम्यक्श्रुतं सम्यक्त्वसमा ज्ञातव्याः ॥ २७७३ ॥ ॥११०१॥ ५पतित-प्रतिपक्षकानां स्वस्थाने समधिकं जघन्यात् । सर्वत्रोत्कृष्टपदं प्रपद्यते जघन्यतश्चैकः ॥ २७७१ ॥ कहBalee Jain Educationa.Internatil For Personal and Price Use Only Tautww.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy