SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१०५७॥ पद भिन्नं तत् , इस इत्याह- 'उभय ग्रह सर्व घर पर्यायोभयस्य ग्राहकः पर्यायनयस्त्वयेष्यते, तदा हन्त ! एकस्मिन् द्रव्यपक्षे तत् सामायिकमविरुद्धमेव 'द्रव्यत्वेन' इति शेषः, 'द्रव्यं सामायिकम्' इति द्रव्यपक्षे गायनयमतेनाप्यविरोधतः सिद्धमेवेत्यर्थः, अतः किं द्रव्यार्थिकनयेनोपन्यस्तेन ? इति ॥२६५६।२६५७॥ बृहद्वत्तिः । तस्माद् यथाविहितमेव व्याख्यानं श्रेय इति दर्शयन्नाह तम्हा किं सामइयं हवेज्ज दव्वं गुणो त्ति चिंतेयं। दवट्ठियस्स दव्वं गुणो य तं पज्जवनयस्स ॥ २६५८ ॥ इहरा जीवाणन्नं दन्वनयस्सेयरस्स भिन्नं ति । उभयनओभयगाहे घडेज्ज नेक्केवगाहम्मि ॥ २६५९ ॥ व्याख्या- तस्मात् किं द्रव्यं गुणो वा सामायिकम् ? इतीयं चिन्तात्र प्रस्तुता । अस्यां तु चिन्तायामुच्यते- द्रव्यार्थिकनयस्याभिप्रायेण द्रव्यम् , पर्यायार्थिकनयस्य मतेन गुणश्च तत् सामायिकमिति । इतरथाऽन्यथा पुनद्रव्यार्थिकस्य जीवादनन्यत् सामायिकम् , इतरस्य तु पर्यायार्थिकस्य जीवाद् भिन्नं तत् , इत्येवमेकैकस्य नयस्य ग्रहे भ्युपगमे सति 'जैइ पज्जायनउ चिय' इत्यादि पूर्वोतयुक्तिभ्यो न 'घटते' इति शेषः। कथं पुनस्तर्हि घटेत ? इत्याह- 'उभयनओभयगाहे घडेज त्ति' उभयनयस्य द्रव्यार्थिकपर्यायार्थिकलक्षणस्य नयद्वयस्य मिलितस्य द्रव्य-गुणरूपसामायिकलक्षणस्योभयस्य ग्रहे सर्व घटेत । इदमुक्तं भवति- यदि द्रव्यनयो द्रव्यरूपं, पर्यायनयस्तु पर्यायरूपं सामायिकमिच्छति, तदित्थमुभयोरपि नययोः समुदितयोर्यथोक्तोभयग्रहे सर्व सुस्थं भवति, न पुनरेकैकस्य। नयस्योभयग्रहे सतीति ॥ २६५८ ॥ २६५९ ॥ अथ यदुक्तम्- 'सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो' इति, एतदवष्टम्भेन पुनरपि परः पाह नैणु भणियं पज्जायट्ठियस्स जीवस्स एस हि गुणो त्ति । छठ्ठीए तओ दव्वं सोतं च गुणो तओ भिन्नो॥२६६०॥ ननु 'सो चेव पन्जव-' इत्यादौ नियुक्तिगाथोत्तरार्धे भणितं प्रतिपादितं नियुक्तिकृता पर्यायार्थिकनयमतेन जीवस्यैष सापायिकलक्षणो गुण इति । हिर्यस्मादेवमुक्तम् , ततस्तस्माजीवस्यैव गुण इति षष्ठया पष्ठीनिर्देशादवसीयते- 'दव्वं सो त्ति' स जीवो द्रव्यं, १ तस्मात् किं सामायिकं भवेद् गव्यं गुण इति चिन्तयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यवनयस्य ॥ २६५८ ॥ इतरथा जीवानन्यद् द्रव्यनयस्येतरस्य भिन्नमिति । उभयनयोभयग्रहे घटेत नैकैकमहे ।। २६५९ ॥ २ गाथा २६५४ । fou१०५७॥ ३ गाथा २६४३ । ७ ननु भणितं पर्यायार्थिकस्य जीवस्यैष हि गुण इति । षष्ट्या ततो द्रव्यं स तच गुणो ततो भिन्नः ॥ २६६.॥ EDU११२ Jan Education inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy