________________
विशेषा.
वृहद्वात्तिः।
॥१०५८॥
तच सामायिकम् , 'गुणो तओ भिन्नो त्ति' स च सामायिकगुणस्ततो जीवद्रव्याद् भिन्नः, षष्ठीनिर्देशान्यथानुपपत्तेः । तस्मात् पर्यायनयमतेन भिन्नद्रव्य-पर्यायोभयसद्भावाद् मदीयमेव व्याख्यानं श्रेय इति परस्याकूतमिति ॥२६६०॥
अत्रोत्तरमाहउप्पाय-भंगुराणं पइक्खणं जो गुणाण संताणो । दव्योवयारमेत्तं जइ कीरइ तम्मि तन्नाम ॥ २६६१ ॥
तब्भेयकप्पणाओ तं तस्स गुणो त्ति होउ सामइयं । पत्तस्स नलिया जह तस्संताणोदियत्थमिया ॥२६६२॥
व्याख्या-- अत्र परं पृच्छामः- ननु पर्यायार्थिकनयमतेन द्रव्यं पारमार्थिकं त्वयेष्यते, कल्पनाशिल्पिनिर्मितं वा । यद्याद्यः पक्षः, स न युक्तः, 'जह पजायनउ चिय' इत्यादिना प्रतिविहितत्वात् । अथ द्वितीयपक्षः, तत्रोच्यते- गुणानां यः संतानो गुणानां या सभागसंततावनवरतप्रवृत्तिः । किंविशिष्टानाम् । प्रतिक्षणमुत्पादभङ्गुराणाम् । तस्मिन् यदि समानबुद्धयभिधानहेतुत्वेन निवन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना भवता, तदा 'तन्नाम त्ति' 'नाम' इत्यभ्युपगमे, मन्यामहे तदित्यर्थः। न हि कल्पितसद्भावापादनेऽस्माकं किश्चित् क्ष्यत इति । ततश्च 'तम्भेयकप्पणाउ ति' तेन कल्पितद्रव्येण सह भेदस्त दस्तस्य कल्पनं तद्भेदकल्पनं तस्मात् सकाशात् तत् सामायिकं तस्य कल्पितजीवद्रव्यस्य गुणो भवतु, को निवारयिता ? | कस्य यथा को गुणः ? इत्याह- 'पत्तस्सेत्यादि' यथा गुणसमुदयव्यतिरिक्तस्य कल्पितस्य पत्रद्रव्यस्य नीलतादिर्गुणः । कथंभूता नीलता? इत्याह- 'तस्संताणेत्यादि' तस्मिन्नेव पत्रसंतान उदिता समुत्पन्ना, अस्तमिता च विनष्टेति । इदमुक्तं भवति- यथा कल्पितस्य पत्रादेव्यस्य नीलतादयो गुणा भिन्ना व्यपदिश्यन्ते तथा यद्यत्रापि परिकल्पितस्य जीवद्रव्यस्य सामायिक गुण उच्यते तदा सिद्धसाध्यतैवेति । न च वक्तव्यम्- वास्तव एव संबन्धिवस्तुद्वये षष्ठी दृश्यते, यथा 'देवदत्तस्य गावः' इत्यादि, एवमत्रापि वास्तवयोरेव द्रव्य-गुणयोः संबन्धे षष्ठी युज्यते न तु द्रव्यस्य कल्पनायामिति; 'राहोः शिरः' 'शिलापुत्रकस्य शरीरम्' इत्यादिभिर्व्यभिचारादिति ।। २६६१ ॥ २६६२ ॥ ___ आह- ननु गुण-संतानयोरभेद एव तद्भेदनिबन्धनधर्मभेदाभावाद् घटते, तत्स्वरूपवत् , तत् कथं कल्पितस्यापि गुणव्यति। रेकिणो द्रव्यस्य सद्भावः । तदयुक्तम् , 'धर्मभेदाभावात्' इत्येतस्य हेतोरसिद्धत्वात् । कथम् ? इत्याह१ उत्पाद-मीराणां प्रतिक्षणं यो गुणानां संतान: । द्रव्योपचारमान यदि क्रियते तमिस्तनाम ॥ २६६१ ॥
॥१०५८॥ तभेदकल्पनात् तत् तस्य गुण इति भवतु सामायिकम् । पत्रस्य नीलता यथा तत्सन्तानोदितास्तमिता ॥ २६६२ ॥
PRE
Jan Education Internage
For Personal and Price Use Only