SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥११९८॥ अत एवाह ऐवं च गम्मइ धुवं तरतमजोगोवओगया तस्स । जुगबोवओगभावे सागरविसेसणमजुत्तं ॥ ३.९० ॥ एवं च साकारोपयोगविशेषणाद् लभ्यते; किम् ?, अत आह- ध्रुवं निश्चितं तरतमयोगोपयोगता सिद्धस्य- अन्यस्मिन् । काले तस्य साकारोपयोगः, अन्यत्र चानाकारोपयोग इति । अन्यथा बाधामाह- युगपदुपयोगभावे साकारविशेषणं प्रज्ञापनोक्तमयुक्तमेव स्यादिति ॥३०९०॥ अत्र परमतमाशङ्कय परिहरनाहअहव मई सव्वं चिय सागारं से तओ अदोसो त्ति। नाणं ति दसणं ति च न विसेसो तं च नो जम्हा॥३.९१॥ सागारमनागारं लक्खणमेयं ति भणियमिह चेव । तह नाण-दसणाई समए वीसं पसिद्धाइं ॥ ३०९२ ॥ . अथ मतिः परस्य- सर्वमेव 'से' तस्य सिद्धस्य ज्ञानं दर्शनं वा साकारम् । ततः साकारोपयोगविशेषणेऽदोष एव, स्वरूपविशेषणत्वात् तस्य । यदपि केवलज्ञानं केवलदर्शनं च तस्योच्यते, तत्रापि तयोर्न विशेष इत्यभिप्रायवता प्रोक्तं स्तुतिकारेण "एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं सर्वेषां तमसां निहन्तृ जगतामालोकनं शाश्वतम् । नित्यं पश्यति बुध्यते च युगपद् नानाविधानि प्रभो ! स्थित्यु-त्पत्ति-विनाशवन्ति विमलद्रव्याण ते केवलम् ॥१॥" तश्च न युक्तम् , यस्मात् साकारमनाकारं च लक्षणं सिद्धानामितीहैव पुरतो भणितं वर्तते, यद् वक्ष्यति 'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥१॥ इति । तदनयोः साकारा-ऽनाकारलक्षणयोर्भेदेनोक्तत्वात् कथमुच्यते- 'सर्वमेव तस्य साकारम् ?' इति भावः। तथा, समये सिद्धान्ते विष्वक पार्थक्येन ज्ञान-दर्शने सिद्धानां नेषु स्थानेषु प्रसिद्ध, अतः कथं तयोरविशेष उच्यते । इति हृदयम् ॥३०९१|३०९२॥ , एवं च गम्यते धुवं तरतमयोगोपयोगता तस्य । युगपदुपयोगभावे साकारविशेणमयुक्तम् ॥ ३०९० ॥ २ अथवा मतिः सर्वमेव साकारं तस्य ततोऽदोष इति । ज्ञानमिति दर्शनमिति च नो विशेषस्तच नो यस्मात् ॥ ३०९॥ साकारमनाकारं लक्षणमेतदिति भणितमिहैव । तथा ज्ञान-दर्शने समये विष्वक् प्रसिद्ध ॥ ३०९२ ॥ ३ भशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारमनाकारं लक्षणमेतत् तु सिद्धानाम् ॥1॥ ॥११९८॥ Jan Education International For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy