________________
विशेषा० ॥१०२९॥
Jain Education Intern
परिहारत्थं पत्तं गिलाण - बालादुवग्गहत्थं च । दाणमयधम्मसाहणं समया चेवं परुप्परओ || २५७९ ।।
व्याख्या - कं नाम संयमोपकारं करोति वस्त्रादिकम् ' इति यदि तब मतिः, तर्हि कथ्यते शृणु सौत्रिकोणिक कल्पैस्तावत् शीतातनां त्राणं साधूनामार्तध्यानापहरणं क्रियते । तथा ज्वलन-तृणादीन्धनगतानां सच्चानां त्राणं रक्षणं 'क्रियते' इतीहापि दृश्यम् । इदमुक्तं भवति- यदि कल्पा न भवेयुः, तदा शीतार्ताः साधवोऽग्नि- तृणादीन्धनज्वलनं कुर्युः । तत्करणे चावश्यंभावी तद्गतसत्त्वोपघातः । कल्पैस्तु प्रानृतैरेष न भवत्येव, अग्नि- तृणादिज्वलनमन्तरेणापि शीतार्तिनिवृत्तेरिति । तथा "कालचकं उक्कोसए जहन्ने तियं तु बोधव्वं " इत्यादिवचनात् समस्तरात्रिजागरणं कुर्वद्भिः साधुभिश्वत्वारः काला ग्रहीतव्याः । तच्च हिमकणवर्षिणि शीते पतति चतुष्कालं गृहत तेषामृषीणां । कल्पाः प्रावृताः सन्तो निर्विघ्नं स्वाध्यायध्यानसाधनं कुर्वन्ति, शीतार्त्यपहरणादिति । तथा 'महि त्ति' महारात्रात्क्षिप्त सचि पृथिवी तस्याः पतन्त्या रक्षानिमित्तं प्रावृताः कल्पाः संजायन्ते, महिका धूमिका; 'वास त्ति' वर्षा वृष्टिः 'उस त्ति' अवश्यायः प्रतीतः, रजोऽपि सचित्तमपदाताम्रनभसः पततीति प्रतीतमेव, आदिशब्दात् प्रदीप तेजःप्रभृतीनां परिग्रहः । एतेषां च महिकादिगतानां सवानां रक्षानिमित्तं कल्पाः संजायन्त इति । तथा, मृतस्य संवरणं संवर आच्छादनम्, उज्झनं वहिर्नयनं तदर्थं वा श्वेतोज्ज्वलमच्छादनपfearfaraभमतम् । ग्लानप्राणोपकारि च तदभिमतं परमगुरूणाम् । एवं मुखवस्त्रिका - रजोहरणादि चोपकरणं समयानुसारतः संयमोपकारित्वेन योज्यं भणनीयम्; तथा चोक्तं कल्पभाष्यादिषु
"कैप्पा आयप्पमाणा अड्डाइज्झाइवित्थडाहत्था | दो चेव सोत्तिया उन्निओ य तइओ मुणेयव्वो ॥ १ ॥ तणगहणाणलसेवानिवारणाधम्ममुक्कज्झाणट्टा । दिट्ठ कप्पाहणं गिलाण मरणट्टया चेव ॥ २ ॥ संपायमरयरेणुपमज्जणवा वयंति मुहपत्तिं । नासं च मुहं च बंधइ तीए वसहिं पमज्जेतो ॥ ३ ॥ आयाणे निक्खेवे ठाण निसीए सुयपट्टसंकोए । पुव्वं पमज्जणट्ठा लिंगट्ठा चैव रयहरणं ॥ ४ ॥
१] परिहारार्थं पात्रं ग्लान बालाद्युपग्रहार्थं च दानमयधर्मसाधनं समता चैवं परस्परतः ॥ २५७९ ॥ २ कालचतुष्कमुत्कृष्टे जघन्ये त्रिकं तु बोद्धव्यम् । ३ कल्पा आत्मप्रमाणा अष्टादिष्यादिविस्तृतार्थाः । द्वावेव सौत्रिकावर्णिकच तृतीयो ज्ञातव्यः ॥ १ ॥ तृणग्रहणानलसेवानिवारणाधर्ममुक्तध्यानार्थम् । दिष्टं करूपग्रहणं ग्लान मरणार्थतया चैव ॥ २ ॥ संपातमरकरेणुप्रमार्जनार्थतया वदन्ति मुखवस्त्रम् । नासां च मुखं च बध्नाति तया वसतिं प्रमार्जयन् ॥ ३ ॥ आदाने निक्षेपे स्थाने निशायां श्रुतपट्टसंकोचे । पूर्व प्रमार्जनार्थं लिङ्गार्थं चैव रजोहरणम् ॥ ४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०२९॥
www.jainelibrary.org