SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ।।११५६॥ Jain Educator Internal pass रूपमपि मन्यन्त इति । एवं च स्थिते व्यञ्जननयस्य त्रिविधस्यापि शब्दनयस्य भङ्गकप्ररूपणामात्रेण प्रकृत्य-कार- नोकार तदुभययोगाच्चतूरूपोऽपि नमस्कारो भूत्वा परिशिष्टः सर्वोऽपि नमस्कारोऽनमस्कारश्चेति द्विरूप एवावशिष्यते प्रथम द्वितीयभङ्गवाच्य एवावतिष्ठते । तृतीय- चतुर्थभङ्ग तु तन्मतेन शून्यावेव तद्वाच्यस्य देशस्य प्रदेशस्य चाऽसत्वादिति । शेषाणां तु नैगमादिनयानां सर्वे चत्वारोऽपि भङ्गरूपा भेदाः सद्भूतार्था एव, तन्मतेन देशस्य प्रदेशस्य च सवादिति । तदेवमुक्ता चतुर्विधापि प्ररूपणा, तद्भणने च गतं सप्रसङ्गं प्ररूपणाद्वारम् || २९३९ ॥ अथ यदुक्तम्- 'वैत्थं तरहंताई पंच भवे तेसिमो हेऊ' इति, तदेतत् प्ररूपणायामसमर्थितायामन्तराले प्रागुपन्यस्तत्वात् सांन्यासिकं कृतमासीत् । तत्रेदानीं प्ररूपणायाः समर्थितत्वाद् यथावसरायातं वस्तुद्वारं विस्तरेण व्याचिख्यासुराह वेत्युं अरहा पुज्जा जोग्गा के जे नमोऽभिहाणस्स । संति गुणरासओ ते पंचारुहयाइजाइया ॥ २९४० ॥ वस्तु दलिकम्, अर्हाः पूज्या योग्या नमोऽभिधानस्य के ? इति पृष्ठे गुरुराह- ये नमोऽभिधानस्य योग्यास्ते पञ्च सन्तीति संवन्धः । किंविशिष्टास्ते ! गुणराशयो गुणसमूहाः । पुनः किमकाराः ? इत्याह- अईदादिजातीया अर्हदादिप्रकाराः - अर्हत्-सिद्धाऽऽचार्योपाध्याय-साधव इत्यर्थः । तदेवमत्र वस्त्वईदादयो गुणराशयः सन्ति इति गुण-गुणिनोरभेद उक्तः ॥ २९४० ॥ अथ तयोर्भेदोपचारादिदमाह - ओवयारओ वा वसन्ति नाणादओ गुणा जत्थ । तं वत्थुमसाहारणगुणालओ पञ्चजाईयं ॥ २९४१ ॥ सुबोधा, नवरं 'घटे रूपादयः' इत्यादिष्विव गुण-गुणिनोर्भेदोपचारादिहैवमुच्यते - वसन्ति ज्ञानादयो गुणा यत्र तत् पञ्चमकारं वस्त्वस्तीति ।। २९४१ ॥ अथ तानेव विशेषेणाह - * अरिहंता य सिद्धा-यरिओ वज्झाय- साहवो नेया । जे गुणमथभावाओ गुणा व्व पुज्जा गुणत्थीणं ॥ २९४२॥ १ गाथा २९२४ । २ वरस्वर्हन्तः पूज्या योग्याः के ये नमोऽभिधानस्य । सन्ति गुणराशयस्ते पञ्चाहंदादिजातीयाः ॥ २९४० ॥ ३ भेदोपचारतो वा वसन्ति ज्ञानादयो गुणा यत्र । तद् वस्त्वसाधारणगुणालयः पञ्चजातीयम् ॥ २९४१ ॥ ४ तेऽन्त सिखा-चाय-पाध्याय साधवो ज्ञेयाः । ये गुणमयभावाद् गुणा इव पूज्या गुणार्थिनाम् ॥ २९४२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ६ ॥११५६ ॥ www.janbrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy