SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वात्तिः। ॥११४५॥ जीवम्मि अजीवम्मि व सम्मि परम्मि व विसेसणेऽभिन्नो । न य भेयमिच्छइ सया नमोसामन्नमेत्तस्स ॥२९०४॥ आधारस्य जीवादिविशेषणे कर्तव्ये सामान्यवादित्वाद् यस्मादभिन्नोऽभेदतत्परोऽसौ, तस्मादविशिष्टे आधारे नमस्कारं मन्यत इति । न चाधारादिभेदेन नमस्कारसामान्यमात्रस्यापि सदा भेदमिच्छत्यसौ, किन्त्वभेदमेवेच्छति, सामान्यवादित्वादेवेति ।। २९०४॥ ___ अथवा, अन्योऽन्यत्र वर्तत इति व्यधिकरणं संग्रहो मूलत एव नेच्छति, इच्छति वा कोऽप्यशुद्धतरो नमस्कारं जीव एव, नाजीवे, इत्येतद् दर्शयन्नाह जीवो नमो त्ति तुल्लाहिगरणयं बेइ न उ स जीवम्मि । इच्छइ वाऽसुद्धयरो तं जीवे चेव नन्नम्मि ॥२९०५॥ गतार्था । २९०५॥ अथ ऋजुमूत्रनयमतेनाधारचिन्तामाह उज्जुसुयमयं नाणं सहो किरिया च जं नमोकारो । होज न हि सव्वहा सो मओ तदत्थंतरब्भुओ॥२९०६॥ पागुक्तार्था, नवरं न खलु सर्वथासौ नमस्कारस्तस्मात् कर्तुरन्तरभूतो मतः, किन्तु कर्तर्येवाधारे नमस्कार इति भावः ॥२९०६॥ एतदेव समर्थयति संगुणिम्मि नमोकारो तग्गुणओ नीलया व पत्तम्मि । इहरा गुणसंकरओ सव्वेगत्तादओ दोसा ॥२९०७॥ खस्यात्मनो गुणी स्वगुणी तस्मिन् स्वगुणिनि कर्तरि नमस्कारः, नान्यत्रेति प्रतिज्ञा । तद्गुणत्वादिति हेतुः । पत्रे नीलतावदिति | दृष्टान्तः । विपर्यये बाधकमाह- इतरथा- अन्यगुणस्यान्यत्र गमने, गुणानां परस्परं सांकर्यात् , गुणिनां सर्वेषामपि सांक-कत्वादयो | दोषा भवेयुरिति ।। २९०७ ॥ BOHOLOR जीवेऽजीवे वा स्वस्मिन् परस्मिन् वा विशेषणेऽभिन्नः। न च भेदमिच्छति सदा नमःसामान्यमात्रस्य ॥ २९०४ ॥ २ जीबो नम इति तुल्याधिकरणता प्रवीति न तु स जीवे । इच्छति वाऽशुद्धतरस्तं जीव एवं नान्यस्मिन् ॥ २९०५ मसूत्रमतं ज्ञानं शब्दः क्रिया च यद् नमस्कारः । भवेद् न हि सर्वथा स मतस्तदर्थान्तरभूतः ॥ २९०॥ खगुणिनि नमस्कारस्तद्गुणतो नलितेव पत्रे । इतरथा गुणसंकरतः सवैकत्वादयो दोषाः ॥ २९ ॥ ॥११४५॥ RESTRIESTABLE For Posol s en
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy