SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥११३७॥ जीवस्स सो जिणस्स व अजीवस्स उजिणिंदपडिमाए। जीवाण जईणं पिव अजीवाणं तु पडिमाणं ॥२८७४॥ जीवरसाजीवरस य जइणो बिंबस्स चेगओ समयं । जीवरसाजीवाण य जइणो पडिमाण चेगत्थं ॥२८७५६ बृहदत्तिः। जीवाणमजीवस्स य जईणं बिम्बस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्थं ॥२८७६।। तिम्रोऽपि गतार्थाः ।। २८७४ ॥ २८७५ ।। २८७६ ।। अत्र परमतमाशङ्क्य परिहरन्नाह जीवो त्ति नमोक्कारो नणु सव्वमयं कहं पुणो भेओ। इह जीवस्सेव सओ भण्णइ सामित्तचिंतेय॥२८७७॥ ननु 'किं जीवो तप्परिणओ' इत्यत्र पूर्व जीवो नमस्कार इति सर्वनयसंमतं समानाधिकरणमुक्तम् , इह तु 'जीवस्स सो जिणस्स व' इत्यादि षष्ठीनिर्देशात् कथं भेदोऽभिधीयते । अत्रोच्यते- 'इहेत्यादि' इहास्यामष्टभझ्या जीवस्यैव सतो नमस्कारस्य तथैव समानाधिकरणभाजः सतो नमस्कारस्येत्यर्थः, किम् ? अत आइ- स्वामित्वचिन्तयं भण्यते- 'स जीवरूपो नपस्कारः किं नमकार्यस्य संबन्धी, नपस्कर्तुर्वा ?' इत्येतदिह चिन्त्यत इति भावः । एतच्च नैगम-व्यवहारनयमतेन चिन्तितम् ।। २८७७ ॥ अथ संग्रहनयमतेन चिन्तयन्नाहसामण्णमेत्तगाही स-परजिए-यरविसेसनिरवेक्खो । संगहनओऽभिमण्णइ तमिहेगस्साविसिट्ठस्स ॥२८७८॥ जीवस्साजीवस्सव सस्स परस्स व विसेसणेऽभिण्णो। न य भेयमिच्छइ सया स नमोसामण्णमेत्तस्स॥२८७९॥ , जीवस्य स जिनस्येवाऽजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यत्तिनामिवाजीवानां तु प्रतिमानाम् ॥ २८७४ ।। जीवस्थाजीवस्य च यतिनो विरस्य चैकतः समकम् । जीवस्याजीवानां च यतिनः प्रतिमानां चैकार्थम् ॥ २८७५ ॥ जीवानामजीवस्य च यतीनां बिम्बस्य चकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैकार्थम् ॥ २८७६॥ २ जीव इति नमस्कारो ननु सर्वमतं कथं पुनर्भेदः । इह जीवस्यैव सतो भण्यते स्वामित्वचिन्तयम् ॥ २८७७ ॥ ३ गाथा २८६२ । सामान्यमात्रमाही स्व-परजीवे-तरविशेषनिरपेक्षः। संग्रहनयोऽभिमन्यते तमिहैकस्याविशिष्टस्य ॥ २८७८ ॥ ॥११३७॥ जीवस्थाजीवस्य वा स्वस्थ परस्य वा विशेषणेऽभिन्नः । न च भेदमिच्छति सदा स नमःसामान्यमानस्य ॥ २८७९ ॥ Einen
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy