SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Soon विशेषा ॥११०९॥ पावमवज्जं सामाइयं अपावं ति तो तदणवजं । पावमणं ति व जम्हा वजिजइ तेण तदसेसं ॥२७९७|| पावपरिचायत्थं परितो नाणं मया परिण त्ति । पइवत्थुमिहक्खाणं पच्चक्खाणं निवित्ति त्ति ॥२७९८॥ सप्तापि व्याख्यातार्थाः, नवरं द्वितीयगाथायां 'सो जस्सेत्यादि' स यथोक्तसमयो यस्य यस्मिन् वा सामायिक तत् सामायिकम् । आह- ननु यथोक्तसमयादन्यसामायिकं न किमप्यस्ति, तत् कथमिह षष्ठी-सप्तमीभ्यां भेदनिर्देशः क्रियते ? इत्याह- भिओवयारेण त्ति' यथा 'राहोः शिरः' 'तरौ शाखा' इत्यादिष्वभेदेऽपि भेदोपचारस्तथेहापीति भावः । चतुर्थगाथायां 'अप्पक्खरं समासो त्ति' महार्थत्वेऽप्यल्पाक्षरत्वात् सामायिकं समास उच्यते । 'अहवाऽऽसोऽसण त्ति' 'अथवा, 'असु क्षेपणे' इत्यस्य धातोयुत्पाद्यते आकारश्चेह पश्लिष्टो द्रष्टव्यः, ततश्चासनमासो जीवात् कर्मणः क्षेप इत्यर्थः। णकारस्यानुस्वारश्चेह लुप्तो दृश्यः । समशब्दार्थमाह- 'महासणं सव्व त्ति' अव्ययानामनेकार्थत्वाद् महत् कर्मणोऽसनं समसनं समासः। 'वा' इत्यथवा, सत् शोभनमसनं समासः, कर्मक्षेपणस्य। शोभनत्वादिति । अथवा, सम्यगर्थे समर्थे वा सम्शब्दः। ततः किम् ? इत्याह- 'सम्मं समस्स वासो त्ति' सम्यक् समस्य वा रागद्वेषरहितस्याऽऽसः कमक्षेप इति कृत्वा सामायिकं समासो भवति । षष्ठगाथायां 'पावमणं ति वेत्यादि' 'वा' इत्यथवा, अणशब्दस्य कुत्सितार्थत्वादणन्ति कुत्सितानि करणानि शब्दयन्ति, अणन्त्यनेनेति व्युत्पत्तेर्वा अणं पापमुच्यते, तदशेष सर्वमपि वय॑ते परिहियते यस्मात् तेन सामायिकेन, अणं वर्जयतीति वा, ततः सामायिकमणवमिति 'उच्यते' इति शेषः । सप्तमगाथायां 'परितो नाणं ति' पापपरित्यागार्थ परितः समन्तात् सर्वेष्वपि हेयो-पादेयवस्तुषु ज्ञानं परिज्ञा मताऽभिप्रेता सामायिकमिति ॥२७९२॥२७९३ - २७९८ ।। _ अथ 'सामाइयं समइयं सम्मावाओं' इत्यादिगाथोक्तानामष्टानामप्यर्थानां यथासंख्यमष्टावेव महात्मानो दृष्टान्तभूताननुष्ठातृन् प्रतिपादयन्नाह दमदते मेयज्जे कालगपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयल समाइए अट्ठ उदाहरणा ॥२७९९॥ सामायिकार्थस्यानुष्ठाने दमदन्तो महर्षिदृष्टान्तः, सामायिकार्थानुष्ठाने तु मेतार्यः, सम्यग्वादे पुनः कालकाचार्यपृच्छा मिदर्शनम् , , पापमवयं सामायिकमपापमिति ततस्तदनवद्यम् । पापमणमिति यस्माद् वय॑ते तेन तदशेषम् ॥ २७९७ ॥ पापपरित्यागाथै परितो ज्ञानं मता परिक्षेति । प्रतिबस्त्विहाऽऽख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ २७९८ ॥ २ गाथा २७८७ । R११०९॥ ३ दमदन्तो मेतार्यः कालकच्छा चिलातिरानेयः । धर्मरुचिरिला ततलिः सामायिकेऽष्टोदाहरणानि ॥ २७९९ ।। Jan Education Intemat For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy