________________
Soon
विशेषा ॥११०९॥
पावमवज्जं सामाइयं अपावं ति तो तदणवजं । पावमणं ति व जम्हा वजिजइ तेण तदसेसं ॥२७९७|| पावपरिचायत्थं परितो नाणं मया परिण त्ति । पइवत्थुमिहक्खाणं पच्चक्खाणं निवित्ति त्ति ॥२७९८॥
सप्तापि व्याख्यातार्थाः, नवरं द्वितीयगाथायां 'सो जस्सेत्यादि' स यथोक्तसमयो यस्य यस्मिन् वा सामायिक तत् सामायिकम् । आह- ननु यथोक्तसमयादन्यसामायिकं न किमप्यस्ति, तत् कथमिह षष्ठी-सप्तमीभ्यां भेदनिर्देशः क्रियते ? इत्याह- भिओवयारेण त्ति' यथा 'राहोः शिरः' 'तरौ शाखा' इत्यादिष्वभेदेऽपि भेदोपचारस्तथेहापीति भावः । चतुर्थगाथायां 'अप्पक्खरं समासो त्ति' महार्थत्वेऽप्यल्पाक्षरत्वात् सामायिकं समास उच्यते । 'अहवाऽऽसोऽसण त्ति' 'अथवा, 'असु क्षेपणे' इत्यस्य धातोयुत्पाद्यते आकारश्चेह पश्लिष्टो द्रष्टव्यः, ततश्चासनमासो जीवात् कर्मणः क्षेप इत्यर्थः। णकारस्यानुस्वारश्चेह लुप्तो दृश्यः । समशब्दार्थमाह- 'महासणं सव्व त्ति' अव्ययानामनेकार्थत्वाद् महत् कर्मणोऽसनं समसनं समासः। 'वा' इत्यथवा, सत् शोभनमसनं समासः, कर्मक्षेपणस्य। शोभनत्वादिति । अथवा, सम्यगर्थे समर्थे वा सम्शब्दः। ततः किम् ? इत्याह- 'सम्मं समस्स वासो त्ति' सम्यक् समस्य वा रागद्वेषरहितस्याऽऽसः कमक्षेप इति कृत्वा सामायिकं समासो भवति । षष्ठगाथायां 'पावमणं ति वेत्यादि' 'वा' इत्यथवा, अणशब्दस्य कुत्सितार्थत्वादणन्ति कुत्सितानि करणानि शब्दयन्ति, अणन्त्यनेनेति व्युत्पत्तेर्वा अणं पापमुच्यते, तदशेष सर्वमपि वय॑ते परिहियते यस्मात् तेन सामायिकेन, अणं वर्जयतीति वा, ततः सामायिकमणवमिति 'उच्यते' इति शेषः । सप्तमगाथायां 'परितो नाणं ति' पापपरित्यागार्थ परितः समन्तात् सर्वेष्वपि हेयो-पादेयवस्तुषु ज्ञानं परिज्ञा मताऽभिप्रेता सामायिकमिति ॥२७९२॥२७९३ - २७९८ ।। _ अथ 'सामाइयं समइयं सम्मावाओं' इत्यादिगाथोक्तानामष्टानामप्यर्थानां यथासंख्यमष्टावेव महात्मानो दृष्टान्तभूताननुष्ठातृन् प्रतिपादयन्नाह
दमदते मेयज्जे कालगपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयल समाइए अट्ठ उदाहरणा ॥२७९९॥ सामायिकार्थस्यानुष्ठाने दमदन्तो महर्षिदृष्टान्तः, सामायिकार्थानुष्ठाने तु मेतार्यः, सम्यग्वादे पुनः कालकाचार्यपृच्छा मिदर्शनम् ,
, पापमवयं सामायिकमपापमिति ततस्तदनवद्यम् । पापमणमिति यस्माद् वय॑ते तेन तदशेषम् ॥ २७९७ ॥
पापपरित्यागाथै परितो ज्ञानं मता परिक्षेति । प्रतिबस्त्विहाऽऽख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ २७९८ ॥ २ गाथा २७८७ । R११०९॥ ३ दमदन्तो मेतार्यः कालकच्छा चिलातिरानेयः । धर्मरुचिरिला ततलिः सामायिकेऽष्टोदाहरणानि ॥ २७९९ ।।
Jan Education Intemat
For Personal and Price Use Only