SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ समासे तु चिलातीसुतः, संक्षेपे आत्रेयः, अयं चोपलक्षणं कपिलादीनाम् , अनवद्ये धर्मरुचिः, परिज्ञायामिलापुत्रः, प्रत्याख्याने तु विशेषा० तेतलिसुतो निदर्शनम् ॥ इति नियुक्तिगाथासंक्षेपार्थः । विस्तरार्थस्तु दमदन्तादिमहर्षिकथानकमूचिकाभ्यो "निक्खंतो हत्थिसीसाओ बृहद्वत्तिः । KO इत्यादिकाभ्यः 'पञ्चक्खं दणं इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकलिखितविवरणसहिताभ्यो मन्तव्यः । इत्यवसितं ॥१११०॥ निरुक्तिद्वारम् । तदवसाने च 'उद्देसे य निदेसे निग्गमे' इत्यादिगाथाद्वयोक्तद्वारकलापात्मिकोपोद्धातनियुक्तिः समाप्ता ॥ २७९९ ।। अथ सूत्रस्पर्शिका नियुक्तिर्वक्तव्या; ततः पूर्वोक्तिमुपसंहरन्नुत्तरवक्तव्यसंवन्धनार्थ भाष्यकारः प्राह ईइ एस उवग्याओऽभिहिओ सामाइयस्स तस्सेव । अहुणा सुत्तप्कासिय निज्जुत्ती सुत्तवक्खाणं ॥२८००॥ इति पूर्वोक्तक्रमेणष उपोद्धातोऽभिहितः सामायिकस्य । अथ तस्यैवाधुना सूत्रस्पर्शिका नियुक्तिरुच्यते सूत्रव्याख्यानमभिधीयत इत्यर्थः ॥ २८००॥ ननु सूत्रस्पर्शकनियुक्त्या सूत्रं स्पृश्यते । तच्च क सति भवति ? इत्याह सुत्तं सुत्ताणुगमो तं च नमोक्कारपुब्वयं जेण । सो सव्वसुयक्खंधभंतरब्भूउ त्ति निद्दिट्ठो ॥ २८०१॥ 'केरेमि भंते ! सामाइयं' इत्यादि सूत्र, सूत्रानुगम एतयाख्यानरूपे प्रक्रान्ते सति भवति । तच्च नमस्कारपूर्वकमेव पठ्यते । कथम् ? इत्याह- येन यस्मात् स नमस्कारः सर्वश्रुतस्कन्धाभ्यन्तरभूतः पूर्वमिदेव निर्दिष्टः । ततो नमस्कारं व्याख्याय पश्चात् सामायिकसूत्रं व्याख्यास्यत इति भावः ॥ २८०१ ॥ अन्ये तु सामायिकसूत्रादिनमस्कारं न मन्यन्ते, किन्त्वन्यदेव किञ्चिद् ब्रुवते । किं पुनस्तत् ? इत्याह तं चावसाणमंगलमन्ने मन्नति तं च सत्थस्स । सव्वस्स भणियमंते इयमाईए कहं जुत्तं? ॥ २८०२ ॥ तं च नमस्कारमुपोद्धातनियुक्तिशास्त्रस्यावसानमङ्गलं कचिद् मन्यन्ते, न पुनः सूत्रादिम् । इदमुक्तं भवति- शास्त्रस्यादौ मध्ये , आ. नि. पृ० १५९-१६। २ गाथा १४८४ । ३ इत्येष उपादातोऽभिहितः सामायिकस्य तस्यैव । अधुना स्त्रस्पर्शिका नियुक्तिः सूत्रग्याख्यानम् ॥ २८०० ॥ ४ सूत्रं सूत्रानुगमस्तच्च नमस्कारपूर्वकं येन । स सर्वश्रुतस्कन्धाभ्यन्तरभूत इति निर्दिष्टः ॥ २८०१॥ ५ करेमि भगवन् ! सामायिकम् । P॥१११०॥ ६ चावसानमङ्गलमन्ये मन्यन्ते तश्च शास्त्रस्य । सर्वस्य भणितमन्त इत्यादी कथं युक्तम् । ॥ २८.२ ॥ Jain Educationa.Inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy