________________
विशेषा०
॥११११ ।।
Jain Educatoria Intern
१०००००००
ऽवसाने च मङ्गलमिष्यते, तत्रोपोद्घातनिर्युक्तेरादौ नन्दिमङ्गलम् मध्ये तु जिन- गणधरोत्पत्यादिगुणकीर्तनम्, अवसाने तु किलैष नम|स्कारो मङ्गलमित्यन्येषां बुद्धिः । सा च न युक्ता । कुतः ? इत्याह- 'तं च सत्यस्सेत्यादि' इयमत्र भावना - यत् शास्त्रस्यावसानमङ्गलं तैर्गीयते, तद्भणितमेव भद्रबाहुस्वामिना सर्वस्यापि षडध्ययनात्मकस्यावश्यकशास्त्रस्यान्ते प्रत्याख्यानलक्षणं मङ्गलम् । प्रत्याख्यानं हि तपः, तच्च “धम्मो मंगलमुक्कुट्ट" इत्यादिवचनाद् मङ्गलमेव । ततखेदं नमस्कारलक्षणं मङ्गलं सामायिक स्यादौ कथमभिधातुं युक्तम्, अप्रस्तुतत्वात् ? । अप्रस्तुतत्वं चेहादि-मध्यावसानत्वाभावादिति ।। २८०२ ॥
पुनरपि परमतमाशङ्कय परिहरन्नाह
होजाइ मंगलं सो तं यमाईए किं पुणो तेणं । अथवा कयं पि कीरइ कत्थावत्थाणमेत्रं ति ? ॥२८०३॥ अथ सामायिकस्यादौ निर्दिष्टत्वादादिमङ्गलमसौ नमस्कारो भवेदित्युच्यते, तदयुक्तम्, यतस्तदादि मङ्गलं कृतमेवादौ नन्यभिधानतः, किं पुनरप्यत्र तेन विहितेन ? । अथ कृतमप्यादिमङ्गलं पुनरपि क्रियते, तर्ह्येवं सति क्वावस्थानम् ? पुनः पुनस्तत्करणमसङ्गानवस्थाप्राप्तेर्न क्वचिदवस्थानं स्यादिति ।। २८०३ ॥
तर्हि भवन्त एव कथयन्तु - किमिह नमस्कारव्याख्याने कारणम् ? इत्युपसन्ने प्रेरके सूरिराह-
तुम्हा सो सुत्तं चिय तदाइभावादओ तयं चैव । पुत्र्त्रं वक्खाणेउं पच्छा वोच्छामि सामइयं ||२८०४||
तस्माद् नमस्कारस्तत्त्वतः सामायिकसूत्रमेव, तदादिभावात्- सामायिकादावुपन्याससद्भावात्, “करेमि भंते ! सामाइयं” |इत्यादिसामायिक सूत्रावयववदिति । अतः परमार्थेन सामायिकसूत्रत्वाद् न पुनर्मङ्गलार्थत्वात् तमेव नमस्कारं पूर्वमादौ व्याख्याय पश्चात् सामायिकार्थं वक्ष्यामि ।। इति गाथापञ्चकार्थः ॥ २८०४ ॥
नमस्कारव्याख्यानं चोत्पन्नाद्यनुयोगद्वारैर्विज्ञेयम्, तानि चामूनि
उप्पत्ती निक्खेवो पयं पयत्थो परूवणा वत्युं । अक्खेव पसिद्धि कमो पओयण फलं नमुक्कारो || २८०५ ॥
१ धर्मो मङ्गलमुत्कृष्टम् । २ भवेद् मङ्गलं स तत् कथमादौ किं पुनस्तेन । अथवा कृतमपि क्रियते क्वावस्थानमेवमिति ? ।। २८०३ ।।
३ तस्मात् स सूत्रमेव तदादिभावादतस्तदेव । पूर्वं व्याख्याय पश्चाद् वक्ष्यामि सामायिकम् ।। २८०४ ।। ४ उत्पत्तिनिक्षेपः पदं पदार्थः प्ररूपणा वस्तु आक्षेपः प्रसिद्धिः क्रमः प्रयोजनं फलं नमस्कारः ॥ २८०५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥११११ ॥
www.jainelibrary.org