________________
PAREPURE
विशेषाः
GUSICROPPED
॥१११२॥
उत्पदनमुत्पत्तिः प्रसूतिः, साऽस्य नमस्कारस्य नयानुसारेण चिन्त्या । तथा, निक्षेपणं निक्षेपो न्यासः, स चास्य कार्यः । पद्यते गम्यतेऽर्थोऽनेनेति पदं नामिकादि, तच्चेह चिन्तनीयम् । पदस्यार्थः पदार्थः, स चास्य वक्तव्यः । प्रकृष्टा रूपणा प्ररूपणा, साबृहद्वत्तिः । चास्य द्विविधादिभेदतो विधेया । वसन्त्यस्मिन् गुणा इति वस्तु, तच्च नमस्कारार्ह वाच्यम् । आक्षेपणमाक्षेपः पूर्वपक्षो वाच्यः । प्रसिद्धिस्तत्परिहाररूपा वक्तव्या । क्रमोऽहंदादिरभिधेयः। प्रयोजनमर्हदादिक्रमस्य कारणं वाच्यम् । अथवा, येन प्रयुक्तः प्रवर्तते तद् नमस्कारस्य प्रयोजनमपवर्गाख्यं वाच्यम् । तथा, फलं च नमस्करणादिक्रियानन्तरभावि स्वर्गादिकं निरूपणीयम् । अन्ये तु व्यत्ययेनं प्रयोजन-फलयारेथ प्रतिपादयन्ति । 'नमुक्कारो त्ति' नमस्कारः खल्वेभिरश्चिन्तनीयः॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२८०५॥
अथ नियुक्तिकार एवोत्पत्तिद्वारं विस्तरेणाहउप्पन्नानुप्पण्णो इत्थ नया णेगमस्सणुप्पण्णो । सेसाणं उप्पण्णो जइ कत्तो तिविहसामित्ता ॥ २८०६ ॥
समुट्ठाण-वायणा-लडिओ य पढमे नयत्तिए तिविहं । उज्जुसुय-पढमवजं सेसनया लद्धिमिच्छति॥२८०७॥ व्याख्या- उत्पन्नश्चासावनुत्पन्नश्चेत्युत्पन्नानुत्पन्नो नमस्कारो मन्तव्यः । आह- कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति, विरोधात् ? इत्याह- 'इत्थेत्यादि' अत्र नयाः प्रवर्तन्ते । ते च नैगमादयः सप्त । नैगमो द्विविधः- सर्वसंग्राही, देशसंग्राही च । तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् , तस्य चोत्पाद-व्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः। 'सेसाणं उत्पण्णो त्ति'। शेषा विशेषग्राहिण|स्तेषां शेषाणां विशेषग्राहित्वात् , तस्य चोत्पाद-व्ययवत्त्वात् , उत्पाद-व्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् , नमस्कारस्य तु वस्तुत्वादुत्पन्न इति । 'जइ कत्तो त्ति' यद्युत्पन्नः, कुतः ?, इत्याह- 'तिविहसामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासस्तस्मात् त्रिविध स्वामित्वात् त्रिविध स्वामिभावात् त्रिविधकारणाादित्यर्थः। तदेव त्रिविध स्वामित्वं दर्शयति- 'समुट्ठाणेत्यादि' समुत्थानतः, वाचनतः, लब्धितश्च 'नमस्कार उत्पद्यते' इति वाक्यशेषः । तत्र सम्यक् संगतं वोत्तिष्ठतेऽस्मादिति समुत्थानं निमित्तमित्यर्थः । किं पुनस्तदिदइति । उच्यते- अन्यस्याश्रतस्वात, तदाधारतया प्रत्यासन्नत्वाद् देहोत्र परिगृह्यते देहो हि नमस्कारकारणम् , तद्भावभावि२ उत्पन्नानुत्पनोऽत्र नया नैगमस्यानुत्पन्नः । शेषाणामुत्पनो यदि कुतस्विविधस्वामित्वात् ॥ २८०६ ॥
॥१११२॥ समुत्थान-वाचना-लब्धितश्च प्रथमे नयत्रिके त्रिविधम् । ऋजुसूत्र-प्रथमवर्जे शेषनया लब्धिमिच्छन्ति ।। २८०५
Jain Educationa.Inte
For Personal and Price Use Only