SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥११०८ ॥ Join Educator Interna poooooooooc अविवरीय अविवज्जओ सुदिट्ठि त्ति सोहणा दिट्ठी । सम्मत्तनिरुत्ताइं वच्चाणीहेबमाईणि ॥२७९०|| तिस्रोऽपि गतार्थाः, नवरं 'तच ति' तथ्याऽविपरीतेति । 'सम्भावय त्ति' सद्भाव एवं सद्भावतेति स्वार्थिकप्रत्ययोपादानात् सद्भाव एवेह प्रत्येतव्यः । स च कः ? इत्याह- जिनाभिहितं प्रवचनम्, दर्शनं तु तद्ग्राहः 'इदमेव प्रमाणम्' इत्यादिरूपेण तदुपलम्भ इत्यर्थः ।। २७८८ ।। २७८९ ।। २७९० ।। अथ शेषयोः श्रुत- देशविरतिसामायिकयोर्निरुक्तिव्याख्यानातिदेशमाह ऐमेव सेससामाइयाण सव्वपरियायवयणाणं । वच्चाइं निरुताई निरुत्तसद्दत्थमग्गेण ॥ २७९१ ॥ सुगमा ।। २७९१ ॥ 'सामाइयं समइयं' इत्यादिचारित्रनिरुक्तेस्तु व्याख्यानं साक्षादेवाह रोग-दोसविरहिओ समो त्ति, अयणं आउत्तिगमणं ति । समयागमो समाओ स एव सामाइयं होइ ॥ २७९२॥ सम्पमओ समउत्तिय सम्मं गमणं ति सव्वभूएसु । सो जस्स तं समइयं जम्मि य भेओवयारेण ॥२७९३ || रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्तिति । रागाइरहियवाओ सम्मावाओ ति सामइयं || २७९४॥ अप्पक्खरं समासो अहवाऽऽसोऽसण महासणं सव्वा । सम्मं समस्स वासो होइ समासोत्ति सामइयं ॥ २७९५|| संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदसपुव्वत्थपिंडोति || २७९६ || ३ गाथा २७८७ । १ अविपरीतमविपर्ययः सुदृष्टिरिति शोभना दृष्टिः । सम्यक्त्वनिरुक्तानि वाच्यानहेवमादीनि ॥। २७९० ॥ २ एवमेव शेषसामायिकानां सर्वपर्ययवचनानाम् । वाच्यानि निरुक्तानि निरुक्तशब्दार्थमार्गणः। २७९१ ॥ ४ राग-द्वेषविरहितः सम इति, अयनमाय इति गमनमिति । समतागमः समायः स एव सामायिकं भवति ।। २७९२ ॥ सम्यगयः समय इति च सम्यग् गमनमिति सर्वभूतेषु स यस्य तत् सामयिकं यस्मिंश्र भेदोपचारेण ॥। २७९३ ।। रागादिरहः सम्यग् वदनं वादोऽभिधानमुक्तिरिति । रागादिरहितवादः सम्यग्वाद इति सामायिकम् ॥ २७९४ ॥ अल्पाक्षरं समासोऽथवाऽऽसोऽसनं महासनं सद् वा । सम्यक् समस्य वाऽऽसो भवति समास इति सामायिकम् ।। २७९५ ॥ संक्षेपणं संक्षेपः स यत् स्तोकाक्षरं महार्थं च सामायिकं संक्षेपश्चतुर्दश पूर्वार्धपिण्ड इति । २७९६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ११०८ ।। www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy